________________
( ३२५ ) श्रभिधान राजेन्द्रः |
सत्ता
स्थितर्हि, सत्तगखीम्मि अडतीसं ॥ १ ॥ पण्यालं श्रडतीसं श्रविरयम्माउ अप्पमत्तो त्ति । श्र(पु) पुव्वे अडतीसं नवरं खवगम्मि बोधव्वं ॥ २ ॥ " इति ।
अथ
क्षपकणिमधिकृत्यानिवृत्तिबादरादिषु प्रकृतिसत्ता वयेते, उपशमश्रेणिसत्तायास्त्विह नाधिकार इतिथावरतिरिनिरया य व दुगधीणतिगेगविगलसाहारं । सोल खो दुवीससयं, वियंसि वियतियकसायंतो २८ । इहानिवृत्तिवादरस्य प्रथमे भागे अष्टात्रिंशं शतं सत्तायां भवति, तत्र च ' थावरतिरिनिरया य व दुग' त्ति-द्विकशब्दस्य प्रत्येकं योगात् स्थावरद्विकं स्थावर सूक्ष्मलक्षणं तिर्यक् द्विकं तिर्यग्गतितिर्यगानुपूर्वी रूपं नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणमातपद्विकमातपउद्योताख्यं 'थी गतिग'त्तिस्त्यानर्द्धित्रिकं निद्रानिद्राप्रचलाप्रचला स्त्यानर्द्धिलक्षणम् 'एगति - एकेन्द्रियजातिः, 'विगल'त्ति विकलेन्द्रियजातयां द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणः 'साहारं ' ति-साधारणनामेत्येतासां षोडशानां प्रकृतीनां क्षयः सत्तामा श्रित्य भवति, ततोऽनिवृत्तिबादरस्य द्वयंशे- द्वितीयभागे द्विविंशं शतं भवति । तत्र बियतियकसायं तु'त्ति-कषायशब्दस्य प्रत्येकं योगात् द्वितीयकपाया अप्रत्याख्यानाचरणाः चत्वारः तृतीयकषायाः प्रत्याख्यानावरणाश्चत्वार इत्येतासामष्टानांप्रकृतीनामन्तः क्षयस्ततस्तृतीयांऽशे चतुर्दश शतं भवतीति । एतदेवाह - नाइस चउदसते-र वारछपणच उतिहियस्यकमसो । नपुइत्थिहासछगपुं-सतुरियकोहमयमायख ॥ २६॥ तृतीयादिषु भागेषु चतुर्दश च त्रयोदश च द्वादश चं पद च पञ्च च चत्वारि च त्रीणि चेति द्वन्द्वस्तैरधिकं शतं 'तिहिय
य इत्यत्रा कारलोपो विभक्तिलोपश्च प्राकृतत्वात् क्रमशः-मेण सत्तायां भवति, कथमित्याह-' नपुंइत्थि' इत्यादि नच-नपुंसकवेदः स्त्री च स्त्रीवेदः हास्यपट्कं च-हास्यरत्यरतिशोकभयजुगुप्साख्यं पुमाँश्च पुंवेदः नपुंस्त्रीहास्यपट्कपुमांसः क्रोधश्च - कोपः मदश्च मदो मानोऽहङ्कार इति पर्यायाः, माया च- निकृतिः क्रोधमदमायास्तुर्याः चतुर्थाः संज्वलनाः क्रोधमदमायाः, तुर्यक्रोधमदमायाः नपुंस्त्रीहास्वषट्पुमांसश्च तुर्य क्रोधमदमायाश्च नपुंस्त्री हास्यपटुतुर्यक्रोधमदमायास्तासां क्षयो नपुंस्त्री हास्यषद्वपंतुर्य क्रोधमत्मायाक्षयः 'मायखओ' इत्यत्र हस्वत्वं " दीर्घहस्वौ मिथोवृत्ती " ८|१|४| इत्यनेन प्राकृतसूत्रेणेति गाथाक्षरार्थः|भावार्थस्त्वयम्अनिवृत्तिवादरस्य तृतीये भागे द्वितीयतृतीयकपाया कक्ष चतुर्दशाधिकं शतं चतुर्थभागे नपुंसकवेदक्षये त्रयोदशाधिकं शतं पञ्चमे भागे स्त्रीवेदक्षये द्वादशाधिकं शतं, षष्ठे भागे हास्यपक्षये पडधिकं शतं सप्तमे भागे पंवेदक्षये पञ्चाधिकं शतम्, श्रष्टमे भागे संज्वलनक्रोधक्षये चतुरधिकं शतं नवमे भागे संज्वलनमानक्षये त्र्यधिकं शतं, संज्वलनमायाज्ञये तु द्वयधिकं शतं सत्तायां भवति, तच्च सूक्ष्मसंपराये ।
तथा वाह
सुमि दुसयलोहं तो, खीण दुचरिमेगस दुनिद्दखश्रो । नवनवइ चरमसमए, चउदंसणनाणविग्घंतो ॥३०॥
८२
Jain Education International
For Private
ससा
'सुहुमि ति सूक्ष्म संपराये द्विशतं द्वाभ्यामधिकं शतं सत्तायां भवति, तत्र च लोभान्तः संज्वलन लोभस्य क्षयस्ततः' खीणदुरिमेगसउ' ति-क्षीणमोहद्विचरम समये एकशतमेकाधिकं शतं सत्तायां तत्र च ' दुनिद्दखओ' तिनिद्राप्रचलयोर्द्वयोः क्षयो भवति, ततो नवनवतिश्वरम समये क्षीणमोह गुणस्थानस्येति शेषः, तत्र चत्वारि च तानि दर्शनानि च चतुर्दर्शनानि चक्षुरचक्षुरवधिकेच लदर्शनावरणाख्यानि ज्ञानानि - ज्ञानावरणानि मतिश्रुतावधिमनः पर्यायकेवलज्ञा नावरणलक्षणानि पञ्च विघ्नानि--दानलाभभोगोपभोगवीर्यविरूपाणि पञ्च तेषामन्तो भवति ततः ।
पणसीइ सजोगी अजो-गिदुचरिमे देवखगइगंधदुगं । फासवन्नरसतणु-बंध संघ ( यपण निमिणं ।। ३१ ।। पञ्चाशीतिः सयोगिकेवलिनि सत्तायां भवति, ततः जागि दुरिमे ' त्ति - श्रयोगिकेवलिनि द्विवरमसमये इत्येतासां द्विसप्ततिप्रकृतीनां क्षयो भवति, ता एवाह - देवखगहगंधदुगं ति-द्विकशब्दस्य प्रत्ये
कं योगात् देवद्विकं - देवगतिदेवानुपूर्वी रूपम् खगतिद्विकंशुभविहायागत्यशुभविहायोगतिरूपं गन्धद्विकं सुरभिगन्धासुरभिगन्धाख्यं फासट्ठ' त्ति-स्पर्शाष्टकं गुरुलघुमृदुखरशीतोष्णस्निग्धरुक्षाख्यम् ' वन्नरसतणुवंधण संघाय पण त्ति- पञ्चकशब्दस्य प्रत्येकं संबन्धात् वर्णपञ्चकं कृष्णनीललोहितद्दारिद्रशुक्लाख्यम्, रसपञ्चकं-तिक्क्रकटुकषायाम्लमधुररूपम्, तनुपञ्चकम् श्रदारिकवैक्रियाहार कतै जसका
तनुलक्षणम्ः एवं तनुनाम्ना बन्धनपञ्चकम्, -संघातनपश्ञ्चकं च वाच्यम् ' निमिण ' त्ति-निर्माणमिति ।
4
संघयणअथिरसंठा-गछक अगुरुलहु चउ अपजतं । सायं व सायं वा, परित्तुवंगतिगसुसरनियं ॥ ३२ ॥
शब्दस्य प्रत्येकं योगात् संहननपटुं वज्रर्षभनाराचऋषभनाराच नाराचार्द्धनाराचकीलिकासवार्त्त संहननाख्यम्, अस्थिरपटुमस्थिशुभ दुर्भगदुःखरानादेयायशः कीर्तिरूप, सं स्थानपङ्कं-समचतुरस्त्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुएडसंस्थानाख्यम्, अगुरुलघुचतुष्कम् अगुरुलघुपघातपराघाताच्छ्रासाख्यमपर्याप्तं सातं वा श्रसातं वा एकतरवेदनीय यदनुदयावस्थं परितुवंगतिग 'त्ति - त्रिकशब्दस्य प्रत्येकं संबन्धात् प्रत्येकत्रिकं प्रत्येकस्थिरशुभाख्यम् उपाङ्गत्रिकम्औदारिक वैकियाहारकाङ्गोपाङ्गरूपं सुस्वरम् ' नियं' तिनीचैर्गोत्रमिति ।
चिरय चरिमे, तेरसमय तसतिगजसाइजं । सुभगजिणुच्चपणिदिय, सायासाए गयरछेओ ॥ ३३ ॥ इत्येतासां द्विसप्ततिप्रकृतीनामयोगिकेबलिद्विचरमसमये सत्तामाश्रित्य क्षयां भवति, ततः पूर्वोक्कपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते, शेषास्त्रयोदश प्रकृतयोऽयोगिचरमसमये क्षीयन्ते । तथा चाह-' बिसयरिख त्तिस्पष्टम् । चः पुनरर्थे, व्यवहितसंबन्धश्च चरमसमये पुनरयोगिक वलिन त्रयोदशप्रकृतीनां क्षयां भवति, 'मरणुयतसतिग' त्ति- त्रिकशब्दस्य प्रत्येकं योगात् मनुजत्रिकं मनुजगतिमनु जानुपूर्वीमनुजाऽऽयुर्लक्षणम्, त्रसत्रिकं त्रसवादर पर्याप्ताऽऽयम् ।' जसाइजंति ' यशःकीर्तिनाम श्रदेय
Personal Use Only
www.jainelibrary.org