SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (३२०) सत्तभामा अभिधानराजेन्द्रः। सत्तरिसत्थ हिण्याम् , अन्तः। (सा चारिष्टनेमेरन्तिके प्रवज्यां गृहीत्वा | नि मन्तव्यानि । शून्यगृहश्मशानयोश्चशब्दात-चतकेच सिद्धति अन्तकृशायाः पञ्चमे घर्गे सप्तमे अध्ययने सूचितम्)। सविशेषतराणि विविधानि दिव्यमानुषतैरश्वोपसर्गरूपासत्तभाषणा-सचभावना-स्त्री०। सत्वविषयायामसंकिष्टभा-णि भयानि भवन्ति तान्यपि सम्यग् जयतीति प्रक्रमः। बनायाम् , व्य०१ उ०। वृ०। अस्या एव भावनायाः फलमाहअथ सत्त्वभावनामाह देवेहि भेसिओ वि, दिया व रातो व भीमरूवेहि। जे पिय पुचि निसि नि-ग्गमेसु विसहिंसु साहसभयाई । ता सत्तभावणाए, वहइ भरं निम्भो सयलं ॥५०६।। अहितकरगोवाई, विसिंसु घोरे य संगामे ॥ ५०३ ॥ । तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा रात्री वा भीमयेऽपि च राजवजिनादयः पूर्व गृहवासे निशि-रात्रौ वीरच रूपैः देवैर्भेषितोऽपि भरं-जिनकल्पभारं सकलमपि निर्भयः र्यादिना निर्गमेषु साध्वसम्-अहेतुकभयरूपं, भयं-सहेतुकं ते सन् वहतीति । गता सत्त्वभावना । वृ०१ उ०२ प्रक० । प्रा० अहितस्करगोपादिसंबन्धिनी व्यषहन्-विषोढवन्तः, घोरे च म०। ध०। संग्रामे सात्विकतया 'विसिंसु' त्ति-प्राविशन् , तेऽपि | सत्तभूमिय-सप्तभूमिक-पुं० । सप्तमालखण्डे प्रासादे, उत्त. जिनकल्पप्रतिपित्सवः सस्वभावनामवश्यं भावयन्ति । १३ अ०। कथमिति चेत् ? उच्यते सत्तम-सप्तम-त्रि० । सप्तसंख्यापूरणे, उपा०१०। पासुत्ताण तुय९, सोयवं जं च तीसु जामेसु । | सत्तमट्ठाण-सप्तमस्थान-न । स्थानाङ्गस्य सप्तमेऽध्ययने , थोवं थोवं जिणइ उ, भयं च जं संभवइ तत्थ ॥५०४॥ स्था०८ ठा०३ उ०। यत् स्थविरकल्पिकानां पार्श्वत उत्तानकं वा त्वग्वर्स सत्तमपब्व-सप्तमपर्वन्-न० भाद्रकृष्णपक्षे, स्था०६ ठा०३ उ०। नं यच्च कारणे त्रिषु यमिषु-प्रहरेषु स्वप्तव्यं-शयनं कारणभावे (वर्णनमस्य पव्व' शब्दे पञ्चमभागे ७६८ पृष्ठ उपपादितम् ।) तु यस्तृतीयप्रहरे स्वप्तव्यं तत्सर्वमपि स्तोकं स्तोकं जयति; सत्तमा-सत्तमा-स्त्री०। सप्तम्यां नरकपृथिव्याम् , जी० ३ शनैः शनैरित्यर्थः। भयं च मूषिकादिजनितं यद्यत्रोपाश्रया- प्रति०१उ०। दिषु संभवति तत्तत्र जयति । अनच सत्त्वभावनायां पञ्च प्र. सत्तमासिया-सप्तमासिकी-स्त्री० । सप्तमासान् यावत्सप्तादतिमा भवन्ति । त्तिप्रमाणभिक्षाके साधुप्रतिक्षाविशेषे,प्रा००४मा औ०। ता एवाऽऽह सत्तमी-सप्तमी-स्त्री० । सप्तसंख्यापूरके अहोरात्रे, ज्यो०४ पढमा उवस्सयम्मी, बिइया बाहिं तइयाँ चउक्कम्मि। । पाहु० । प्रा०म० । डि-ओस् सुप् () रूपायां विभक्ती, सुनघरम्मि चउत्थी, तह पंचमिया मुसाणम्मि ॥