________________
( ३३२) स जय अभिधानराजेन्द्रः।
सत्तुंजय नमस्कारादिसहित-तपांसि विदधन्नरः।
आरुह्य चैष शिखरं, सकलत्रः प्रमोदतः। उत्तरोत्तरतपसां, पुण्डरीकस्मृतेर्लभेत् ॥ ५७ ॥
जावडिनरिनर्ति स्म, चश्चद्रोमाञ्चकञ्चुकः ॥२१॥ तीर्थमेतत्स्मरेन्मर्त्यः, करणत्रयशुद्धिमान् ।
अपतीर्थिकबोहित्था, नष्वाऽष्टादश प्रापतन् । षष्ठादिमासिकान्तानां, तपसां फलमाप्नुयात् ॥ ५८ ॥ तद्रव्यव्ययतः श्रेष्ठी, तत्र चक्रे प्रभावनाम् ॥ २॥ अद्यापि पुण्डरीकाऽद्रौ, कृत्वाऽनशनमुत्तमम् ।
इत्यं जावडिराद्याहत्-पुण्डरीककपर्दिनाम् । भूत्वा शीलविहीनोऽपि, सुखेन स्वर्गमृच्छति ॥५६॥ मूर्ति निवेश्य संजझे, स्वर्विमानातिथिर्विभाक् ॥३॥ छत्रचामरभृतार-ध्वजस्थालप्रदानतः।
दक्षिणाने भगवतः, पुण्डरीक इहादिमः । विद्याधरो जायतेऽत्र, चक्री स्याद्रथदानतः ॥ ६०॥
वामाझेदीप्यते तस्य, जावद्धिः स्थापिताऽपरः ॥४॥ दशान पुत्रनामानि, दानो भावशुद्धितः ।
इक्ष्वाकुवृष्णिवंश्याना-मसंख्याः कोटिकोटयः । भुजानोऽपि लभेच्चैव, चतुर्थतपसः फलम् ॥ ६१ ॥
अत्र सिद्धाः कोटिकोटि-तिलकं सूचयत्यदः ॥८५॥
पाण्डवाः पञ्च कुन्ती च, तन्माता च शिवं ययुः। द्विगुणानि तु षष्ठस्या-ष्टमस्य त्रिगुणानि तु । चतुर्गुणानि दशम-स्येति तानि ददत्पुनः ॥ ६२॥
ख्यापयन्तीति तीर्थेऽत्र, षडेषां लेप्यमूर्तयः॥८६ ॥ फलं भवेद् द्वादशस्य, ददत्पश्चगुणानि तु ।
राजादनश्चैत्यशखिी, श्रीसंघाद्भूतभाग्यतः। तेषां यथोत्तरं वृद्धया, फलवृद्धिरपि स्मृता ॥६३ ॥
दुग्धं वर्षति पीयूष-मिव चन्द्रकरोत्करः ॥ ८७ ।। पूजास्नपनमात्रेण, यत्पुण्यं विमलाचले।
व्याघ्रीमयूरप्रमुखा-स्तियश्चो भक्तमुक्तिनः । नान्यतीर्थेषु यत्स्वर्ण-भूमिभूषणदानतः॥ ६४ ॥
सुरलोकमिह प्राप्ताः, प्रणतादीशपादुकाः ॥ ८८ ॥ धूपोरक्षेपणतः पक्षो-पवासस्य लभेत्फलम् ।
वामे सत्यपुरस्यास्य, द्वारे मूलजिनौकसः ।
दक्षिणे शत्रुजिञ्चैत्य पृष्ठ चाष्टापदः स्थितः ॥८६॥ कर्पूरपूजया चात्र, मासक्षपण फलम् ॥ ६५ ॥ निर्दोषैरथ भक्तायै-र्यः साधून प्रतिलाभयेत् ।
नन्दीश्वरस्तम्भनको, जयतां नाम कृच्छ्रतः ।
भव्येषु पुण्यवृद्धधर्थ-मवतारा इहासने ॥१०॥ फलेन कार्तिके मासे, क्षपणस्य स युज्यते ॥६६॥
आत्तासिना विनमिना, नेमिना च निषेवितः। त्रिसंध्यं मन्त्रवाःस्नातो, मासान्तं चैत्यपूजया।
स्वर्गारोहणचैत्ये च , श्रीनाभेयः प्रभासते ॥ १॥ नमोऽईद्धः फलं ध्याय-निहार्जेत्तीर्थकृत्पदम् ॥ ६७ ॥
तुझे शृङ्गे द्वितीये च, श्रेयांसः शान्तिनेमिनौ । पादलिप्तः पुरे यातः, प्रासादी पार्श्ववीरयोः ।
अन्यवृषभवीराद्या, अस्यालकुर्वते जिनाः ॥१२॥ अधोभागे चास्य नेमि-नाथस्यायतनं महत् ॥ ६॥
मरुदेवां भगवती, भवनेऽत्र भवच्छिदाम् । तिनः कोटीखिलक्षोना, व्ययित्वा वसु वाग्भटः ।
नमस्कृत्य कृती स्वस्य, मन्यते कृतकृत्याताम् ॥६३॥ मन्त्रीश्वरो युगाधीश-प्रासादमुददीधरत् ॥ ६६ ॥
यक्षराजः कपर्दीह, कल्पवृक्षः प्रगमुखः । दृष्टैष तीर्थप्रथम-प्रवेशेऽत्रादिमाईतः।
चित्रान् यात्रिकसंघस्य, विघ्नान् मर्दयति स्फुटम् ॥ ६४ विशदा मूर्तिराधत्ते, दृशोरमृतपारणम् ॥ ७० ॥
श्रीनेम्यादेशतः कृष्णो, दिनान्यष्टावुपोषितः ।। अष्टोत्तरे वर्षशते-ऽतीते श्रीविक्रमाविद्द ।
कपर्दियक्षमाराध्य, पर्वतान्तर्गुहान्तरम् ॥६५॥ बहुद्रव्यव्ययाद्विम्ब, जावडिः समचीकरत् ॥ ७१॥
अद्यापि पूजां शक्रेण, बिम्बत्रयमगोपयत्। । भास्करद्युतिमम्माण-मणिशैलतटीस्थितम् ।
अद्यापि श्रूयते तत्र, किल शक्रसमागमः ॥६६॥ ज्योतीरसाख्यं यद्रत्नं, तत्तेन घटितं किल ॥ ७२॥
युग्मम्मधुमत्यां पुरि श्रेष्ठी, वास्तव्यो जायडिः पुरा ।
पाण्डवस्थापितश्रीम-दवृषभोत्तरदिग्गता। श्रीशत्रुञ्जयमाहात्म्य, श्रीवैरस्वामिनोऽतरत् ॥ ७३॥ .
सगृहा विद्यतेऽद्यापि, यावत्क्षुल्लतडागिका ॥ १७॥ . गन्धोदकस्नात्ररुचि-लेप्यविम्ब शुभोऽवशः।
यक्षस्यादेशतस्तत्र, दृश्यन्ते प्रतिमाः किल । स्मृत्वा चक्रेश्वरी सैष, मम्माणाद्रिखनीमगात् ॥ ७४॥ तत्रैवाजितशान्तीशी, वर्षा रात्रमवस्थितौ ॥८॥ निर्माप्येहाश्मनी मूर्ति, रथमारोप्य चाऽचलत् ।
तयोश्चैत्यद्वयं पूर्वा-भिमुखं तत्र वाऽभवत् । विमलादि सभार्योऽसौ, पद्यया हृद्यया दिने ॥ ७५ ॥ निकषाजितचैत्यं च, बभूवानुपमं सरः ॥ ६६ ॥ ययौ यावन्तमध्वानं, दिवसेऽप्रतिमो रथः ।
मेरुदेव्यन्तिके शान्ते-श्चैत्यं शैत्यकरीदृशम् । रात्रौ तावन्तमेवासी, पश्चाद् व्यावर्त्तते भुवः॥ ७६ ॥ भवति स्म भवभ्रान्ति-भिदुरं भव्यदेहिनाम् ॥१०॥ खिन्नः कपर्दिन स्मृत्वा, स्पृष्ट्वा हेतुं च तद्विधौ।
श्रीशान्तिचैत्यस्य पुरो, हस्तानां त्रिंशतां पुनः।। रथमार्गेऽपतत्तिर्यग्, प्रयतः सह जायया ॥ ७७॥
पुरुषैः सप्तभिरधः, खनी हे स्वर्णरूप्ययोः ॥ १०१॥ तत्साहसप्रसन्नेन, देवतेनाधिरोपितः।
ततो हस्तशतं गत्वा, पूर्वद्वाराऽस्ति कृपिता। रथः सबिम्बोऽद्रेः शृङ्गे, दुःसाधं सात्त्विकेषु किम् ? ॥७॥ अधस्तादष्टभिर्हस्तैः, श्रीसिद्धरसपूरिता ॥ १०२॥ मूलनायकमुत्थाप्य, न्यस्ते बिम्बे तदास्पदे ।
श्रीपादलिप्ताचार्येण, तीर्थोद्धारकृते किल । लेप्यबिम्बारटिस्तेन, पर्वतः खण्डशोऽदलत् ॥ ७ ॥ अस्ति संस्थापित रत्नं, सुवर्ण तत्समीपगम् ॥ १०३ ॥ तन्मुक्ताऽथ तडिच्चेणी, बिम्बन करमर्दिता ।
पूर्वस्यामृषभबिंया-दधश्चर्षभकूटतः,। सोपानानि छिद्रयन्ती, निर्ययौ शैलदेशभित् ॥८॥ धषि त्रिंशतं गत्वो-पवासाँस्त्रीन् समाचरेत् ॥ १०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org