________________
.
सत्तमत्तमिया अभिधानराजेन्द्रः।
सत्तसत्तमिया भिग्रह इत्यभिग्रहप्रस्तावात्सागारिकसूत्राऽनन्तरं प्रतिमा- अष्टाएकिकायाश्चतुःषष्टिः, नवनयकिकाया एकाशीतिः, दशसूत्रस्योपनिपातः । अथवा-अन्यथा संबन्धः सागारिक- दशकिकायाः शतं रात्रिन्दिवानां बोव्य, सर्वप्रतिमानामपिण्डप्रतिषेधतोऽक्षातोञ्छविशुद्धं ग्रहीतव्यमित्याख्यातं, त- धिकृतसूत्रचतुष्टयोपेतानामेष एतावान् भवति कालः। स्य भिक्षाकालेषु किं परिमाणमिति प्रश्नावकाशमाशङ्कय प्र.
कथं पुनः सप्तकिका भवतीत्यत आहतिमासूत्रमुपन्यस्तवान् , एष प्रतिमासूत्रसम्बन्धः । अनेन स- पढमाए सत्तगा सत्त, पढमे तत्थ सत्तए । म्बन्धनायातस्यास्य(सू०३१)व्याख्या-सप्तसप्तका दिनानां य- एककं गेएहई भिक्खं, बिइए दोलि दोसि तु ॥८॥ स्याः सा सप्तसप्तकिका,सप्तकशद ककारस्य मकारः प्राकृत एवमेकेक्कियं भिक्खं ,छभिजेकेक सत्तगे। त्वात् , 'ण' मिति वाक्यालङ्कारे। भितुप्रतिमा एकोनप
गेएहती अन्तिमो जाव, सत्त सत्त दिणे दिणे ॥१॥ ञ्चाशता रात्रिन्दिवैकेन षण्णवतेन भिक्षाशतेन यथा सू
प्रथमायां प्रतिमायां सप्त सप्तका भवन्ति । तत्र प्रथमे त्रं सूत्रानतिक्रमेण यावत्करणात्-"अहामग्गं अहातचं श्र
सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति, द्वितीये सप्तके हासम्म फासिया पालिया तीरिया किट्टिया अणुपालि
प्रतिदिवसं द्वे द्वे भिक्ष, एवं तृतीयादिषु सप्तकेय कैकेषु या भवइ” इति-परिग्रहस्तत्र यथाकल्पं-यथाविधि सूत्रो
एकैकां भिक्षामधिको प्रक्षिपेत् यावदन्तिमे सप्तके दिने विध्यनतिक्रमेणत्यर्थः , यथामार्ग-ज्ञानदर्शनचारित्राणा
सप्त सप्त भिक्षा गृह्णाति । इयमत्र भावना-तृतीये सप्तके मविराधनन 'अहातच्च' ति-याथातथ्यमकान्ततः सूत्रा
प्रतिदिवसं तिनस्तिस्रो भिक्षा गृह्णाति . चतुर्थे चतस्रनुसारेणापादितसत्य(त्य)ताकं 'श्रहासम्म' यथासम्यक् त्रि
श्चतस्रः, पञ्चमे पञ्च पञ्च,षष्ठे षट् षद् ,सप्तमे सप्त सप्तति । विधेनापि योगेनाऽपरिताम्यता सम्यक्करणस्फर्शिता सेविता
अत्रैव प्रकारान्तरमाहपालिता विराधनारक्षणतः; अत एव शोधिता अतीचारले
अहवा एक्किक्कियं दत्ति, जा सत्तेकेकसत्तए । शनाप्यकलङ्कनात् । तारिता-तीरं नीता; पर्यन्तं नीता इत्यर्थः। कीर्तिता-श्राचार्याणां कथिता, यथा प्रतिमा मया समाप्ता
आदेसो अस्थि एसो वि, सीहविक्कमसत्रिभो ॥२॥ आशया तीर्थकरोपदेशेन अत्र पालिता भवति । एवम
अथवा-एष द्वितीयोऽप्यादेशोऽस्ति,यथा एकैकस्मिन् सटाटकिका-नवनचकिका-दशदशकिका-सूत्राण्यपि भावनी
. प्तके प्रत्येकं प्रथमदिनादारभ्य प्रतिदिवसमेकैकां बर्द्धयानि । विशेषस्तु पाठसिद्धः , एष सूत्रचतुष्टयसंक्षेपार्थः ।
येत् यावत्सप्तमे दिवसे । इयमत्र भावना-प्रथमे सप्तके
प्रथमे दिवसे एकां भिक्षां गृह्णाति,द्वितीये द्वे, तृतीये तिअहसुत्त सुत्तदेसा, कप्पो उ विधीय मग्ग नाणादी।।
