________________
सतुंजय
कृते बलिविधानादौ याराध्या स्वं प्रदर्शयेत् । लाशयाय शिलां, रात्रौ मध्ये प्रविश्यते || १०५ || तोपवासतः सर्वाः संपयन्ते न सिद्धयः । या नमता वेदेकावतारभा ॥ १०६ ॥ पुरो धनुःपञ्चशत्या पाषाणकुडिका ।
"
ततः सप्तक्रमान् गत्वा कुर्यातद्वलिविबुधः ॥ १०७ ॥ शिलोत्पाटनतस्तत्र, कस्यचित्पुण्यशालिनः । उपवासद्वयेन स्यात्, प्रत्यक्षा रसकूपिका ॥ १०८ ॥ कल्किपुत्रो धर्मदन भावीशः परमात दिने दिने जिनयिं प्रतिष्ठाप्य च भीषयते ॥ १०६ ॥ श्रीमच्छत्रुञ्जयोद्धारं कर्त्ताऽथ जितशत्रुराट् ।
राजधी भविष्यति तदात्मजः ॥ ११० ॥ तत्स्नुघोषाण्यः श्री शान्तिमरुदेषयोः । कपर्दिक्षस्यादेशाचैत्यमत्रोद्धरिष्यति ॥ १११ ॥ नन्दः सरिरथाचर्य, श्रीप्रभोर्माणिभद्रकः । धनमित्र यशोमत्रस्तथा विध सुमङ्गल] (.) रसेनः इत्यस्योद्वारकारका अब दुष्यहोतो. भावी विमलवाहनः॥ ११३ ॥ यात्रिकान् येऽस्य बाधन्ते चापहरन्ति थे । पतन्ति नरके घोरे, सान्वयास्तेऽहसा नराः ॥ ११४ ॥ यात्रां पूजां रक्षां यात्रिकाणां च सस्कृतिम् । कुर्वाणो वत्सगोत्रोऽपि स्वर्गलोके महीयते ॥ ११५ ॥ श्रीवस्तुपालोपान, पीडादिकृतानि च । वक्ता पारं नयत्येव, धर्मस्थानानि कीर्तयन् ॥ ११६ ॥ दुःखमासचिव म्लेच्छ-सम्मान्य भाविनम् । मन्त्रीः श्रीवस्तुपाल- तेजपालाग्रजः सुधीः ॥११७॥ मम्मा (म्मणो) परत्मेन, निर्माप्यान्तस्तु निर्मले । न्यधाद्भूमिगृहे मूर्ती, श्रद्यार्छत् - पुण्डरीकयोः ॥ ११८ ॥ युग्मम्प्रक्रियास्थान - संख्ये विक्रमवत्सरे । जवस्थापित वयं लेात् ॥ ११६॥ वैक्रमे वत्सरे चन्द्रयानमिते (१३७१) खति । श्रीमूलनायक साधुः श्रीसमरो व्यधात् ॥१२०॥ ती संपतो ये बभूवन्ति ये ।
ये भविष्यन्ति धन्यास्ते, नन्द्यासुस्ते चिरं श्रिया ॥ १२१ ॥ कल्पतः पूर्व कृतं श्रीमाना। श्रीवज्रेण ततः पाद - लिप्ताचार्यैस्ततः परम् ॥ १२२ ॥ संपत् प्रीतः कामितप्रदः । श्रीशत्रु कल्पोऽयं श्रीजिनप्रभूरिभिः ॥ १२३॥ कल्पेऽस्मिन् वाचिंते ध्याते, व्याख्याते पठिते श्रुते । स्यात्तृतीयभवे सिद्धि-व्यानां शक्तिशालिनाम् ॥ १२४॥ परीतोऽपि गुणास्तथ
(21) अभिधानराजेन्द्रः ।
"
Jain Education International
नाम पार्यन्ते विधेरपि ॥ १२५ ॥ भवेद्यात्रोपनम्राणां नृणां तीर्थानुभावतः । प्रायो मनःपरीणामः, शुभ एव प्रवर्त्तते ॥ १२६ ॥ यात्रायें प्रचलत्संघ रथाभ्यनुपादजः । रेणुरङ्गे लगन भव्य - पुंसां पापं व्यपोहति ॥ १२७ ॥ यावान् को पत्र मासक्षपणो भवेत् । नमस्कारसहितादेरपि तावान् कृतस्त्वयि ॥ १२८ ॥
58
श्रीनाभेयकृतावास - वासवस्तवनेन च ।
मनसा वचसा नत्वा, सिद्धिक्षेत्र ! नमोऽस्तु ते ॥ १२६ ॥ त्वत्कल्पमेतं निर्मायं निर्माय मनसा मया ।
दार्ज पुण्यं तेनास्तु विश्यं वास्तवसस्यवत् ॥ १३० ॥ पुस्तकम्पस्तमपि यः कल्पमेनं महिष्यति । पक्षेण काङ्क्षितास्तस्य सिद्धिमेष्यन्ति संपदः ॥ १३१ ॥ प्रारम्भेऽप्यस्य राजाधिराजः संघे प्रसन्नवान् ।
अतो राजप्रसादाख्यः, कल्पोऽयं जयताश्चिरम् ।। १३२ ।। श्रीविक्रमाब्दे बाणा विश्वदेव शिती । सप्तम्यां तपसः काव्य-दिवसेऽयं समर्पितः ॥ १३३ ॥ ती० १ कल्प | 'नाईतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीपतीर्थ, श्रीकल्पाश्च परं श्रुतम् ॥ १ ॥ ' कल्प० १ अधि० १ क्षण ।
अथ पडिडाइपिंगणिनो यथा
जय
-
For Private & Personal Use Only
46
" दरोऽसौ सर्वसौख्यानि, त्रिशुद्धयाराधितो यतिः । विराधितश्व तैरश्च्य - नरकानल्पयातनाः ||६०॥ चारित्रिणो महासच्चा, व्रतिनः सन्तु दूरतः । निष्क्रियोऽप्यगुणोऽपि न विराच्यो मुनिः क्वचित् ॥ ६१ ॥ यादृशं तादृशं चापि दृष्ट्वा वेषधरं मुनिम् । गृही गौतमवद्भक्त्या, पूजयेत्पुण्यकाम्यया ॥ ६२ ॥ वन्दनीयो मुनिर्देषो न शरीरं हि कस्यचित् । व्रतिवेषं ततो दृष्ट्टा, पूजयेत्सुकृती जनः ॥ ६३ ॥ पूजितो निष्क्रियोऽपि स्या-जया व्रतधारकः । अवज्ञातः सक्रियोऽपि, व्रतेऽस्याच्छिथिलादरः ||६४ || दानं दया क्षमा शक्तिः सर्वमेवान्यसिद्धिकृत् । तेषां ये व्रतिनं दृष्ट्ा न नमस्यन्ति मानवाः ।। ६५ ॥ राधनीयास्तदमी, त्रिशुद्धया जैनलिङ्गिनः ।
न कार्या सर्वथा तेषां निन्दा स्वार्थविपातिका ||३६|| कारणं तव कुष्टा (ष्ठानां, महीपाल ! स्फुटं ह्यदः । मा कदापि मुनीन् क्रुद्धानपि त्वं तु विराधयेः ॥६७॥" इति वृद्ध श्रीषु जयमाहात्म्यद्वितीयसर्गमध्यगत पांमध्ये केवललिङ्गमात्र धरोऽपि मुमुक्षुर्वन्दनीयो गौतमवत्पूजनीयश्च तत्कथं केन हेतुनेति १ । १ । अथैतस्य प्रश्नस्य प्रतियची यथा इतेऽसी सर्वसयानीत्यादि शत्रुञ्जयमाद्वितीयसर्गमध्यगतश्लोकास्तु कारकिपि धिमाश्रित्य तीर्थोद्भावनयुद्धया या कृताः संभावयन्ते " इति न कश्चिद्दोष इति ।। १ ।। ही० २ प्रका० । ' पश्चकखाण' शब्दे पञ्चमभागे पृष्ठे मूलगुणप्रत्याख्यानव्याख्यानाथसरे उदाहते खनामख्याते साकेतराजे पे द व्याजेन सामायिकादिषडध्ययनरूपाणि भावरत्नानि गृहीतानि । आव० १ ० ।
सतुंग- शक्तुक-पुं०
यशोदे, तदिवसकता एजं
विक्रमसंवत् १३८५ माघ शुक्ल सप्तम्यां शुक्रवासरे।
www.jainelibrary.org