________________
(३२३) सत्तमत्तमिण अभिधानराजेन्द्रः।
सन्ता प्सभिर्यताः क्रियन्ते जाताः षट्पञ्चाशत् ५६,ते अःक्रियन्ते सनसार--मप्रसार-पं० । दृढांशे, “सत्तसारो दुविहो-बाहो जाता माविंशतिः २८, सा मूलेन सप्तकेन गुण्यते आगतं |
गुरुतं श्रब्भतरो णाणादी" श्रा० चू०१०।। परणवतं शतम् १६६,तथा अष्टाष्टकवर्गदिवसाश्चतुःषष्टिः ६४,
सत्तसीस-सप्तशीर्ष--पुं० । शिखरितलपर्वतकूटस्वामिनि नाते मूलदिनैरएभिः संमिश्रयन्ते जाता द्वासप्ततिः ७२, सस्या भई क्रियते जाता षट्त्रिंशत् ३६, सा मूलेनाष्टकेन गुण्यते
गकुमारदेवे द्वी। भागते वे शते अष्टाशीते २८८, एवं नवनवकिकायां दशद
सत्तहत्तरि-सत्तसप्तति-स्त्री० सप्ताधिकायां सप्ततिसंख्याशकिकायां च यथोक्नं भिक्षापरिमाणमानेतव्यम्।
याम् , स०७६ सम०। अत्रैव करणान्तरमाह
सत्ता-सत्ता-स्त्री० । सामान्ये, विशे० । विशेषण सदबुगच्छुचरसंविग्गे, उत्तरहीणम्मि पक्खिवे आदि ।
द्धिवेद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासंअंतिमघणमादिजुयं, गच्छद्धगुणं तु सव्वधणं ॥८६॥
बन्धः स्वीक्रियते, न सामान्यादित्रये इति महतीयं पश्य
तो हरता, यतः परिभाव्यतां सत्ताशब्दार्थः । अस्तीति गच्छे उत्तरेण संवर्गे संवर्यते स्म संवर्गो गुणित इ
सन् सता भावः सत्ता-अस्तित्वं-तद्वस्तुस्वरूपं तच्च निर्विस्यर्थः। तस्मिन् उत्तरेण हीने कृते आदि प्रक्षिपेत् ततः अन्तिमधनमागच्छति, तदन्तिमधनम् आदियुक्त क्रियते,
शेषमशेषेष्यपि पदार्थेषु त्वयाऽप्युक्तम् , तत्किमिदमर्द्धजरसदनन्तरं गच्छार्द्धगुणं ततः सर्वधनमागच्छति । तत्र स
तीयं यद् द्रव्यादित्रय एव सत्तायोगो नेतरत्रये इति, अनुससप्तकिकायां सप्त आदिः , सप्त उत्तरं, सप्त गच्छः, त
वृत्तिप्रत्ययाऽभावान्न सामान्यादित्रये सत्तायोग इति चेत् ,
न तत्राप्यनुवृत्तिप्रत्ययस्याऽनिवार्यत्वात् । पृथिवीत्वगोत्वघतः सप्तकलक्षणो गच्छ उत्सरेण सप्तलक्षणेन गुण्यते । जाता एकोनपञ्चाशत् ४६ , सा उत्तरेण सप्तकेन हीना
टत्वादिसामान्येषु सामान्य सामान्यमिति विशेषेष्वपि बक्रियते , कृत्वा च पुनरादिना सप्तकेनैव युता कर्त्तव्या ।
हुत्वादयमपि विशेषोऽयमपि विशेष इति , समवाये च प्राइदं करणमन्यत्रापि व्यापकं तत एवमुक्तमन्यथा चोत्तर
गुनयुक्त्या तत्तदवच्छेदकभेदाद-एकाकारप्रतीतेरनुभवात् हानावादिप्रक्षपे च न कश्चिद्विशेषस्तस्या एव एकोन
स्वरूपसत्त्वसाधर्येण सत्ताध्यारोपात्सामान्यादिष्वपि सत्स पञ्चाशतो भावात् । एतत् अन्तिमधनं सप्तमे सप्तके भिक्षा
दित्यनुगम इति चेत्तर्हि मिथ्याप्रत्ययोऽयमापद्यते । अथ भिन्न परिमाणमित्यर्थः, तस्मिन् उत्तरेण हीने कृते आदि प्रक्षि
स्वभावेष्वेकानुगमो मिथ्यैवेति चेद् , द्रव्यादिष्वपि सत्ताध्या. पेत् , ततः अन्तिमधनमागच्छति , सदन्तिमधनमादियुतं
रोपः कृत एवास्तु प्रत्ययानुगमः। असति मुख्येऽध्यारोपस्याक्रियते, तदनन्तरं गच्छार्द्धगुण, ततः सर्वधनमागाच्छति ।
संभवाद-द्रव्यादिषु मुख्योऽयमनुगतःप्रत्ययः सामान्यादि. तत्र सप्तसप्तकिकायां सप्त प्रादिः, सप्त उत्तरं, सप्तग
षु तु गौण इति चेत् । न, विपर्ययस्यापि शक्यकल्पनत्वात् च्छः, ततः सप्तकलक्षणो गच्छ उत्सरेण सप्तकलक्षणेन गु
सामान्यादिषु बाधकसंभवान्न मुख्योऽनुगतः प्रत्ययः , द्रएयते; एतत् श्रादिना सप्तकेन युतं क्रियते । जाता:
व्यादिषु तु तदभावान्मुख्य इति चेद् ननु किमिदं बाधकम् । षट्पञ्चाशत् स गच्छार्द्धन गुण्यते, अत्र गच्छः सप्तकः स
अथ सामान्येऽपि सत्ताऽभ्युपगमेऽनवस्था विशेषेषु पुनः विषमत्वावर्ड न प्रयच्छति ततो गुणो राशिः षड्पञ्चा
सामान्यसद्भावे वरूपहानिः,समवायेऽपि सत्ताकल्पने तद्शल्लक्षणोऽर्जीक्रियते, जाता अष्टाविंशतिः, सा परिपूर्णे
वृत्त्यर्थ सम्बन्धान्तराभाव इति बाधकानीति चेत् न, सामा म सप्तकलक्षणेन गच्छेन गुण्यते जातं षरणवतं शतम् १६६ ।
न्येऽपि सत्ताकल्पने यद्यनवस्था तर्हि कथं म सा द्रव्या' व्य० उ० औ० । स०। प्रव० । अन्त ।
दिषु तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् । विसत्तसचमियं भिक्खुपडिमं उवसंपजित्ता णं विहरति ,
शेषषु पुनः सत्ताभ्युगमेऽपि न स्वरूपहानिः स्वरूपस्य प्र
त्युतोत्तेजनात् , निःसामान्यस्य विशेषस्य कचिदप्यनुपलपढमे सत्तए एकेकं भोयणस्स दत्ति पडिगाहेति एक्ककं
म्भात् । समवायऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः पाणयस्स । दोश्च सत्तए दो दो भोयणस्स दो दो पा- स्वीकारे उपपद्यत एवाऽविष्वग्भावात्मकः सम्बन्धः , श्रणयस्स पडिगाहेति । तच्चे सत्तते तिमिण भोयणस्स न्यथा तस्य स्वरूपाभावप्रसङ्गः, इति बाधकाभावात्तेष्वपि तिरिण पाणयस्स, चउत्थे सत्त० ४ पंचमे सत्त० ५ छठे
द्रव्यादिवन्मुख्य एव सत्तासम्बन्धः; इति व्यर्थ द्रव्यगुण
कर्मस्वेव सत्ताकल्पनम् । कि च-तैर्वादिभिर्यो द्रव्यादित्रये सत्सए सत्समे सत्तते सत्तरदत्तीतो भोयणस्स पडिगाहेति
मुख्यः सत्तासंबन्धः कक्षाकृतः सोऽपि विचार्यमाणो विसन पाणयस्स । एवं खलु एयं सत्तसत्तमियं भिक्खुपडिम शीर्येत, तथा हि-यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सएगणवमासे राइदिएहिं एगेण य छाउएणं भिक्खासतेणं ता तदा द्रव्यादीन्यसदूपाण्येव स्युः सत्तायोगात्सत्त्वमअहासुत्ता. जाव पाराहेत्ता। अन्त० - वर्ग ३ १०।
स्त्येवेति चेद् , असतां सत्तायोगऽपि कुतः सत्त्व ?, सतां तु
निष्फलः सत्तायोगः । स्वरूपसव भावानामस्त्येवेति चेत्तर्दि सत्तसत्तिकया-सप्तसप्तैकिका-स्त्री० । सताध्ययनात्मिकायां
किं शिखण्डिना सत्तायोगेन?। सत्तायोगात्प्राम्भायोन सन् , द्वितीयश्रुतस्कन्धस्य द्वितीयचूडायाम् , आचा० १ श्रु०१ | नाप्यसन सत्तायोगात्तु सन्निति चेद्वाङ्मात्रमेतत् । सदसघ०१ उ०। प्रश्न।
द्विलक्षणस्य प्रकारान्तरस्याऽसंभवात् तस्मात् ' सतामपि सत्तसरसमभागय-सप्तस्वरसमन्वागत--त्रि० । षड्जादिसप्त- स्यात्कचिदेव सत्ता' इति तेषां वचन विदुषां परिषदि कथमिव स्वरान् सम्यगनुगते, जं०१घना
मोपहासाय जायते । स्या० ) द्रव्यगुणकर्मलक्षणेषु त्रिषु प. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org