________________
( ३२६ ) अभिधान राजेन्द्रः ।
सत्ता
नाम ' सुभगजियुश्च ' त्ति--सुभगनाम जिननाम उच्चै'गोत्रम् ' पर्णिदिय 'त्ति - पञ्चेन्द्रियजातिः साताऽसातयोरेकतरं तस्य छेदः सत्तामाश्रित्य क्षय इति ।
अत्रैव मतान्तरमाह
नर अणुपुब्वि दिशा वा पारस परिमसमयम्मि जो खचिडें । पतो सिद्धि देवि-दबंदियं नमह तं वीरं ॥ ३४ ॥
नरानुपूर्वी बिना मनुष्यानुपूर्वीमन्तरेण पाशन्दी मतातरसूचको द्वादशप्रकृतिरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धि प्राप्तस्तं वीरं नमतेति संटङ्कः । अयमत्राभिप्रायः- मनुजाऽऽनुपूर्व्या अयोगिद्विचरसमये सताव्यवच्छेद उदयाभावात् । उदयवतीनां हि द्वादशानां स्तियुकसंक्रमाभावात्स्यानुये दलिकं चरमसमयेऽपि दृश्यते इति गुस्ताखां चरमसमये तयः । आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वाद्भवान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयस्तदुदयाभावाच्चायोगिरिसमये मनुजानुपूर्व्या अपि सत्ताम्यवच्छेदः तन्मते योगिके द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये (च) द्वादशानां य इति । ततो यो भगवान् मातापित्रोर्दिवंगतयोः संपूर्णनिजप्रतिज्ञो भक्तिसंभा रभ्राजिष्णुरोचिष्णुलोकान्तिक जन्मभिः पुष्पमाण कैरिव सवजगञ्जीवहियं भवयं तिर्थ पवतेहि " इत्यादिवचोभिर्निवेदिते निष्क्रमणसमये संवत्सरं यावन्निरन्तरं स्वामीकरधारासारेः प्रावृषेण्यधारा मुद्दारिद्र संताप प्रसरमवनीमण्डलस्योपशमय्य परस्परमहमहमिकया समायातसुरासुरनरमनायकनिकरेजय-जयन द- क्षत्रियवरनुपभेत्यादिवचनरचना स्तूयमानः संप्राप्यशासनं प्रतिपक्षनिरवद्यचारित्रधारः साधिकां द्वा'दशसंवत्सरी पावत्परीप होपसर्गवर्ग संसर्गमुद्रमधिपरमसितध्यानाकुण्ठकुठारधारा सकलपनपातिवनलण्डन
66
समाधाय निसायिकलच लच लावलोकितनिखिलल कालोकः श्रीगौतमप्रभृतिमुनिपुङ्गवानां तत्त्वमुपदिश्य संसारसरितः सुखं सुखन समुत्तरखाय भव्यजनानां धर्मतीर्थमुपदश्ययोगिकेवलिचरणसमये त्रयोदशप्रकृतीद
'
-
प्रकृती क्षपयित्वा सिद्धि परमानन्दरूप प्राप्तस्तं नमतमत धीरं श्रीमानस्वामिनम्। कि विशिष् वेन्द्रवन्दितम् देवानां भवनपतिव्यन्तरज्योतिष्क वैमानिकानामिन्द्राः स्वामिनो देवेन्द्रः तैर्षन्दितः शशधरकरनिकरविमलतरगुणगणोत्कीर्त्तनेन स्तुतः शिरसा व प्रएतः बहुद स्तुत्यभिवादनयोरिति वचनात् । यज्ञा-पढ़ेकदेशे पदसमुदायोपचारात् देवेन्द्र-देवेन्द्रसूरिया चार्येण श्रीमज्जगश्चन्द्रसूरिचरणसरसीरुद्दचञ्चरीकेण वन्दितः सकलकर्मक्षलक्षबाधारण गुण संकीर्तनेन स्तुतः कायेन च प्रत इति नमति प्रेरणायां पञ्चम्यन्तं क्रियापदम् तथ्य श्रोतॄणां कथञ्चिनाभोगवशतः प्रमादभयेऽप्पाचारेण नोद्विजतव्यम् किं तु-मृदु-मधुरचोभिः शिक्षानिबन्धने श्रोतॄणां मनांसि प्राय यथाई सम्मार्गप्रवृत्तिरुपदेष्टव्येति ज्ञापनार्थम् । कर्म० २ क० । ( वाधवसत्ता 'संतकम्म' शब्देऽस्मिन्नेव भागे १३७ पृष्ठे दर्शिता ।) ('कम्म' शब्दे तृतीयभागे २६६ पृष्ठे
,
"
