________________
(३१%). सत्तभंगी अभिधानराजेन्द्रः।
सत्तभंगी व्यकम्।
अत्र हेतुमाहुःअथ तृतीयभड़कान्त पराकुम्ति
विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि क्रमादुभयनधान एवायमित्यपि न साधीयः॥ २७॥
सम्मभङ्गीनामेव संभवात् ॥ ३८॥ 'प्रयमिति'-शब्दः।
एकैकं पर्यायमाधिस्य बस्तुनि विधिनिषेधविकल्पाभ्यां एतदुपपादयन्ति--
व्यस्तसमस्ताभ्यां सप्तष भनाः सम्भवन्ति, न पुनरमन्ताः। भस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यवाध्यमा- | तत्कथमनन्तभङ्गीप्रसादसातत्वं सप्तमायाः समुद्भाव्यत? नत्वात् ॥ २८॥
कुतः सप्तव भक्ताः सम्भवन्तीत्याहु:प्रथमद्वितीयभगतैकैकप्रधानत्यप्रतीतेरप्यबाधितत्यान्न प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् तृतीयभरकान्ताभ्युपगमः श्रेयान् ।
॥३६॥ अथ चतुर्थभनेकान्तपराभवाय प्राहुः--
एतदपि कुतं इत्याहुःयुगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न तेषामपि मम सवितजिनामा चतुरस्त्रम् ॥ २६ ॥
अथ सप्तविधजिज्ञासानियमे निमित्तमाहुःस्यादवाकव्यमेवेति चतुर्थभनेकान्तो न श्रेयानित्यर्थः। तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादाता४१ कुत इत्याहुः--
तस्या अपीति प्रतिपाद्यजिशासायाः। तत्सन्देहसमुत्पादातस्यावतव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ।। ३०॥ दिति प्रतिपाद्यसंशयसमुत्पत्तेः। अथ पञ्चमभकान्तमपास्यन्ति--
सन्देहस्यापि सप्तधात्वे कारणमाहुःविध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा
तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तचक एव स इत्येकान्तोऽपि न कान्तः ।। ३१॥
विधत्वस्यैवोपपत्तेः॥४२॥
तस्य-प्रतिपाधगतसन्देहस्य स्वगोचरवस्तुधर्माणां सअत्र निमित्तमाहुः--
न्देहविषयीकृतानामस्तित्वादिवस्तुपर्यायाणाम् । निषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वाऽवाचक
इयं सप्तभती किं सकलादेशस्वरूपा, विकलादेशस्वरूपा त्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२॥
- वेत्यारेका पराकुर्वन्तिनिषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनो- इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशऽर्थस्यावाचकत्येन च शब्दः षष्ठभङ्गे प्रतीयते यतः , ततः
स्वभावा च ॥४३॥ पञ्चमभड़कान्तोऽपि न श्रेयान् ।
एकको भङ्गोऽस्याः संबन्धी सकलादेशस्वभावः, विकालाषष्ठभकान्तमपाकुर्वन्ति
देशस्वभावश्चेत्यर्थः। निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा
. अथ सकलादेश लक्षयन्ति-- चक एवान्यमित्यप्यवधारणं न रमणीयम् ॥ ३३॥
प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनःकालादिभिरभेदवअत्र हेतुमुपदर्शयन्ति--
त्तिप्राधान्यादभेदोपचाराद्वा यौगपद्यन प्रतिपादकं वचः इतरथाऽपि संवेदनात् ॥ ३४ ॥
सकलादेशः ।। ४४॥ आधभकादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमा
कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तधर्मधर्मिणोरपृथग्भावनस्वादित्यर्थः।
स्य प्राधान्यं तस्मात् , कालादिभिर्मिनात्मनामपि धर्मधर्मि... अथ सप्तमभकान्तमपाकुर्वन्ति--
णामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलारेशः क्रमाऽक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चाऽवाक- प्रमाणवाक्यमित्यर्थः । अयमर्थ:-योगपद्येनाशेषधर्मात्मक श्रध्वनिर्नाऽन्यथेत्यऽपि मिथ्या ॥३५॥
वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपाद..... अत्र बीजमाख्यान्ति--
यति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः ॥ ३६॥
क्रमेण भेदोपचाराद् , भेदप्राधान्याद्वा तदभिधत्ते, तस्य नन्वेकस्मिन् जीवादी वस्तुन्यनन्तानां विधीयमाननिषिध्य- नयायत्तत्वात् । कः पुनः क्रमः ?, किं वा योगपधम् ? | मानानां धर्माणामङ्गीकरणादनन्ता एव पचनमार्गाः स्याद्वा.
यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकस्य दिनां भवेयुः , वाव्ययत्ताऽऽयत्तत्वाद् वाचकेयत्तायाः ,
शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषाततो विरुखैव सप्तभङ्गीति वाण निरस्यन्ति--
मेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदै''एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपग
केनापि शब्द मैकधर्मप्रस्थायनमुखन तदात्मकतामापत्रस्या
नेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद्योगपघम् । केमेनानन्तमजीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधे.
पुनः कालादयः!। काला, आत्मरूपम् , अर्थः, सम्बन्धः, यम् ।। ३७ ॥
उपकारः, गुणिशः, संसर्गः, शब्दः, इत्यौ । तत्र स्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org