________________
सत्तभंगी
अभिधानराजेन्द्र:।
सत्तभामा जीवादि वरुषस्त्येवेस्यत्र यत्कालमस्तित्वं तत्काला: शे- प्रमाणं निणीयाथ यतः कारणात् प्रतिनियतमर्थमेतत्पानम्तधर्मा वस्तुम्येकति तेषां कालेगामेदातिः । यदे- व्यवस्थापयति तस्कथयन्तिबचास्तित्वस्य तद्गुणत्वमात्मरूपम् , तदेष चाम्यानन्तगु
तद् द्विभेदमपि प्रमाणमात्मीयप्रतिवन्धकापगमविशेषणानामपीस्यात्मरूपेणाभेवकृतिः २ । य एष चाधारोऽर्थों
स्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥४६॥ द्रव्याख्योऽस्तिस्वस्य, स एषाम्यपर्यायायामित्यर्थेमाभेववृतिः । य एव चाविष्वग्भावः कश्चित्तादात्म्यलक्षणः स- प्रत्यक्षपरोक्षरूपतया विकारमपि प्रागुपवर्णितस्वरूपं प्रम्बन्धोऽस्तित्वस्थ, स एवाशेषविशेषाणामिति सम्बन्धेना- माणं स्वकीयज्ञानाधरणाचरविशेषक्षयक्षयोपशमलक्षणं यो. भेववृत्तिः ४ । य एष चोपकारोऽस्तित्वेन स्वानुरक्तत्वक
ग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति । रणम्, स एव शेषैरपि गुणैरित्युपकारेसाभेववृत्तिः ५। य
एतद्व्यवच्छेचमाचलतेएव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य, स
न तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थस्येन सामएवान्यगुणानामिति गुणिदेशनाभेदवृत्तिः ६ । य एव चैकबस्त्वात्मनाऽस्तित्वस्य संसर्गः, स एवाशेषधर्माणामिति संस
स्त्येन च व्यभिचारोपलम्भात् ।। ४७॥ गेंणाभेदवृत्तिः । ननु प्रागुनसम्बन्धादस्य का प्रतिविशेषः । तथाहि-ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां उच्यते-अभेदप्राधाम्येन भेदगुणभावेन च प्रागुतः संबन्धः | समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् । यदि भेदप्राधान्येनाभेदगुणभाषेन चैष संसर्ग इति । य एवा- प्राच्यः पक्षः, तदा कपालक्षणः कलशान्स्यक्षणस्य व्यवस्थास्तीति शब्दोऽस्तित्वधर्मात्मकस्य बस्तुनो वाचकः, स एव पकः स्यात् ,तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तशेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः । पर्याया- म्भान्तरस्य च व्यवस्थापकः स्यात् , तदाकारतायास्तदु. र्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्यानुपपद्यते द्रव्यार्थि- त्पत्तिरहितायाः सम्भवात् । अथ द्वितीयः, तदा कलशकगुणभाषेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः स्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत् , समुदितयोसम्भवति, समकालमेकत्र नानागुणानामसम्भवात् , सम्भ
स्तदुत्पत्तितदाकारतयोबिंद्यमानत्वात् । अथ विद्यमानयोरवे वा तदाश्रयस्य तावडा भेदप्रसङ्गात् १ । नानागुणानां
प्यनयोनिमेधार्थस्य व्यवस्थापकम् ; नार्थः, तस्य जडत्यासंबन्धिन आस्मरूपस्य च भिन्नत्वात् , आत्मरूपाभेदे
दिति मतम् । तदपि न न्यायानुगतम् , समानार्थसमनन्तरतेषां भेदस्य विरोधात् २ । स्वाश्रयस्यार्थस्यापि नानात्वात्
प्रत्ययोत्पन्नशानैर्व्यभिचारात् । तानि हि यथोक्कार्थव्यवस्थाअन्यथा नानागुणाश्रयत्वविरोधात् ३ । सम्बन्धस्य च स
पकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्य जनकज्ञानम्बन्धिभेदेन भेवदर्शनात् , नानासम्बन्धिभिरेकत्रैकसम्ब
