________________
सत्तुग
वा भुग्गा पासाणजतरंगे दलिया महिणा सत्तुगा भरांति । नि० चू० १ उ० । स-सक्तुचूर्ण - पुं० [यवसषु
-पुं० । वैरिलोके, ति० ।
( ३३४ ) अभिधानराजेन्द्रः ।
० १ ० ।
सत्तुजण- शत्रुजनसजुदाह शत्रुदाह५० नि० ० ३ उ० । सतुमद्दन - शत्रुमर्दन - पुं० । तच्छरीरतत्सैन्यकदर्थनादिषु सइस्रमानमधने, स० ।
सत्य- शक्तुक-पुं० । भ्रष्टयवक्षोदे, । उत्तरावद्दे सतुया - नेसु वा जं विसए दाऊण पच्छा अगमवक्खा पगारादिजंति । नि० चू० १ उ० ।
सनुसेव शत्रुसेन पुं० नागस्य गृहपतेः सुतसायां भार्यायामुत्पने पुत्रे, अन्त० १ ० २ वर्ग १ ० । ( स च श्ररिष्टनेमेरन्तिके प्रम्रज्य शत्रुञ्जयेत्स्यतीत्यन्तकृशानां तृतीये वर्गेष अध्ययने सुचितम् । )
पत्र भयो ह्यन्ते तादृशे खाने,
सत्तुस्सेह - सप्तोत्सेध - त्रि० । सप्तकुम्भादिषु स्थानेषूनते, शा० [१०] [अ०] सप्तहस्तप्रमाराशरी ०२०१ पाहु० सप्तहस्तप्रमाणशरोच्थे, सू० प्र० पाहु सत्थशस्त भि० प्रशस्ते, पो० ७ विव० ।
शख न० शस्यन्ते हिंस्यन्ते श्रनेन प्राणिन इति शस्त्रम् । श्राचा० १४० १४०३३० । जीवशासनदेतौ स्था० ६ठा०३ उ० । उपपातकारिणि, प्राया ०१०२०१० खरिकाद्य ध्यायुधे, प्रश्न ०५ संव० द्वार | प्रव० । व्य० । स्था० । प्रहरणे, सूत्र०१०८ प्र० |ज्ञा०|दात्रादिके, सूत्र० १० ४ ० १ उ० । जं जस्स विणासकारणं तं तस्स सत्यं भरणति । नि० चू० १० केनापितोपकरणे विपा० १०६० शत्र द्रव्यभावभिनम् । तत्र व्यशखकायपरकायोभयरूपम् । भावशस्त्रं तु असंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः । श्रा
Jain Education International
०१०१०२० यमपि समासविभागा द्विधा-तत्र समासो यत्रम कायविषयकमुरसेचन उपक्षे पाद विभागस्तु किंचित्कार्य परकार्य यात्रा चा० १ ० १ ० ३ उ० ।
शस्त्रनिशेषः-]]
दव्वं सत्यग्गि विस- हंबिलखारलोणमादीयं । भावो उ दुप्पउत्तो, वाया का अविरती य || ३६ ॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्धा व्यतिरिक्तं द्रव्यशस्त्रं खदगाद्यनिषिदालसारलवणादिकम् भावशखं दु भावः अन्तःकरणं, तथा वाक्कायावविरतिश्चेति जीवापघातकारित्वादिति भावः । श्राचा०१ श्रु० १ ० १ ० । ( अत्रत्या वक्तव्यता 'पुढवीकाइय' शब्दे पञ्चमभागे ६७८ पृष्ठे गता । ) ( पृथिव्यप्तेजोवायुवनस्पतिरसानां शस्त्राणि पृथिव्यादिशक्रानि । )
अस्थि सत्यं परेण परं, राsस्थि असत्यं परेण परं । ( सू० १२४x )
तंत्र इस्पशस्त्रं कृपाणादि तत्परखापि परमस्ति
सत्य
,
