________________
सत्ति
(३३०) अभिधानराजेन्द्रः।
सत्तुंजय सर्वेषां द्रव्याणां निजनिजगुणपर्याययोः शनिमात्रम् श्रो- रिक्रियासप्तककः, सप्तमोऽन्योऽम्यक्रियासप्तकक इति । पा०। घोद्भवा-ओघशक्तिः, अदिमा-प्रथमभेदरूपा कथ्यते । पुनः | पिण्डैषणाध्ययनादारभ्य अवग्रहप्रतिमाऽध्ययनं यावदेतानि आसन्न-निकट शीघ्रभावि वा यत्कार्य तस्य योग्यत्वा- सप्ताध्ययनानि । प्रथमा चूडा सप्तसप्तकका , द्वितीया त् व्यवहारयोग्यत्वात् समुचिता शक्निरपरा द्वितीया समु- भावना , तृतीया विमुक्तिः , चतुर्थी प्राचारविकल्पः , चितशक्तिरुच्यत इति । (एतद्भेदप्रदर्शकदृष्टान्तः 'ओसत्ति' | निशीथः सा पञ्चमीचूडेति । श्राचा०२ श्रु०१चू०१ ५० शब्दे तृतीयभागे १२६ पृष्ठे गतः।)
१ उ०। । अथ द्रव्यशक्ति व्यवहारनिश्चयनयाभ्यां दर्शयन्नाह- सत्तितो-शक्तितस्-अव्य० । शक्तिमाश्रित्य यथाशक्तीत्यर्थे , कार्यभेदाच्छक्तिभेदो, व्यवहारेण दृश्यते ।
पञ्चा०८विव०। युनिश्चयनयादेक-मनेकैः कार्यकारणैः ॥६।। सत्तिम-शक्तिमत-त्रि० । सामर्थ्ययुक्ने, स्था० ६ ठा० ३ उ०। एवम्-पूर्वोकप्रकारेण एकैकस्य कार्यस्य श्रोघशक्तिसमुचि- समर्थे, पञ्चविधकृततुलने, स्था०८ ठा०३ उ०। तशक्तिरूपा शक्तयोऽनेकश एकद्रव्यस्य प्राप्यन्ते,ताः पुनर्व्य- सत्तिय-साविक-पुं० । सत्त्वप्रधाने, सात्विको नाम यो मह- . बहारनयेन व्यवहताः सत्यः कार्यकारणभेदं सूचयन्ति । क
त्यप्युदये गर्व नोपयाति, न च गरिष्ठेऽपि समापतिते ग्यथं व्यवहारनयो हि कार्यकारणभेदमेवमनुते निश्चयनयो हि
सने विषादम् । व्य०३ उ०।“ सुसमत्था व समत्था, कीरंति अनेककार्यकारणैर्युगपि द्रव्यमेकमेव स्वशक्तिस्वभावमस्ति
अप्पसत्तिया पुरिसा। दीसंति सूरघादी,णारोबसगाण ते सू. इत्यवधारयति । कदापि इत्थं नावधार्यते तदा स्वभावभे
रा॥१॥" सूत्र०१ श्रु०४ अ० १ उ० । दात् द्रव्यभेदोऽपि संपद्यते; तस्मात्तत्तद्देशकालादिकापेक्षया| एकस्यानेककार्यकारणस्वभावमङ्गीकुर्वतां न कोऽपि दोषपोषः, सात्तवएण-सप्तपण
सत्तिवरण-सप्तपर्ण-पुं० । सप्तच्छदे वृक्षविशेषे, जी०३ प्रतिक कारणान्तरापेक्षाऽपि स्वभावान्तर्भूता एवास्ति , तेन त- ४ अधि० । स्था। स्यापि वैफल्यं न जायते । तथा शुद्धनिश्चयमताङ्गीकारे तु सत्तु--सक्त-पुं० । भ्रष्टयवक्षोदे,वृ० १ उ०२ प्रक० । आव०॥ कार्यकारणकल्पनैव मिथ्या । यतः-'श्रादावन्ते च यन्नास्ति
शत्र-पुं० । अगोत्रजे वैरिणि,ौ० । “शत्रोरपि गुणा ग्राह्या, वर्तमानपि तत्तथेति वचनात् । कार्यकारणकल्पनाविरहितं
दोषास्त्यज्या गुरोरपी" ति। उत्त०१०। पा० । ०। शुद्धमविकलमचलितस्वरूपं द्रव्यमस्तीति झेयम् । द्रव्या०२
सत्तुंजय-सञ्जय-पुं० । विमलगिरी, दी। तथा श्रीशत्रुअध्या० शब्दस्यार्थप्रतिपादनसामर्थ्य,रत्ना०४परि०ासम्मका
अयस्योपरि पञ्चपाण्डवैः समं साधूनां विंशतिकोटयः सिद्धा त्रिशूलरूपे (प्रश्न०३ श्राश्रद्वार।)प्रहरणविशेप,संथा। जं० । भ०। प्रश्न। श्री० । आचा। त्रिशूलविशेषे, स०।
