________________
संत्ता अभिधानराजेन्द्रः।
सत्ति तद्यथा-पञ्चविंशत्युत्तरं शतं, पइविंशत्युत्तरं शतम् , एकोन- तर्जनमकारि । इह यद्यपि सप्तनवत्यादीनि सत्तास्थानात्रिंशतं शतं, त्रिंशं शतम् , (१२५ । १२६ । १२६ । १३०।) न्युक्लप्रकारेण तत्तत्प्रकृतिप्रक्षेपादन्यथानेकधा प्राप्यन्ते, त- ततोऽपि तस्मिन्नेव गुणस्थानके अप्रत्याख्यानावरणरूपकषा- थापि संख्यातस्तानि तुल्यानीत्येकान्येव विवक्ष्यन्ते, ततोऽ
याएकप्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा-त्रय- टचत्वारिंशदेव सत्तास्थानानि, नाधिकानि । अत्राऽवक्तव्यस्त्रिंश शतं, चतुस्त्रिंशं शतं, सपत्रिशं शतम् , अष्टात्रिंशं श- सत्कर्म न विद्यते , सर्वप्रकृतिसत्ताव्यवच्छेद भूयः सत्तासंतम् , (१३३ । १३४ । १३७ । १३८।) तथा यानि पूर्ववत्क्षीण- भवाऽभावात् , अवस्थितानि चतुश्चत्वारिंशत् , एकादशमोहसत्कानि षमवतिः सप्तवतिः शतमेकोत्तरं शतमिति च- द्वादशचतुर्नवतिपश्चनवतिरूपाणां चतुर्णा सत्तास्थानानात्वारि सत्तास्थानानि प्रतिपादितानि, तेषु मोहनीयद्वाविंश- मेकसामायिकतया अवस्थितत्वाऽयोगात् , सप्तचत्वारिंतिस्त्यानचित्रिकनामत्रयोदशकप्रक्षेपादिमानि चत्वारि सत्ता. शदल्पतराणि , सप्तदश भूयस्काराणि, यतस्तानि सप्तविस्थानानि भवन्ति, तद्यथा-चतुनिशं शतं, पञ्चत्रिंशं शतम् , शतिशतादारभ्य परत एवं प्राप्यन्ते , नार्वाक, परतोऽपि अष्टात्रिंशं शतम् , एकोनचत्वारिंशं शतम् , (१३४ । १३५ । यत् त्रयस्त्रिंशशतात्मकं सत्तास्थानं तदपि भूयस्कारतया १३८ । १३६ ) तेष्वेव क्षीणकषायसत्केषु पावत्यादिषु चतुर्यु न लभ्यते , कस्मादिति चेदुच्यते-दह सप्तविंशतिशतादसत्तास्थानेषु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानर्द्धि- कि यानि स्थानानि , यच्च प्रयस्त्रिंश वुत्तरशतात्मक त्रिकप्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा-पञ्चत्रिंश तानि क्षपकश्रेणावेध प्राप्यन्ते, न च क्षपकश्रेणः प्रतिपातः, शतं, पत्रिंशं शतम् , एकोनचत्वारिंश शतं,चत्वारिंशं शतम् ततस्तेषां स्थानानां भूयस्कारत्वेनाऽसंप्राप्तेः सप्तदशैष भूय(१३५ । १३६ । १३६ । १४ । ) तेष्वेव षरणवत्यादिषु मो- स्काराणि ॥ २० ॥ २१ ॥ पं० सं०५ द्वार १ प्रक० । हनीयचतुर्विशतिस्त्यानर्द्धित्रिकनामत्रयोदशकयोगादिमानि- सत्तागइय-सप्तागतिक-पुं० । सप्तभ्य एव-अराजयोनिभ्यः चत्वारि सत्तास्थानानि, तद्यथा-पत्रिंशं शतं, सप्तत्रिंश श- भागतिः-उत्पत्तिर्येषां ते सप्तागतयः । सप्तस्थानेषु उद्वर्तमातं, चत्वारिंशं शतम् , एकचत्वारिंशम् ,शतम् , (१३६ ११३७। नेषु , स्था०७ ठा०३ उ०। १४०।१४१) तेष्वेव षरणवत्यादिषु मोहनीयषर्विशति-मतासगा-सत्तास्थान-न० । सत्ताप्रकारे, कर्म० ६ कर्म० । स्त्यानचित्रिकनामत्रयोदशकप्रक्षेपादेतानि चत्वारि सत्ता
(बन्धोदयसत्ता प्राश्रित्य भकाः 'कम्म' शब्दे तृतीयभागे स्थानानि, तद्यथा-अष्टात्रिंशं शतम् , एकोनचत्वारिंशं शतं, द्विचत्वारिंशं शतं, त्रिचत्वारिंशं शतम्, (१३८ । १३६॥ १४२ ।