स्रः, चतुर्थे चतस्रः, पञ्चमे पञ्च, षष्ठे षट् , सप्तमे सप्त,एवं तचं तु भवे तत्थं, सम्म जं अपरितंतेणं ।। ७६ ॥ द्वितीय तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे च सप्तके द्रष्टफासिय जोगतिगेणं,पालिय मविराहिय सोहितेमेव । व्यम् । एष आदेशः सिंहविक्रमसन्निभः, यथा-सिंहो गत्वा तीरियमंतं पाविय, किट्टिय गुरुकरण जिणमाणा॥७७॥
गत्वा पृष्ठतः प्रलोकयते एवमेषोऽपि सप्तके पुनर्मूलतः
परावर्तते । गतः कालच्छेदः। यथासूत्रमिति सूत्रादेशात् यथाकल्पमित्यत्र कल्पो-वि
सम्प्रति भिक्षापरिमाणमाहधिर्यथामार्गमित्यत्र मार्गो-शानादि, यथातथ्यमित्यत्र 'तचं'नाम तथ्य,यथासम्यगिति सम्यग् नाम यदपरिताम्यताकरणं
छन्न उयं भिक्खसय, अट्ठासीया य दो सया हुँति । स्पर्शिता योगत्रिकैण सविता पालिता अविराधिता शोधि
पंचुत्तरा य चउरो, अद्धच्छ8 सया चेव ॥८३|| ताऽप्येवमेयः अविराधनेनैवेत्यर्थः, तोरिता-अन्तं प्रापिता |
सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम् १६६, कीर्तिता-गुरूणां कथनतः श्राशा जिनस्य-तीर्थकृतः, द्विती
श्रष्टाऽएकिकायामष्टाशीते द्वे शते २८८ भिक्षाणाम् , नवनवया षष्ट्यर्थे प्राकृतत्वात् ।
किकायां पश्चोत्तराणि चत्वारि शतानि ४०५ देशदशकिकापडिमाउ पुव्वभणिया, पडिवजह कोतिसंघयणमादी।।
यामर्द्ध षट् शतानि भिक्षाणामिति।।
सम्प्रत्यस्यैव भिक्षापरिमाणस्यानवरं पुण णाणत्तं, कालच्छेए य भिक्खासु ।। ७८ ।।
नयनाय करणमाहप्रतिपद्यते, प्रतिमा भिक्षोः प्रतिमाः पूर्वमाचारदशासु भ
उद्दिट्ठवग्गदिवसा, मूलगुणा संजया दुहा छिन्त्रा। णिताः ताः कः प्रतिपद्यते, तत पाह-'तिसंघयणं' ति-श्रा
मूलेणं संगुणिया, माणं दत्तीण पडिमासु ||४|| येषु त्रिषु संहननेषु अन्यतरसंहननोपेतः चतुर्थादिषु संहननेषु वर्तमान न प्रतिपद्यते, आदिशब्दात्-सोऽपि सूत्रार्थ
पदगयसु बेयसु-त्तरसमाहयं दलियमादीणा। तदुभयोपेतो गच्छत् कृतपरिकर्मा सातिशयो न निरतिशय
सहियं गच्छगुणं पडि-माणं भिक्खमाणं मुणेयव्वं॥५॥ इति परिग्रहः, तृतीयं च संहननं यावदार्यरक्षितास्तावदनु
उद्दिष्टा ये च वर्गाः सप्तसप्तकिकादयस्ते दिवसा वृत्तं तत भारतो व्यवच्छिन्नम् । नवरं पुनर्नानात्वमत्र का
मूलदिनसंगुक्ताः, सप्तादिदिनसन्मिश्राः फ्रियन्ते, तदलच्छेदे भिक्षासु च।
नन्तरं द्विधाछिन्मा अक्रियन्ते इति भावः । ततो तत्र कालच्छेदमाह
मूलेन सप्तादिलक्षणेन संगुण्यन्ते , संगुणिताः प्रतिएगूणपन्ने चउस-द्विगासीती य सयं च बोद्धव्यं । । मासु दतीनां मानं-परिमाणं भवति । तद्यथा-सप्तसब्बासि पडिमाणं, कालो एसो त्ति तो होइ ।। ७६।। सप्तकवादवर
सप्तकवर्गदिवसा एकोनपञ्चाशत् ४६, ते मूलदिनः ससप्तरसप्तकिकायाः कालम् एकोनपश्चाशत् रात्रिन्दिवानि, अद्ध छट्ट। सया चेव इतिपाठान्तरे। -दरादश किकाया मर्धमानि(५५०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org