________________
(३१७) सत्तभंगी अभिधानराजेन्द्रः।
सत्तभंगी पत्तिः स्यात् , तत्प्रतिपत्तये स्यादिति प्रयुज्यते, स्यात्क- दि पदस्य क्रमेण धर्मद्वयप्रत्यायने समर्थत्वात् । कर्मधारथश्चित्स्वद्रव्यादिभिरवायमस्ति, न परद्रव्यादिभिरपीत्यर्थः। यादिवृत्तिपदमपि न तयोरभिधायकं तत एवं वाक्यं तपत्रापि चासो न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारंवद् | योरभिधायकमनेनैवापस्तमिति सकलवाचकरहितत्वादवबुद्धिद्भिः प्रतीयत एव । यदुनम्-" सोऽप्रयुक्तोऽपि वा नव्यं वस्तु युगपत् सदसत्त्वाभ्यां प्रधानभावार्पिताभ्यामातौः, सर्वत्रार्थात्प्रतीयते । यथैवकारो योगादि-व्यवच्छेद- क्रान्तं व्यवतिष्ठते । अयं च भगः कैश्विनृतीयभङ्गस्थाने प्रयोजनः॥१॥"
पठ्यते, तृतीयश्चतस्य स्थाने । न चैवमपि कश्चिदोषः , अथ द्वितीयभनोलखं ख्यापयन्ति
अर्थविशेषस्याभावात् ।। स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः॥१६॥
अथ पञ्चमभङ्गाल्लेखमुपदर्शयन्तिस्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ
स्यादस्त्येव स्यादवक्रव्यमेवेति विधिकल्पनया युगपप्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः । न चास्ति
द्विधिनिषेधकल्पनया च पञ्चमः ॥१६॥ स्बैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् कथ- स्वद्रव्यादिचतुष्ठयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाश्चित्तस्य वस्तुनि युक्रिसिद्धत्वात्साधनवत् । न हि कचिदनि- भ्यां सह बनुमशक्यम् सर्व वस्तु । ततः स्यादस्त्येव त्यत्वादी साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वम
स्यादवक्तव्यमेवेत्येवं पञ्चमभनेनोपदर्यत इति । न्तरेणोपपन्नम् ,तस्य साधनाभासत्वप्रसङ्गात्। अथ यदेव नि
अथ षष्ठभङ्गालखं प्रकटयन्तियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते; तत्कथं प्रतिषेध्यम् :, स्वरूपस्य प्रतिषेध
स्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगत्यानुपपत्तः,साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम् , तेना पद्विधिनिषेधकल्पनया च षष्ठः ॥ २०॥ विना भावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरू- परद्रव्यादिचतुण्यापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वा पेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत् एवं भ्यां योगपद्येन प्रतिपादयितुमशक्यं समस्तं वस्तु । ततः देतोखिरूपत्वविरोधात् । विपक्षासत्वस्य तात्त्विकस्याभावा स्यानास्त्येव स्यादवक्तव्यमेवेत्येवं षष्ठभलेन प्रकाश्यते । त् । यदि चायं भावाभावयोरेकामाचक्षीत, तदा सर्वथा न ___सम्प्रति सप्तमभङ्गमुल्लिखन्तिकचित्प्रवर्तत । नापि कुतश्विनिवर्तेत । प्रवृत्तिनिवृत्तिविष
स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो यस्य भावस्याभावपरिहारेणासंभवात् , अभावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्वमेष्टव्यम्।
विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्ततथा चास्तित्वं नास्तित्वेन प्रतिषेध्यनाविनाभावि सिद्ध- मइति ॥ २१॥ म् । यथा च प्रतिषष्यमस्तित्वस्य नास्तित्वं तथा प्रधा- इतिशब्दः सप्तमीसमाप्त्यर्थः । स्वपरद्रव्यादिचतुष्टयाऽमभाषतः क्रमार्पितोभयत्वाविधर्मपञ्चकमपि वक्ष्यमाणं पेन्तयाऽस्तित्वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां सलक्षणीयम् ।
मसमयमभिधातुमशक्यमखिलं वस्तु तत एवमनेन भअथ तृतीय भामल्लेखतो व्यक्तीकुर्वन्ति
केनोपदर्श्यते। स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पन
अथास्यामेव सप्तभनयामेकान्तविकल्पानिराचिकीर्षवः
सूत्राण्याहुःया तृतीयः ॥ १७ ॥
विधिप्रधान एव ध्वनिरिति न साधु ॥ २२ ॥ सर्वमिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् । ततोऽयमथः । क्रमार्पितस्वपरद्रव्यादिचतुष्टयापेक्षया क्रमाप्तिाभ्या
प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् । मस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुम्भादि वस्तु स्या
अत्र हेतुमाहुःदस्त्येव स्यानास्त्येवेत्युलेखन वक्तव्यमिति ।
निषेधस्य तस्मादप्रतिपत्तिप्रसक्नेः ॥ २३ ॥ इदानी चतुर्थभकोलेखमाविर्भावयन्ति
'तस्मादिति'-शब्दात्।
___आशङ्कान्तरं निरस्यन्तिस्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः१८ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानतया
अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥ २४॥ पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्या
तमिति निषेधम् । सम्भवादयतव्यं जीवादि बस्त्विति । तथाहि--सदसत्व
अत्र हेतुमाचक्षतेगुणवयं युगपदेकत्र सदिस्यभिधानेन वक्तुमशक्यम् । त
क्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्रा. स्यासस्वप्रतिपादनासमर्थत्वात्। तथैवासदित्यभिधानेन न धान्यानुपपत्तेः ॥ २५ ॥ तयाकं शक्यम् । तस्य सरवप्रत्यायने सामर्थ्याभावात् । सा- न खलु मुख्यतः स्वरूपेणाप्रतिपन्न वस्तु कचिदप्रधानभाकेतिकमेकं पदं तंदभिधातुं समर्थमित्यपि न सत्यम् । वमनुभवतीति । तस्यापि क्रमेणार्थवयमस्यायने सामोपपने, शतृशानचौ इत्थं प्रथमभड़कान्तं निरस्येदानी द्वितीयभनेकान्तमिराससदिति शतृशानचोः सङ्केतितसच्छन्दवत् । द्वन्द्वृत्तिपर्द - मतिदिशस्तितयोः सदभिधायकमित्यप्यनेनापास्तम् । सदसवे इत्या- निषधप्रधान एवशब्द इत्यपि प्रागुनन्यायादपास्तम्।२६।
अन्त
पमा
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org