पितरमस्ति लोहकर्तु संस्कारविशेषात् । यदि वा-शमित्युपपातकारितत एकमात्पीडाकारि पीडाकापर्यंत तो परमिति तथा कृपाणाभिघाताद्वातो स्कोपस्ततः शिरोतिस्तस्या ज्यरस्ततोऽपि मुखशपमूदय इति । भावशस्त्रपारंपर्य त्वेकसूत्रान्तरिते स्वत एव प्रत्याख्यानपरिशाद्वारेण वक्ष्यति यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारंपर्य वा विद्यत अशस्त्रस्य तथा नास्तीति दशयितुमाह-'गरिब' इत्यादि नास्ति न विद्यतं किं तत्खं संयमस्तत्परेण परमिति प्रकर्षगत्यापनमिति । तथाहिपृथिव्यादिनां सर्वकार्या न मतभेदोऽस्तीति पृथिव्यादिषु समभाषत्वात् सामाधिकस्य । अथवा शैलेश्व स्थासंयमादपि परः संयमो नास्ति तदूर्द्ध गुणस्थानाभावादिति भावः, यो हि क्रोधमुपादानतो बन्धतः स्थितितो विपाको नानुबन्धिलक्षणः समाश्रित्य प्रत्यास्थानरिया जानाति सोऽपरमानादिदश्यपीति । श्राचा० १ ० ३ श्र० ४ उ० ।
सत्यमेगे उ सिक्खति । (०४+ )
,
शस्त्रम् - खङ्गादिप्रहरणं शास्त्रं वा- धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्ठु सातगीरवसुद्धा एक-केचन शिक्षन्ते उद्यमेन गृह्णन्ति तच्च शिक्षितं सत् प्राशिनां जन्तूनां विनाशाय भवति । तथाहि तत्रोपदिश्यते एवंविधमालीदयाली हादिभिर्जीवे व्यापादयितस्ये स्थानं विधेयं तदुक्रम्" मुष्टिनामु
निवेशयेत् हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ॥ १॥ " सूत्र० १० ८ श्र० । शस्त्रमिव शस्त्रम्। मृषायादादिके प्राण्युपतापकारित्वात्तेषाम् सूत्र० १० ० शाख न० शिष्यते बोध्यतेनेति शास्त्रम् । विशे० ॥ श्र० म० । नं० । सूत्र० ।
,
सासिजए तेरा तर्हि, व नेयमायावतो सत्थं ॥ १३८४|| 'शासु' अनुशिष्टी, शास्यते यमात्मा या नेनास्मादस्मिन्निति या शास्त्रम् शास्यते तदिति या शास्त्रमिति गाथार्थः । विशे० । श्रुते, आ० चू० १ ० जैनागमे,
"
1
२४ अष्ट० ।
-
तस्मात्सदैव धर्म्मार्थी, शास्त्रयत्नः प्रशस्यते ।
,
लोके मोहान्धकारेऽस्मिन् शाखालोकः प्रवर्त्तकः । २२४॥ तस्माद विधानतः परानर्धभावात् सदेव सर्वकामेव धर्म्मार्थी-धर्माभिलाषुकः शास्त्रयत्नः- शास्त्रादरपरः प्रशस्यत-श्लाध्यते । कुतः यतः लोक-जगत मोह एवान्धकारस्तमो यत्र स तथा । तत्र शास्त्रालोकः- शास्त्रप्रकाशः प्रवर्त्तकः प्रवर्त्तयिता परलोकक्रियासु । अथ शास्त्रमेव स्तुवन्नाहपापमयैौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् ।
चक्षुः सर्वत्र शास्त्रं शास्त्रं सम्बर्थिसाधनम् ॥ २२५ ॥ पापामयौषधं - पापव्याधिशमनीयं शास्त्रम्, तथा शास्त्रं पुरापनिबन्धनम् पवित्रकृत्यनिचित्र सूक्ष्मवादादाय गच्छति पचत्सर्वत्र शास्त्रम् शास्त्रं सर्वार्थसाधनं - सर्वप्रयोजननिष्पत्तिहेतुः ।
For Private & Personal Use Only
www.jainelibrary.org