Jain Education International
सप्ता बन्धोदय सत्तास्थानानां सम्बेध उक्तः । तत्रैव सत्तास्थानानां कालमानम् | ) ( गुणस्थानकेषु सतोश्ययोजना 'गुणड्डाशब्दे तृतीयभागे २३ पृष्ठे उक्का)
सर्वासां प्रकृतीनां सत्तामाधित्य भूयस्कारादिसत्तास्थानानि -
भूयप्पयरा इगिचउ-वीसं जनेइ केवली छउमं । अजओ य केवलितं, तित्थयरियराव अभोभं ॥ १६ ॥ व्याख्या- भूयस्काराः भूयस्कारोया एक विंशतिः, अल्पत यातुर्विंशतिः नोकसंख्यातो दानामेके उत्यधिकाः कृत इत्याह- यद्यस्मात्कारणान्न केवली छम-छद्मोदयान् याति, नाऽप्ययतोऽविरतो ऽविरतसम्यग्रडष्टिः केवलित्वं केवलित्वनिबन्धने हृदयस्थानेषु याति नाव्यतीर्थ करतीर्थकरावन्योन्यमन्योन्यस्योदषेषु गच्छतः तत उयाका एव भूयस्कारापतयाः । इयमत्र भावना न केवली वीदयेषु याति, न चाप्यतीर्थंकर स्तीर्थकरोदयम् उपलक्षणमेतत् तेन नाप्ययोगी सयोगियुदयम्। ततं एकादशद्वादशत्रयोविंशतिचतुर्विंशतिचतुश्चत्वारिशलक्षणानि पञ्च उदयस्थानानि भूयस्कारतया च प्राप्यन्ते इत्येकविंशतिरेव भूयस्कारोदयाः। तथा अविरत सम्यग्दृष्टिर्मिध्यादृष्टिर्वा न केवल्युदयस्थानमधिरोइति ततश्चतुशिक्षाणोऽल्पतरोदयो न लभ्यते । ग्रह-चतुः विशदुःस्वभावस्य तीर्थकृतः केलिनो भवति ततो या तीर्थकरः केवलित्यमासादयति तदा चतुश्चत्वारिंशदानामन्यतमस्मादुदयस्थानाच्चतुस्त्रिंशदुदयस्थाने संक्रामतीति भवति चतुरिंशदयोऽल्पतरः तदेतदसमीचीनं, सर्वथा दस्तुतश्चाऽपरिज्ञानात् । केवलित्यं हि नाम सर्वोऽपि समासादयति गुणस्थानकक्रमेण, नान्यथाः तत्र क्षीणमोहगुणस्थानके शस्त्रकृत्यात्मकमेयोवस्थानं न शेषम् जयत्मिकृतयमाः- मनुष्यगतिः पञ्चेन्द्रियजातिनाम यादरनाम पर्यासनाम सुभगनाम आयं यशःकीर्तिसकार्मणे स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयम गुरुलघुनिममदारिकं प्रत्येकनाम उपघातनाम अन्यतरविद्यायोगतिः परापातनाम सुखदुःखरयोरन्यतरत् उच्हासनाम संस्थानपरकाम्यतममे संस्थान वर्षभराचसंहन सातासतान्यतरवेदनीयं मनुष्यायुरुचैर्गोत्रमिति । ततः केबलशानोत्पत्तौ सयोगिकेवलिगुणस्थन प्राप्तः तीर्थकर नामकर्मण उतधतुनिस्थानं भूयस्कारतयेच प्राप्यते नापतया यदपि चैकोनपरूिपमुष्यस्थानं व स्यापि नाश्यतरत्वसंभवः, ततोऽन्यस्य महत उद्यस्थानस्था संभवात् । यदि हि ततोऽपि महदन्यदुदयस्थानं भवेत्, ततस्तस्मात्तत्र संक्रान्ती तदपतरं भवेत् न च तदस्ति तस्मातुको पष्टिरूपी दयावत्पतरी न भवतः इति चतुर्विंशतिरश्वतराः । तदेवमुक्ताः सामान्यतः सर्वोवरप्रकृतीनामुदयस्थानेषु भूपस्कारादयः संप्रति येनापरीयारप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु पय्याः तत्र प्रत्येक ज्ञानावरणीयात्तरकृतीनां स्वयमेवायाः तेनारदीयस्यान्तरा यस्य च प्रत्येकं पश्ञ्चपञ्च प्रकृत्यात्मकमेकं सत्तास्थानम् । मंत्र द्वितीयं महद या सत्तास्थानेन समस्तीति भूयस्कारालपवरत्व संभयः, नाप्य वक्तव्य सत्कर्मता ज्ञानावरणीयस्याम्वरा
For Private & Personal Use Only
www.jainelibrary.org