क्षण न गृहन्ति । अपि च-किमिदमर्धाकारत्वं घेदनानां : धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियत
यदशात्प्रतिनियतार्थपरिच्छेदः स्यात् । किमर्थाकारोल्लेखिरूपस्यानेकत्वात् , अनेकैरुपकारिभिः क्रियमाणस्योपकार
त्वम् , अाकारधारित्वं वा । प्रथमप्रकारे, अर्थाकारोब्लेखोड स्यैकस्य विरोधात् ५ । गुणिदेशस्य च प्रतिगुणं भेदात् ,
कारपरिच्छेद एव, ततश्च शान प्रतिनियतार्थपरिच्छेदातदभेदे भिन्नार्थगुणानामपि गुणिवेशाभेदप्रसङ्गात् ६ । संस
त्प्रतिनियतमर्थमवद्योतयतीति साध्याविशिष्टत्वं स्पष्टमुपर्गस्य च प्रतिसंसर्गिभेदात् , तदभेदे संसर्गिभेदविरोधात्
ढौकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्या७ । शब्दस्य च प्रतिविषयं नानात्वात् , सर्वगुणानामेकश
त्मना, देशेन वा । प्रथमपते, जडत्यादर्थस्य ज्ञानमपि जडं नवाच्यतायां सर्वार्थानामेकशब्दवाच्यताऽऽपत्तेः शब्दान्त
भवेत् , उत्तरार्थक्षणवत् । प्रमाणरूपत्वाभावश्चोंत्तरार्थक्षणवरवैफल्यापत्तेः ८ । तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवम
देवास्य प्रसज्येत, सर्वात्मना प्रमेयरूपताऽनुकरणात् । अभेदवृत्तरसंभवे कालादिभिर्मिनात्मनामभेदोपचारः क्रियते,
थ देशेन नीलत्वादिनाऽर्थाकारधारित्यमिप्यते ज्ञानस्य, तदेताभ्यामभेदवत्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्ना
तहि तेनाजडाकारेण जडताप्रतिपत्तेरसम्भवात् कथं तद्विनन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं
शिष्टत्वमर्थस्य प्रतीयेत? । न हि रूपझानेनाप्रतिपन्नरसेन स सकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम् । “का- तद्विशिष्टता सहकारफलादौ प्रतीयते । किं च देशनार्थालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दा
कारधारित्वान्नीलार्थवन्निःशेपार्थानामपि ज्ञानेन प्रहणाधे-स्यष्टौ कालादयः स्मृताः॥१॥"
पत्तिः, सत्त्वादिमात्रेण तस्य सर्वत्राकारधारित्याविशेषा
त्। अथ तदविशेषेऽपि नीलाद्याकारलक्षण्यान्निखिलाअधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीय- र्थानामग्रहणम् , तर्हि समानाकाराणां समस्तानां ग्रहणस्वरूपमपि विकलादेश सकलादेशखरूपनिरूपणप्रसनेनाव प्राप्तिः। अथ यत एव ज्ञानमुत्पद्यते, तस्यैवाकारानुकरणलक्षयन्ति
द्वारेण प्राकम् , हन्त ! एवमपि समानार्थसमनम्तरप्रत्य
यस्य सद् ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकातद्विपरीतस्तु विकलाऽऽदेशः ॥ ४५ ॥
रताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः, किंतु-प्रतिबन्धनवविषयीकृतस्य वस्तुधर्मस्य भेववृत्तिप्राधान्याद् भेदोप- कापगमविशेषादिति सिद्धम् । रत्ना०४ परि० । स्या०।चाराका क्रमेण यदभिधायकं वाक्यम् , स विकलाऽऽदेशः।
श०। (अप्रत्या वक्तव्यता 'अणेगंतवाय' शब्दे प्रथमभागे । एतदु खस्तु नयस्वरूपानभिशश्रोतृणां दुस्वगाह इति न
४३१ पृष्ठे गता।.) . विचाराषसर एष प्रदर्शयिष्यते।
सत्तभामा-सत्यभामा-स्त्री०। स्वनामण्यातायां कृष्णाप्रम
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org