________________
(३२) अभिधानराजेन्द्रः ।
सत्तरिसत्थ
निरन्तरं कुम्भनिक (घ) योगात्, प्रावाऽपि कृपे समुपैति घर्षिम् ॥ ४ ॥ " यत् शाखं प्रकरणं या सर्व तत् प्रेापापादेयं भवति नान्यत्, ततः सप्ततिकाण्यं प्रकरणमारभमाण श्राचार्यः प्रेज्ञायत प्रकरणविषये उपादेखि परिग्रहार्थे प्रकरणस्य सर्वधिन्मूलताम्, तथा सर्वचिन्मूलयेऽपि न प्रेक्षापूर्वकारिणोऽभिधयादिपरिज्ञानमन्तरेण यथाकथंचिस्प्रवर्त्तन्ते प्रेक्षावत्ताक्षतिप्रसङ्गात् । कर्म्म० ६ कर्म० । संप्रत्याचार्योऽनुद्धत्येनात्मनोऽल्पागमत्वं स्थापयन् शेबहुश्रुतानां च बहुमानं प्रकटयन् - प्रकरण परिपूर्णताविधिविषये तेषां प्रार्थनां विधान आहजो जत्थ अपडिपुनो, अत्थो अप्पागमेण बद्धो वि । तं खमऊ बहुसुषा, पूरेऊयं परिकदंतु ।। ७५ ।। श्चत्र सप्ततिकाख्ये प्रकरणे यत्र बन्धे उदये संत्तायां वा यो... •ऽर्थोऽपरिपूर्णः खण्डोऽल्पागमेनाल्पश्रुतेन मया बद्धो निबद्धः, इतिशब्दः समाप्तिवचनः, स च गाथापर्यन्ते वेदितव्यः, तमपरिपूर्णम सत्र पधादी ममा परिपूर्णार्थाभिधानलक्षमपराधे क्षमित्वा बहुश्रुता दृष्टिवादशाः प्रथित्वा तदर्थमति पाक गाथां प्रक्षिप्य शिष्य जनेभ्यः परिकथयन्तु साम स्त्येन प्रतिपादयन्तु । बहुश्रुता हि परिपूर्णशानसंभारसंपत्समन्यितया परोपकारकरकरसिकमान्सा भवन्ति ततो मम शिष्याणां च परमोपकारमा धित्सवस्ते ऽवश्यं ममाटापरिपूर्णभिधानमपराधं विषा परिपूर्णमर्थ पूर दिवा शिष्येभ्यः कथयतु
" निरुपममनन्तमनर्थ शिवपदमधिरूढमपगतफलम्। दर्शितशिवपुरमार्ग, वीरजिनं नमत परमशिवम् ॥ १ ॥ यस्योपान्तेऽपि संप्राप्यसंपदनयाः । नमस्त जिराभी वीरसिद्धान्तसिन्धवे ॥ २ ॥ यैरेषा विषमार्था, सप्ततिका सुस्फुटीकृता सम्यक् । अनुपकृतपरोप- चूर्णिकृतस्तानमस्कुर्वे ॥ ३ ॥ प्रकरणमेतद्विषमं सप्ततिकाव्यं विवृता कुशलम् यदचापि मलयगिरिणा सिद्धि तेमालोकः ॥ ७ ॥
तो मान- संयतानदम् । 'अशिक्षिनाण्यातं धर्म परममङ्गलम् ॥ ५ ॥ कर्म० ६ कर्म० । प्रश्न० । स० । सुत्तरिसभ सप्तर्षभ - पुं० [एकविंशतितमेऽहोरात्रमुद्र, स०
३० सम० ।
66
सत्तवश्य साप्तपदिक-पुं० सप्तभिः पवतीति साप्त पदिकः तथाविध व्यवहार ० ० १ ० (स तचाप सि-- (१३४ गाथा) श्रस्य व्याख्या- सप्तभिः पदैर्व्यबहरतीति साप्तपदिक:- संतपदिगो एगम्मि पचंतगामे एगो लग्गयमणुमो, साधुमाहरणादीणं न सुरोति, ए वा अलीगति, ण वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताई मा सदओ होहामि ति । श्रण्णया कया तं गामं साहुको आगता डिस्सर्व मार्गति, ताई मोडिलपदि एसो न देति सि.सो षि पतेहि पवंचिश्रो होउ ति तस्स घरं चिंधि अं, जहां परिसो तारिलो सावगोति तस्स घरं जाह । तं ग
८१
Jain Education International
सत्तसत्तमिया
ता ता दिजायचेय आढाति । तस्येण साडुगा जिदि वा चेच सो एसो, अहया पर्वाचितामोनि तं सोऊण पुच्छिता तेरा कथितं जहा ब्रम्ह कथितं परिसो तारिस सावगोत्ति। सो भणति श्रहो अकर्ज, ममं ताव प चतु। ता किं साधुको पर्वचिन्ति, ताहे मा सारता सि होउ ति भत्ति देमि पडिस्सयं एक्काए ववत्थाए, जदि मम धम्मं ण कद्देह, साहूहिं कहिये एवं होउ ति । दिराणं घरं, व रिसारते वित्ते श्रपुच्छतेहिं धम्मो कहिओ । तत्थ ण किंचितर घेतं मूलगुणउत्तरगुणां मधुमज़मंसविरति वा । प
तपदिवर्ष दिरा-मारेउकामे जाइकाले सतपदा श्रोत व कालं पडलं मारेयध्वं । संबुभिस्संति त्ति काउं, गता । श्ररण्या चोरो (श्रो) गतो, श्रवस उणं श्रित्तो, रति सणिनं घरं पति । तद्दिवस च तस्व भगिनी अगर शिक्षा, सा पुरिसपरिया भावजायाए समं गोज्झपेक्खिया गया। ततो चिरेण आगया, शिद्दकंताओ तद्देव एक्कम्मिं चैव सयणे सइयाश्रो इअरो अ आगओ । ततो पेच्छति, परंपुरिसोति श्रसिं करिसित्ता श्राहमि शिवतं सुमरिये । ठितो सत्तपदंतरं । एत्रम्मि अंतरे भगिणी से बाहा भज्जाप अकंतिश्रा । ताए दुक्खाविज्जंतियाए भ दिला ! यदि बादाओं में सीसं तेरा सरेण गाया भगिणी एसा मे पुरिस जातो अहो मा मए कजं न कयंति। उवमाओ जहा सावगभज्जाए, संबुद्धो, विभासा, पव्वश्रो । श्राव० १ अ० । सत्तवच्छ-सप्तवत्स ५० लोमविशेषेा० १ पद सत्तविहबंधंग- सप्तविधबन्धक - पुं० । सप्तप्रकार कर्मोपार्जके, पञ्चा० १६ विव० ।
सतसत मिया - सप्तसप्तकि (मि) का स्त्री० सप्तसप्तकदिनानि यस्यां सा सप्तसप्तकिका सप्तशब्दककारस्य मकारः प्राकृतत्वात् । अथवा - सप्त सप्तमानि दिनानि यस्यां सा, यस्यां हि सप्त. दिनसप्तमकानि भवन्ति । प्रव० २७१ द्वार । सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्त के दिन सप्तकैर्यथोचरवर्द्धमानदत्तिभिर्निष्यको प्रतिमाभेदे, स्था० ७ ठा० ३ उं० ।
सूत्रम् -
समिया भिक्खुपडिमा एगूर्ण पचए राईदिए हिं एगेण छष्उणं भिक्खासणं अहासुतं (हाकप्पं अहामri हातचं अहासम्मं फासिया पालिया तीरिया किडिया ) अपालिया भव ।। ३१ ।।
अस्य संबन्धप्रतिपादनार्थमाहसागारियग्गहणे, अनाउञ्छं फुडं समक्खायं । सो होति ऽभिग्गही खलु पडिमाऽऽअभिग्गहो चैत्र ७४ । अमाउञ्छविसुद्धं घेत्तव्यं तस्स किं परीमाणं । कालम्मिय भिक्खा य इति पडिमा सुतसंबंधो ॥७५॥ पूर्वसूत्रेषु सागारिक पिएडो न ग्राह्य इत्युक् सामारिक पिडाप्रस्फुटमा खलु भवत्यभिप्रद प्रतिमाद्य
१-० जाव अपालिया भव ॥ ३१ ॥
For Private & Personal Use Only
www.jainelibrary.org