३०६ पृष्ठे उदाहताः ।) १४३ ) तेष्वेव षरणवत्यादिषु मोहनीयसप्तविंशतिनामयो- सत्ताणदपर-सवानन्दपर-पुं० । असंप्रज्ञातसमाधी, द्वा० दशकस्त्यानिित्रकप्रक्षपेऽमूनि चत्वारि सत्सास्थानानि, त- २० द्वा०। द्यथा--एकोनचत्वारिंशं शतं, चत्वारिंशं शतं, त्रिचत्वारिंश | सत्ताणवह-सप्तनवति--स्त्री० 1 सप्ताधिकायां नवतिसंख्याशतं, चतुश्चत्वारिंशं शतम् , (१३६ । १४० । १४३ । १४४) याम् , स०६६ सम०। तेष्वेव षरणवत्यादिषु मोहनीयाष्टाविंशतिनामत्रयोदशक
सत्ताणुग्गह--सत्वानुग्रह-पुं० जीवदयायाम् , सत्स्वानुग्रहस्य स्त्यानचित्रिकपनेपेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा
परम्परया मोक्षाबाप्तिनिबन्धनत्वात् । उक्तं च-'सर्वज्ञस्योचत्वारिंशं शतम् , एकचत्वारिंशं शतं, चतुश्चत्वारिंशं शतं,
पदेशेन , यः सत्यानामनुग्रहम् । करोति योधयाह्यानां , स पञ्चचत्वारिंशं शतम् , (१४०। १४१ । १४४। १४५) अमूनि
| प्राप्नोत्यचिरात् शिवम् ॥१॥" ज्यो०१ पादु । च मोहनीयद्वाविंशत्यादिप्रक्षपसंभवीनि चतुर्विंशशतादीनि, पश्चचत्वारिंशशतपर्यन्तानि सत्तास्थानान्यविरतसम्यग्रहष्ट्या
सत्तामित्त--सत्तामात्र-न० । सद्भावमात्रे , पञ्चा०४ विव० । दीनामप्रमत्तान्तानामवसयानि,यच्चानन्तरमुक्तं पश्चचत्वारि
सत्ताबरणा-सप्तपश्चाशत-सी०। सप्ताधिकायां पश्चाशत्संशशतलक्षणं सत्तास्थान, तदेव परभवायुबन्धे षट्चत्वारिं
ख्यायाम् , स०५७ सम। शशतात्मकं सत्तास्थान भवति, तथा यदा जन्तोस्तेजोवाय- सत्तावीसा--सप्तविंशति-स्त्री० । “दीर्घहस्थी मिथोवृत्ती" भवे वर्तमानस्य नाम्नोऽष्टसप्ततिरेकमेव च नीचर्गोअलक्षणं १॥४॥ इति मध्याकारस्य दीर्घः। सप्ताधिकविंशतिसगोत्रं सत् , तदा तस्य शानावरणपञ्चकं दर्शनावरणनवकं वे- ख्यायाम् ,प्रा० । अं०। . दनीयद्विकं मोहनीयषविंशतिरन्तरायपञ्चकं तिर्यगायुर्ना- सत्तासुय-सकासक-पुं० उत्तरपूर्वस्यां शुद्धविदिग्वाते, भा० म्नोऽष्टसप्ततिर्नीचैर्गोत्रमिति सप्तविंशं शतं सत्तास्थानं त- | म०१ अ०। प्रा० चू०।। देव परभवतिर्यगायुर्वन्धे अष्टाविंशत्यधिकं शतं, तथा वन- सत्ति-शक्ति-स्त्री० । स्ववार्योल्लासे, छा०२० शा। सामस्पतिकायिकेषु यदा स्थितिक्षयादेवद्विकनरकद्धिकवैफिय
ये, श्रा० म० १ ० । प्रा० चूछ। “ समत्थं ति वा चतुष्टयरूपासु अष्टासु प्रकृतिषु क्षीणासु नाम्नोऽशीतिप्रकृतयः सत्तायां लभ्यन्ते, तदा नाम्नोऽशीतिढे वेदनीये, हे
सत्ति त्ति वा एगट्ठा" प्रा०चू० १ ० "सत्ति ति सामगोत्रे, अनुभूयमानं तिर्यगायुसनावरणपश्चक, दर्शनावरण
त्थं ति जे जोगस्स हवेति पज्जाया"। पं० सं०५ द्वार । नवकं, मोहनीयषत्रिंशतिः, अन्तरायपञ्चकं, इति त्रिंशदुत्त
शक्तिर्विधा-धृति-संहननभेदात् । ०१ उ०२ प्रक० । धमें, रशतात्मकं सत्तास्थानं, तदेव परभवायुर्वन्धे. एकत्रिंशशता
स्था०६ ठा०३ उ०। त्मकं सत्तास्थानम्-तदेवं सत्तास्थानेषु परिभाब्यमानेषु द्वा
गुणपर्याययोः शक्ति-मात्रमोघोद्भवाऽऽदिमा । त्रिंशदुत्तरशतात्मकं सत्तास्थानं नाऽवाप्यते, इति सूत्रकृता प्रासम्मकार्ययोग्यत्वा-च्छक्तिः समुचिता परा ॥६॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org