________________
( ३२४ ) श्रभिधान राजेन्द्रः ।
सत्ता
दार्थेषु सद्बुद्धिहेतुः सत्ता । श्र० म०१ अ० । स्या० । ("त्रि पदार्थसत्करी सत्ता" इति वचनात् सत्ताभ्युपगमः 'सामा' शब्देऽस्मिन्नव भागे साधयिष्यते) उत्पाव्ययीव्ययुक्तं सत् । स्या० । ( श्रत्रत्या वक्तव्यता ' अगंतवाय ' शब्दे प्र थमभागे ४२५ पृष्ठे गता ।) (अयमेवार्य: अर्थक्रियाकारित्व लक्षणं सस्वमभ्युपगणिकवादिनां दूषणमुद्भाय्यजातिलक्षणं सत्यं सम्मतितके प्रपञ्चेन साधिततावगन्तव्यम् ।) सम्म०) ('समवाय' शब्देऽस्मिन्नेव भागे तत्वएडनावसरे सत्तासरनमन कारिच्येते । द्रव्यगुणकर्मसु सत्ता पर सामान्यम् । सूत्र० १ ० १ श्र० २ उ० । सद्भावे, सूत्र० १ श्रु० ८ श्र० । श्रा० म० । सत्तानां यत्र ग्रामे नगरे वा भाजनानि सन्तीति प्राकरणिकोऽर्थः । वृ० ३ उ० । सद्भावः सत्ता | क० प्र० १ प्रक० । कर्म्मपुद्गलानां बन्धसंक्रमाभ्यां सम्धात्मलाभानां निरस कम कृतस्वरूपप्रच्युत्यभावे सति सद्भावे, कर्म्म० ५ कर्म० । बन्धसमयात् संक्रमेणात्मलाभसमयादारभ्य यायचे कर्मपरमाथी नान्यत्र संकम्पले याचा न क्षयमुपगच्छन्ति तावत्तेषां स्वरूपेण सद्भावे, कर्म्म०६ कर्म० । सालक्षणम्-सत्तामाश्रित्य गुणस्थानेषु कर्मक्षच । अथ सत्तालक्षणकथनपूर्वकं यथा तेन भगवता त्रिलोकाधिपतिना श्रीमद्वर्द्धमानस्यामिना सत्तामाश्रित्य गुणस्थानेषु कर्माणि क्षपितानि तथा प्रतिपादयन्नाद्दसत्ता कम्माण ठिई बंधाई लअत्तलाभाणं ।
संते डालसयं, जा उवसमुविजिणुबियतइए ||२५|| सत्ता उच्यते इति शेषः किमित्याह-- कर्मणां ज्ञानावरणादियोग्य परमाणूनां स्थितिरवस्थानं सद्भाव इति पर्यायाः । किं विशिष्टानां कर्मणामित्याह -- बन्धादिलब्धात्मलाभानां तत्र मिथ्यात्वादिभिर्हेतुभिः कर्मयोग्यपुङ्गलैरात्म
यहपयः पिण्डवदन्योन्यानुगमाभेदात्मकः संबन्धोबन्धः, आदिशब्दात् -- संक्रमकरणादिपरिग्रहः । ततो पन्धादिभिर्लब्धः प्राप्त श्रात्मलाभ- आत्मस्वरूप देतानिबन्धादिलब्धात्मलाभानि तेषां बन्धादिलब्धात्मलाभानां कर्मणां या स्थितिः सा सत्ता तस्याम् । 'संत' त्ति सत्क मणि सत्तायामष्टाचत्वारिंशं शतं प्रकृतीनां भवति । कियन्ति गुरुस्थानानि यावदित्याह जा उपसमु 'ति यावदुपशममुपशान्तमाहम् । अयमर्थः मिथ्यागुिरुस्थानात् प्रभृत्युपशान्तमोगुणस्थानं यावदत्थारिशे शतं सभायां भवति, किमविशेषेणेत्याह-' विजिरणुबियतइए ' त्ति-विगतं जिननाम यस्माद्विजिन-जिननामविरहितं तदेवाशाचस्वारिंशं शतं भवति केल्याह-द्वितीये सास्वादने तृतीये मिश्रदृष्टी " सासणमिस्सरसि वा तित्थमि " ति बच नासू सास्पादनमियोः सप्तचत्वारिंशं शतं भवतीत्यर्थः । इदमत्र हृदयम्- मिथ्याऐरवरवारिशमपि शर्त सत्तायां यदा हि प्राग्यद्धनरकायुः क्षायोपशमिकं सम्यक्त्वमबाप्य तीर्थकरनाग्म बन्धा तासी नाय मानः सम्यक्त्वमवश्यं वमतीति । मिथ्याहऐस्तीर्थकरनास्नोऽपि सम्भवति, सास्वादनमिवोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंशं शतं सत्तायां जिननाम सत्कर्मणो जीवस्य तद्भावानवाप्तेस्तद्बन्धारम्भस्य च शुद्धस
Jain Education International
सत्ता माध्ये" तिरथरण
विहीं, सीयालसयं तु संतए होइ । सासायम्मि उ गुणेसम्मामीसे य पयडीगं ॥ १ ॥ " अविरतसम्यग्दृष्ट्यादीनामक्षिप्तदर्शन सप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सस्भवतीति ।
अप्पुव्वाश्चउके, अणतिरिनिरया उ विणु विश्वालसयं । सम्माइचउस सत्तग- खयम्मि इगचत्तसयमहवा ||२६|| गाथापर्यन्तवर्त्यथवाशब्दस्य संबन्धात् पूर्व तावदष्टचत्वारिंशं शतं सत्तायामुक्तम् । श्रथवा श्रयमपरः सत्तामाश्रिभेदः तथाहि पूर्वादिचतुष्के अपूर्वकरणानिवृतियादरसूक्ष्म संपरायोपान्तमादस्वरूपे सि अनन्ता नुबन्धिचतुष्कम्, तिरिमिराउ स आयुः शब्दस्य प्र त्येकं योगातिर्यगायुर्नरका विना द्विचत्वारिश श भवतीति । अयमाशयः यः कश्चिद्विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुर्मनुजायुषि वर्त्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगाथुर्नरका युरनन्तानुबन्धिचतुफलप्रकृतिप रहितं शेषं द्विचत्वारिंशं शतं सत्तायां प्राप्यते यदुक्तं बृहत्कर्मस्तवभाष्ये" अतिरिनारयरहियं वावालसव विमाणसंतम्मि । उवसामग्गस्स पुव्वा, नियट्टि सुहमोवसंतमि ॥ १ ॥ " "सम्माइचउसु ति इत्यादि, सम्यक्त्यादि चतुर्षु अविरतसम्यगृष्टिदेशविरतप्रमताप्रमतेषु सत्तमखर्याम्म'ति श्रनन्तानुबन्धिचतुष्क मिथ्यात्वमिश्र सम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंशं शतम् । अथवा सत्तायां भवति । इहाप्यथवाशब्द आवृत्त्या योज्यते, यदुक्तं बृहत्कस्तवस्त्रे "अमिमीसम्म, अविरयसम्म प्पमत्तता ।" इति ।
5
C
खवगं तु पप्प चउसु वि, पणयालं नरयतिरिसुरा उ विणा । सतगविणु अडतीसं, जा अनियट्टी पढमभागे ||२७|| क्षपकं तुः पुनरर्थे, क्षपकं पुनः प्रतीत्य- श्राश्रित्य चतुर्ष्वपि श्रविरतदेशविरतप्रमत्ताप्रमत्तेषु 'पण्यालं' ति पञ्चचत्वारिंश शतम् । श्रथवा भवत्यथवाशब्द इहापि संवध्यते । कथमित्याह 'नरयतिरिसुराउ विण' त्ति - श्रायुः शब्दस्य प्रत्येकं यो. वानरका स्तियंगासुरायुर्विनान्तरण । इदमुकं भवतियो जीयो नारतिकरेषु चरमं तद्भयमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिये कुसुरायूंषि स्वस्वभवे व्यव--- सिताकानि जातानि पुनस्तदनवांसः उऊंच
सुरनरतिरिय श्राउं, निययभवे सव्यंजीवाणमिति " इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भयमाधित्यसतानि त्वधिकृतस्तवस्तुत्यस्य चरमजिनपरिवृढस्यत् अस्याः सुरनारकतिर्यगायुः संभवापेक्षणीयत्वा जिनस्य च तदसंभवात् तस्यापि च प्राग्भवापेक्षा चान्यः इदमेव पञ्चत्वारिंशतं सतकमनन्तानुयन्धिमि थ्यात्वमिश्र सम्यक्त्वाख्यं विना श्रष्टाविंशं शतं भवति । कियति गुणस्थानानि यायादित्याह जा अनिपट्टी पडमभागु सिरहानिनिवादा नवभागाः क्रियन्ते ततोऽविरते देशविते ममते निवृत्तिवादऽनिवृत्तिवादरस्य च प्रथमो भागस्तावदष्टात्रिंशं शतं भवति, उक्तं च-"संते ड्यालसयं, खवगं तु पश्च होइ पण्यालं । श्रउतिगं न
66
"
For Private & Personal Use Only
www.jainelibrary.org