५०॥ " सनिहाणे य सत्तमी" अनु० । सप्तसंख्यापूरके स्त्रीलिप्रथमा प्रतिमा उपाश्रये, द्वितीया उपाश्रयाहिः, तृतीया केऽर्थे, द०प० स्था। चतुष्के-चत्वरे, चतुर्थी शून्यगृहे, पश्चमी श्मशाने। सत्तरस-सप्तदशन्-त्रि० । सप्ताधिकेषु दशसु,प्रक्षा०१५ पद । तत्र प्रथमां तावदाह सत्तरसम-सप्तदश-त्रि० । सप्तदशसंख्यापूरके , चे० प्र०। भोगजढे गंभीरे, उब्वरए कोट्ठए मलिन्दे वा । ८पाहु०॥ तणुसाइ जागरो वा, माणहाए भयं जिणइ ।। ५०६॥ सत्तरसाह-सप्तरसाह-पुं० । स्वनामख्याते श्रेष्ठिनि,यानि निभोगजदे-अपरिभोग्ये गम्भीरे-सान्धकार उपाश्रयसत्केऽप- धानानि प्राप्य कल्किनृपः सर्वा सामग्रीमुत्पाद्य महाराजोबरकेधा कोष्ठके वा मलिन्दके वा तनुशायी-स्तोकनिद्रावान् भविष्यति । ती०२० कल्प। जागरित्वा निद्रामकुर्वन् ध्यानार्थ शुभाध्यवसायस्थैर्यहेतोः । सत्तरह-सप्तरथ-पुं० । जम्बूद्वीपे भारते वर्षे भविष्यति दशमे प्रसुप्तषु शेषसाधुषु कायोत्सर्गस्थितो भयं जयति । तीर्थकरे , स्था० १० ठा० ३ उ०। कथमित्याह-. सत्तरि-सप्तति-स्त्री० । “सप्ततौ रः" ॥८।१।२१०॥ अ.. विकस्स व खइयस्स व, मृसिगमाईहि वा निसिचरेहि । नेनात्र तकारस्य रेफादेशः। सत्तरि । दशावृत्तायां सप्तसंजइजह सान वि जायइ, रोमंचुम्भय चाडो वा ॥५०७॥ ख्यायाम् , प्रा० । श्राव० । स्पृष्टस्य वा स्वादितस्य या मूषकैरादिग्रहणान्मार्जारादिभि सत्तरिसत्थ-सप्ततिकाशाख-न०। षष्ठे कर्मप्रन्थे , कर्म । निशाचरैः-रात्रिपरिभ्रमणशीलैः, यथा सहसा नापि जायते रोमाश्चानेदः-भयोद्रेकजनितो रोमोर्डषः 'चाडो वा' पलायनं " अशेषकर्माशतमः समूह-क्षयाय भास्वानिव दीप्ततेजा। तथा सस्वभावनयामा भावयिव्यः। उक्ला प्रथमा प्रतिमा । प्रकाशिताशेषजगत्स्वरूपः,प्रभुः स जीयालिनवर्द्धमानः॥१॥ अथ द्वितीयादिकाश्चतस्रोऽप्यतिदिशन्नाह जीयाजिनेशसिद्धान्तो, मुक्तिकामप्रदीपनः । कुश्रुत्यातपतप्तानां, सान्द्रो मलयमारुतः॥२॥ सविसेसतरा बाहिं, तकरारक्खिसावयाईया । चूर्णयो नावगम्यन्ते, सप्ततेर्मन्दबुद्धिभिः । सुमघरमुसाणेसु य, सविसेसतरा भवे तिविहा ॥५०८॥ ततः स्पष्टावबोधार्थ, तस्याष्टीका करोम्यहम् ॥३॥ यान्युपाश्रयप्रतिमायां भयान्युक्तानि तान्युपश्रयादहिः प्रति- अहर्निशं चूर्णिविचारयोगान् , मायां सविशेषतराणि तस्करारक्षिकश्वापदादिभयसहिता- | मन्दोऽपि शको विकृति विधातुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy