SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ (३३८) मदारसंतोस अभिधानराजेन्द्रः। स च व्यवहरद्याव-त्तावत् पुच्याप यौवनम् । एगे सद्दे । (सू०४७) स्था० १ ठा० । दत्ता न्यनगर साऽस्ति, तत्रैवागाच्च तत्पिता ॥२॥ वाचके, स्था०३ ठा०३ उ०। उत्त० । पञ्चा० । औ०। विनशन मा क्रयारणानी-स्यस्थाद्वर्षाः स तत्र च । कालादिभेदेन ध्वनेरभिदं प्रतिपद्यमाने शब्दे, यथा बभूवसाई संर्घाटतः पुड्या, न भवेत्किमजानताम् ॥ ३॥ भवति-भविष्यति-स मेरुरित्यादि । स्या० । शब्दनिक्षेपः वर्षागत्र व्यतीत च, श्रीदः स्वनगरं ययी। नामस्थापनाद्रव्यभावभेदात् चतुर्धा शब्दः । तत्र नामस्थाप. श्रानायिता सुता मात्रा, पितरं वीक्ष्य लजिता ॥४॥ ने सुगमे । श्रात्मघातं व्यधात्पुत्री, पिता च व्रतमग्रहीत् । द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृत् गाथापश्चार्द्धनाहतृतीया कथा दव्यं सहपरिणयं, भावो उ गुणा य कित्ती य ॥३२३॥ वेश्या कुवेरसेनाऽभूत् , मथुरायां तयाऽजनि । द्रव्यं नाबागमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि अपत्ययुग्मं तत्स्वस्य, यौवनापहमित्यतः ॥ १॥ परिणतानि तानीह गृह्यन्ते,भावशब्दस्त्वागमतः शब्दे उपयुकुवरदत्त कुबर-दत्ता नामाङ्कमुद्रया। विभूष्य यस्य पटायां, यमुनायां प्रवाहितम् ॥ २॥ कः, नोवागमतस्तु गुणाः अहिंसादिलक्षणा यतोऽसौ हिंसातच्च सौर्यपुर भ्याभ्यां, दृऐकैकमुपादद। नृतादिविरतिलक्षणैः गुणैः श्लाध्यते,कीर्तिश्च यथा भगवत तदेवाद्वाहित युग्मं, दारकोऽपि गतोऽन्यदा ॥ ३॥ एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्सममथुरायां व्यधात्तत्र, स्वकीयां जननी जनिम्। न्वितस्येत्यर्हन्निति लोके ख्यातिरिति, दारिका तत्स्वसा दारा, धर्म श्रुत्वाऽग्रहीद् व्रतम् ॥ ४॥ __ नियुनायनुगमादनन्तरं सूत्रानुगम सूत्रं, तश्चेदम्साऽपि जातावधिज्ञाना, तत्रैव विहरन्त्यगात् । से भिक्खू वा भिक्खुणी वा मुइंगसहाणि वा नंदीसद्दाणि तस्या एव गृह तस्थौ, तस्याः पुत्रोऽस्ति पुत्रजः॥५॥ वा झल्लारीसद्दाणि वा अन्नयराणि वा तहप्पगाराणि विबालं विलोक्य सा साध्वी, तान् बोधयितुमब्रवीत् । भ्राताऽसि तनुजन्माऽसि, बरस्यावरजोऽसि च । रूवरूवाई सद्दाई वितताई कन्नसोयपडियाए नो अभ्रातृव्योऽसि पितृव्योऽसि, पुत्र पुत्रोऽसि चार्भक ! भिसंधारिजा गमणाए । से भिक्खू वा भिक्खुणी वा अयश्च ते बालक ! पिता, स मे भवति सोदरः ॥ ७ ॥ हावेगइयाई सदाइं सुणेइ, तं जहा-वीणासदाणि वा पिता पितामहा भता, तनयः श्वशुरोऽपि च । विपंचीसद्दाणि वा पिप्पी (बद्धी) सगसद्दाणि वा तूणयसयाच बालक!तमाता, साम माता पितामही ॥८॥ भ्रातृजाया वधूः श्वश्रूः, सपत्नी च भवत्यहो। हाणि वा वणयसद्दाणि वा तुंबीणियसहाणि वा ढंकुणसद्दाइत्युक्त्वा ज्ञापयामास. स्वां कुबेराय मुद्रिकाम् ॥ ६ ॥ इं अन्नयराई तहप्पगाराई विरूवरूवाई सद्दाई वितताईकतां दृष्टा ज्ञापितं सघ, जज्ञ संबन्धविप्लवम् । मसोयपडियाए नो अभिसंधारिजा गमणाए । से । कुबेरदत्तः संवेग-मासाद्य प्रावजत्तदा ॥२०॥ भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेइ, तं कुवेरसेना श्राद्धाऽभू-दार्या च बिहृताऽन्यतः।" (पतानैहिकान् दोषान् ज्ञात्वा परस्त्र परिहार्या ।) जहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि प्रा० क०६०।। वा गोधियसद्दाणि वा किकिरियासद्दाणि वा अन्नयराणि सदारसंतोसिय-स्वदारसन्तोषिक--पुं० । स्वदारैः सन्तोषः स्व. तहप्पगाराई विरूवरूवाई सद्दाई करणसोय० । से भिक्खू दारसन्तोपः, स एव स्वदारसन्तोपिकः, स्वदारसन्तोषो वा वा भिक्खणी वा अहावेगडयाई सहा० तं जहा-संखसखदारसन्तुष्टिः । चतुर्थाणुव्रत, उपा० १ अ०। सदाहिा-सदाक्षिण्य-त्रि० 1 सह दाक्षिण्यन वर्तत सदा हाणि वा वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसद्दाणि वा क्षिण्यः । दाक्षिण्यगुणशालिनि, दर्श०२ तत्त्व । पिरिपिरियासद्दाणि वा अन्नयराणि वा तहप्पगाराई विरूसदिव्य-सदिव्य--त्रि० । सह दिव्यैः सदिव्यम् । गन्धर्वनगरा- वरूवाई सद्दाइ मुसिराई कन्नसोय०( सू०१६८) से भिक्खू दिके दिव्योपद्रव, श्राव० ४ अ०। वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेइ,तं जहा-वप्यासवाय-सदुपाय--पुं० । उपायाभासपरिहारे, यो० वि०। णि वा फलिहाणि वा० जाव सराणि वा सागराणि वा ससंदेव-मदेव-त्रि० । अर्हत्प्रतिमालक्षण देवे, ध०२ अधि०।। रमपंतियाणि वा अन्नयगई नमाग रसरपंतियाणि वा अन्नयराई तहप्पगाराई विरूवरूवाई सदेवमूरि--सदेवमूरि-पुं० । वटगच्छप्रथमसूरी,ग०३ अधि। सदाई कन्नसोय० । से भिक्खू वा भिक्खुणी वा अहावेसंदेस-सदेश--पुं० । समानदेशज, व्य० ३ उ० । गइयाई सद्दा०,तं जहा-कच्छाणि वाणूमाणि वा गहणाणि स्वदेश--पुं० । स्वावासमण्डले, पि०। वा वणाणि वा वणदुग्गाणि वा पब्वयाणि वा पचयदुग्गासह-शब्द- शब्द्यत-प्रतिपाद्यते वस्त्वननति शब्दः । श्रा० णि वा अन्न० ॥ अहा० तहप्पगाराइं गामाणि वा नगम० अ० शब्दयति-भापत इति शब्दःविशे०। " सर्वत्र लव राणि वा निगमाणि वा रायहाणाणि वा आसमपट्टगमचन्द्रमा७६।। इति वलोपः।प्रा०। शपोः सः॥८1१।२६०॥ णसंनिवेसाणि वा अन्नयराई तहप्पगाराई नो अभिसंधाइति शस्य सः । प्रा० । श्रोत्रन्द्रियग्राह्यनियतक्रमयत्मनि (द्वा.२६द्वा०1) ध्वनी, दश० अ०रा०। रिजा गमणाए । से भिक्खू०अहावेगइयाई आरामाणि वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy