________________
सत्ता
(३२८), ... अभिधानराजेन्द्रः।
सत्ता च्छेदे भूयः संत्तोपादानाऽसंभवात् , तदेवमुक्ताः प्रत्येक शाना- त्वारि सप्तास्थानानि, तद्यथा-अशीतिः, एकाशीतिः, चतुवरणीयाधुत्तरप्रकृतीनां सत्तास्थानेषु भूयस्कारादयः ॥ १६॥ रशीतिः पश्चाऽशीतिः (८०।८१।८४।०५।) तत्राशीतिरियंसंप्रति सामान्यतः सर्वोत्तरप्रकृतीनां तानभिधित्सुः । देवद्विकमौदारिकचतुष्टयं, तैजसकार्मणशरीरे, तैजसकार्मप्रथमतः सत्तास्थानान्याह
पबन्धने, तैजसकार्मणसंघाते, संस्थानषदकं, संहननषद्कं, एकारवारसासीइ, इगि चउ पंचाहिया य चउणउई । वर्णादिविंशतिः,अगुरुलघु,पराघातम् ,उपघातनाम,सनाम, एत्तो चउद्दहियसयं, पणवीसाओ य छायालं ॥२०॥
विहायोगतिद्विकं, स्थिराऽस्थिरे, शुभाऽशुभे, सुस्वरदुःस्वरे,
दुर्भगम् , अयशःकीर्तिः, अनादेयं, निर्माण, प्रत्येकम् , अपबत्तीसं नऽस्थि सयं, एवं अडयाल संत ठाणाणि ।
प्ति, मनुष्यानुपूर्वी, नीचैर्गोत्रम् , अन्यतरवेदनीयमित्येकोनजोगिअघाइचउक्के, भण खिविउं घाइसंताणि ॥२१॥ सप्ततिः, एकादश च प्रागुक्ताः; ततः सर्वसंख्यया अशीतिसामान्यतः सर्वोत्तरप्रतीनां सत्तास्थानानि अष्टचत्वारिं- र्भवति । सैव तीर्थकरनामसहिता एकाशीतिः, अशीतिरेव शत् , तद्यथा-एकादश, द्वादश, अशीतिः, ' इगि चउ पं- आहारकचतुष्टयसहिता चतुरशीतिः, सैव तीर्थकरनामसम. चाहिया य' लि-अत्राशीतिः संबध्यते । ततोऽयमर्थः-- न्विता पञ्चाशीतिः । एतान्येवाऽशीत्यादीनि चत्वारि सत्ताशीतेरनन्तरमेकचतुःपञ्चाधिका अशीतिर्वक्तव्या, तद्यथा-ए
स्थानानि मानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चककाशीतिश्चतुरशीतिः, पञ्चाशीतिः, ततश्चतुर्नवतिः एत्तो'
सहितानि यथाक्रमं चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि इत्यादि अतश्चतुर्नवतेलमेकोत्सरया वृद्धथा निरन्तर
भवन्ति, तद्यथा-चतुर्नवतिः,पश्चनवतिः,अष्टानवतिः,नवनव. यावत्सत्तास्थानानि वाच्यानि, यावच्चतुर्दशाधिकं शतम् ,
तिः(६४/६५८६६)एतानि च क्षीणकषायचरमसमये नानाजीतद्यथा-पञ्चनवतिः, षस्वतिः, सप्तनवतिः, अष्टानवतिः,
वानधिकृत्य प्राप्यन्ते; एतान्येव चतुर्नवत्यादीनि चत्वारि सनवतिः, शतम् , एकोत्तरं शतं, द्वयुत्तरं शतं, व्युत्तरं शतं, च
तास्थानानि निद्राप्रचलासहितानि यथाक्रम षण्णवत्यादीनि
चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-घराणवतिः, सप्तनतुरुत्तरं शतं, पञ्चोसरं शतं, षडुत्तरं शतं, सप्तोत्तरं शतम् , अष्टोत्तरं शतं, नवोत्तरं शतं, दशोत्तरं शतम् , एकादशोत्तरं
वतिः,शतम् ,एकोत्तरं शतम् (६६।६७.१००। १०१)एतानि शतं, द्वादशोत्तरं शत, त्रयोदशोत्तरं शतं,चतुर्दशोत्तरं शतम् ।
क्षीसकषायगुणस्थानके द्विचरमसमयं यावत् नानाजीवापे
क्षया प्राप्यन्त; एतेष्वेव संज्वलनलोभप्रक्षेपेऽभूनि चत्वारि श्रत ऊर्व पञ्चविंशाच्छतादारभ्य क्रमेणैकोत्तरया वृद्धथा
सत्तास्थानानि भवन्ति, तद्यथा-सप्तनवतिः, अपानवतिः, तावदभिधातव्यानि सत्तास्थानानि, यावत् षट्चत्वारिंशतं
एकोत्तरं शतं, तुयुत्तरं शतम् (६७।१८।१०१।१०२)एताशतं, नवरं द्वात्रिंशं शतं नाऽस्ति; द्वात्रिंशशताऽऽत्मकसत्ता
नि सूक्ष्मसंपराये लभ्यन्ते. एतेष्वेव संज्वलनमायाप्रक्षेपादमूस्थानवर्जितान्यभिधातव्यानीत्यर्थः, तद्यथा-पञ्चविंशं शतं,
नि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-अष्टानवतिः, षड्विंशं शतं, सप्तविंशं शतम् , अशाविशं शतम् , एकोनत्रिशं
| नवनवतिः, धुसरं शतं, व्युत्तरं शतम् (१८९६ । १०२ । शतं. त्रिंश शतम , एकत्रिंश शतं, त्रयविशं शतं, चतुतिशं |
१०३।) एतान्यनिवृत्तिवादरसंपरायगुणस्थानकपर्यवसाने लशतं, पञ्चत्रिंशं शतं, पत्रिंशं शतं, सप्तत्रिंशं शतम् , अष्टात्रिशं
भ्यन्ते,ततस्तस्मिन्नेव गुणस्थानके तेष्वेव चतुर्यु सत्तास्थानेषु शतम् , एकोनचत्वारिंशं शतं,चत्वारिंशं शतम् ,एकचत्वारिंश
संज्वलनमानप्रक्षपादेतानि चत्वारि सत्तास्थानानि भवन्ति तद्य शतं, द्वाचत्वारिंशं शतं, त्रिचत्वारिंशं शतं, चतुश्चत्वारिंशं
था-नवनवतिः,शतं,व्युत्तरं शतं,चतुरुत्तरं शतम् ,(EE | १०० । शतं, पञ्चचत्वारिंशं शतं, षट्चत्वारिंशं शतम् एवं सर्वसं
१०३।१०४) तत एतेष्वेव चतुर्यु सत्तास्थानेषु तस्मिन्नेव गुणख्यया श्रष्टाचत्वारिंशत्सत्तास्थानानि भवन्ति,तद्यथा-(११) १२।८०1८१८४१८५। ६४।६५। ६६।१७।८। १००।
स्थानके संज्वलनक्रोधप्रक्षेपादमूनि चत्वारि सत्तास्थानानि
भवन्ति, तद्यथा-शतम् , एकोत्तरं शतं, चतुरुत्तरे शतं, प१०१। १०२।१०३।१०४। १०५ १०६ । १०७। १०८ ।
श्चोत्तरं शतम् , (१००।१०१।१०४।१०५१) ततस्तस्मिन्नेव 1१०६।११०।१११ । ११२१११३।११४।१२५। १२६।१२७ ।
गुणस्थानके पुरुषवेदप्रक्षेपादमूनि चत्वारि सनास्थानानि, ।१२८।१२६ । १३०।१३१।१३३ । १३४।१३५। १३६११३७।
तद्यथा-एकोत्तरं शतं, द्वयुत्तरं शतं, पश्चोत्तरं शतं , षडुत्तरं ।१३८ । १३६।१४०।१४१ । १४२ । १४३ १४४ । १४५ ।
शतम् , (१०१।१०२।१०५ । १०६।) ततो हास्यादिषद्का।१४६।) अमीषां च सत्तास्थानानां यथापरिक्षानमुपसंप
क्षेप तस्मिन्नव गुणस्थानके अमूनि चत्वारि गुणस्थानाद्यते तथोपदेशमाह-योगिनां सयोगिकेवलिनां यदघाति
नि भवन्ति, तद्यथा-सप्तोत्तरं शतम् , अष्टोत्तरं शतम् ,एका. प्रकृतिसत्कं सत्तास्थानचतुष्टयमशीत्यादिलक्षणं, तस्मिन्
दशोत्तरं शतं, द्वादशोत्तरं शतम् ,(१०७।१०८।१११ । ११२) घातिकर्मसत्कानि सत्तास्थानानि क्रमेण क्षिप्त्वा अष्टच
ततस्तस्मिन्नेव गुणस्थानके स्त्रीवेदप्रक्षेपादमूनि चत्वारि त्वारिंशदपि सत्तास्थानानि शिष्येभ्यो भण-प्रतिपादय ।
सत्तास्थानानि, तद्यथा-अष्टोत्तरं शतं, नवोत्तरं शतं, द्वाएतदव भाव्यते-अतीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये
दशोत्सरं शतं, त्रयोदशोत्तरं शतम् , (१०८।१०६।११२ । एकादशप्रकृत्यात्मकं सत्तास्थानं, तस्मिन्नेव समये तीर्थ
११३) ततो नपुंसकवेदे तस्मिन्नेव गुणस्थानके प्रक्षिप्त कृतोद्वादशप्रकृत्यात्मकं; ताश्च द्वादशप्रकृतय इमाः, तद्यथा- मूनि चत्वारि सत्तास्थानानि, तद्यथा-नवोत्तरं शतं, दशोमनुष्यायुर्मनुष्यगतिः पञ्चेन्द्रियजातिरसनाम बादरनाम प. सरं शतं, त्रयोदशोत्तरं शतं, चतुर्दशोत्तरं शतम् , (१०६ । र्याप्तकनाम सुभगमादेयं यशःकीर्तिस्तीर्थकरनाम अन्यतर- १२० । ११३ । ११४ । ) तत पतेष्वेव चतुर्यु सत्तास्थानेषु तवेदनीयमुच्चैगोत्रमिति । एता एव द्वादश प्रकृतयस्तीर्थकरना- स्मिन्नेव गुणस्थानके नामत्रयोदशकस्त्यानचित्रिकरूपप्रकृमरहिता एकादश सयोगिकेवल्यवस्थायामशीत्यादीनि च- । तिषोडशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org