इति, श्रीशत्रुञ्जयमाहात्म्यादी प्रोक्लमस्ति, सा कोटिविंशतिआचा। सूत्र० । शक्त्यादिषु प्रहरणेषु, सूत्र० १ ध्रु०५
रूपा शतलक्षरूपा वेति, अत्र शतलक्षरूपा कोटिरवसीयते न अ० १ उ० । आत्मनः शक्तिरूप कर्मेति केचित्
तु विंशतिरूपति बोध्यम् ॥ ही० ३ प्रका० । ये पुनरपरे प्राहुरात्मशक्तिरूपं कर्मेति ते एवं प्रपव्याः, सा
श्रीशजयतीर्थस्य माहात्म्यम्शक्तिरात्मनः स्वाभाविकी उतान्यसंपर्कसमुद्भवां ? । तत्र "देवः श्रीपुण्डरीकाख्य-भूभृच्छिखरशेखरम्। यद्याद्यः पक्षस्तदाभावप्रसङ्गः आत्मस्वरूपस्यैव तस्याः प्रलं करिष्णुः प्रासाद, श्रीनाभेयः श्रियेऽस्तु वः ॥१॥ शक्तेरपनेतुमशक्यत्वात् । अन्यथा निरुपाधिकात्मानुपप- श्रीशर्बुजयतीर्थस्य, माहात्म्यमतिमुक्तकम् । तेरामाण्यवस्तुधर्मस्वभावोक्तदोषानुष्वङ्गस्तदवस्थ एव । केवली यदुवाच प्राक, नारदस्य ऋषेः पुरः॥२॥ अथ द्वितीयः पक्षस्तथा च सति यस्योपाधेः संपर्कवशा
तदहं लेशतो वक्ष्ये, स्वपरस्मृतिहेतवे । दात्मशक्तिरात्मनो नारकादिभवभ्रमणरूपा समुपादि तदेवा
श्रीतुमर्हन्ति भव्यास्त-पापनाशनकाम्यया ॥३॥ स्माकं पौगलिक कम्र्मेति न काचित् क्षतिः। प्रा० म०१० ।
युगलम्सत्तिकुमार-शक्निकुमार-पुं०सातवाहननृपपुत्रे,ती०३३कल्प। शत्रुञ्जये पुण्डरीक-स्तपोभृत्पञ्चकोटियुक। सत्तिक्कय-सप्तकक-पुं०। प्राचाराङ्गस्य द्वितीयश्रुतस्कन्धस्य
चैयां सिद्धस्ततः सोऽपि, पुण्डरीक इति स्मृतः ॥ ४॥
सिद्धक्षेत्र तीर्थराजो, मरुदेवो भगीरथः। द्वितीयचूडारूपेऽध्ययनसप्तके, "सत्त सत्तिक्कयं" स्था०७ ठा०३ उ० । श्राय० । श्राचा० । महापरिक्षाऽध्ययने सप्तोहे
विमलाद्रि_हुबली, सहस्रकमलस्तथा ॥५॥ . शकास्तेभ्यः प्रत्यक सबैकका नियूंढाः । श्राचा०२ श्रु० १
तालध्वजः कदम्बश्च, शतपत्रो नगाधिराद् ।। चू०१ १०१ उ० । प्रा० । तथा-'त्तिक्कयत्ति-सप्त सप्तककाः
अष्टोत्तरशतं कूटः, सहस्रं यन्त्रकाण्यभि ॥६॥ अनुदेशकतयैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्ग
ढको लोहित्यः कपर्दि-निवासः सिद्धिशेखरः। स्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः
शत्रुञ्जयस्तथा मुक्ति-निलयः सिद्धिपर्वतः ॥ ७॥ सप्तति कृत्वा सप्तकका अभिधीयन्ते । तेषामेकोऽपि सप्त
पुण्डरीकश्चेति नाम-धेयानामेकविंशतिः। कक इति ध्यपदिश्यते, तथैव नामत्वात् एवं च ते सप्तेति ।
गीयते तस्य तीर्थस्य, कृतासुरनराथिभिः॥८॥ तत्र-प्रथमः स्थानसप्तकको, द्वितीयो नैषेधिकीसमककः,
कलापकम्नषेधिकी-स्वाध्यायभूमिः । तृतीय उच्चारप्रश्र(स्र वणविधि- ढङ्कादयः पञ्च कूटा-स्तत्र सन्ति सदैवताः। ससककः,चतुर्थः शब्दसप्तककः, पञ्चमो रूपसप्तककः,षष्ठः प. रक्तपीतरखखानि-विविधौषधिराजिताः ॥६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org