________________
सत्तभंगी अभिधानराजेन्द्रः।
सत्तभंगी र्थमुपातम् , इतरथा अनभिहिततुल्यतैवास्य वाक्यस्य प्र- रिति प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भसज्येता प्रतिनियतस्वार्थाऽनभिधामात् । यदुक्तम्-"वी- बाद् तेषाध्यपि सप्तत्वं सप्तविधतजिज्ञासानियमात् । तस्या क्येऽवधारणं ताव-दनिष्टार्थनिवृत्तये । कर्तव्यमन्य- अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् । तस्यापि थाऽनुक-समत्वात् तस्य कुत्रचित् ॥ १॥ " तथा- सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोऽप्यस्स्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्स- पपत्तरिति । स्या। म्भापस्तित्माऽपि सर्वप्रकारेणाऽस्तित्वप्राप्तः प्रतिनियत
अथ सप्तमीमेव स्वरूपतो मिरूपयन्तिस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये 'स्याद' इति शब्दः एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तप्रयुज्यते । स्यात्कथंचित् स्वद्रव्यादिभिरेवाऽयमस्तिान पर
योः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराद्रव्यादिभिरपीत्यर्थः । यत्राऽपि चासो न प्रयुज्यते तत्रापि ग्यवच्छवफलैवकारषद् बुद्धिमतिः प्रतीयत एव । यदुक्तम्
क्तिः सप्तधा वाक्प्रयोगः सप्तमङ्गी ॥१४॥ "सोऽप्रयुक्तोऽपि वा तजः, सर्वत्राऽर्थास्प्रतीयते । यथैवका
___ एकत्र जीवादी वस्तुम्यकैकसस्वादिधर्मविषयप्रश्नवशादवि. रोऽयोगादि-व्यवच्छेवप्रयोजनः ॥९॥" इति प्रथमो भगः ।
रोधेन प्रत्यक्षाविवाधापरिहारेण पृथग्भूतयोः समुदितयोस्यास्कथंचिद् नास्त्येव कुम्भादिः, स्वस्यादिभिरिव परद्र
व विधिनिषेधयोः पर्यालोचनया कृत्वा स्थाच्छन्दलामिछज्यादिभिरपि वस्तुनोऽसस्वाऽमिष्ठी हि प्रतिमियतस्वरूपा
तो पच्यमाणैः सप्तभिः प्रकारैर्वचनविम्यासः सप्तभनी विभाषा वस्तुप्रतिनियतिम स्यात्।न चास्तित्वैकान्तबादिभि. रेया। भज्यन्ते-भिद्यन्तेऽर्था यैस्ते भका वचनप्रकारास्ततः रत्र नास्तित्वमसिमिति वक्तव्यम् । कथंचित् तस्य बस्तु
सप्त भकाः समाहताः सप्तमीति कथ्यते । नानावस्त्वानियुक्तिसिद्धत्वात् ,साधनषत् । न हि कचिद् भनिस्यत्वादी
भयविधिनिषेधकरणमया शतभङ्गीप्रसङ्गनिवर्तनार्थमेकत्र धसाध्ये संस्वादिसाधनस्यांस्तित्वं विपक्षे नास्तित्वमन्तरेणी- स्तुनीत्युपन्यस्तम् । एकत्रापि जीवाविवस्तुनि विधीयमानपपन्नम् , तस्य साधनस्वाऽभाषप्रसङ्गात् । तस्मात् वस्तुनो
निषिध्यमानानन्तधर्मपर्यालोचनयामनन्तभङ्गीप्रसक्तिव्यावर्सस्तिय्सं नास्तित्वेनाऽधिनाभूतम् , नास्तित्वं च सेनेति । वि
नार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्तेष्वपि हिबक्षावशाबाऽनयोः प्रधानोपसर्जनभाषः । एषमुत्तरभनेव
धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । पिनेयम्-"अर्पिताऽनर्पितसिखेः" इति पाचकवचनात् ।
तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धइति द्वितीयःवतीयः स्पष्ट एष । द्वाभ्यामस्तित्व-नास्तित्व
में पकैकैव सप्तभती साधीयसी । एवं वामन्तधर्मापेक्षया धर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्याम् , एकस्य वस्तुनोऽ
सप्तमहीनामानन्त्यं यदायाति , तदभिमतमेव । पतचाप्रे भिधित्सायर्या तारशस्य शब्दस्याऽसंभवाद, अवक्तव्य जीषा
सूत्रत एव निर्णेष्यते । प्रत्यक्षाविविरुखसदाकारतविधिविवस्तु, तथाहि-सदलवगुणइयं पुगपद् एका सविस्यनेन
प्रतिषेधकल्पनयाऽपि प्रवृत्तस्य बचनप्रयोगस्य सप्तभङ्गीपकुमशक्यम् । तस्याऽसवप्रतिपादनाऽसमर्थस्वात्तथाऽ
स्वानुषाभनार्थमविरोधेनेस्याभिहितम् । प्रयोचाम बसविस्यनेनाऽपि तस्य सस्वप्रत्यायमसामर्थ्याऽभाषात् । मब
"या प्रश्नाद्विधिपर्पासभिव्या बायव्युता सप्तधा, पुष्पदन्तादिवत् साङ्केतिकमेकं पदं तद्वतुं समर्थम् तस्या
धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकास्मके वस्तुनि। ऽपि कमेणार्थद्वयमस्यायने सामोपपत्तेः , शतशामयोः
निदोषा निरवेशि दध ! भवता सा सप्तभङ्गी यया, संकेतितसहसम्वत् । मत एष सहकर्मधारयपस्योर्याक्य
जापन जल्परणामणे विजयते वादी विपक्षणात् ॥१॥"
घ सप्तभकीलक्षणं प्रमाणमयसप्तभनयोः साधारणमषस्थचन तवाचकत्वम्, इति सकलवाचकरहितवाद् अष
भारणीयम् । विशेषलक्षणं पुनरमयोरने वक्ष्यते । कल्यं वस्तु युगपरसस्वाऽसस्वाभ्यां प्रधामभाषार्पिताभ्यामा. काम् व्यवतिष्ठते । म सवाऽवक्तव्यम् प्रवक्तव्यशध्येना
मथास्यां प्रथमभालेसं तावदर्शयन्तिप्यनभिधेयस्यप्रसङ्गात् । इति चतुर्थः । शेषाखयः सुगमाभि
तद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमोप्रायाः । नथ पाध्यमेका वस्तुनि विधीयमाननिषिध्यमा- भङ्गः ॥ १५ ॥ माऽनम्तधर्माभ्युपगमेनाऽनन्तभङ्गीप्रसाद प्रसस्तष सप्त- । स्यादिस्यव्ययममेकान्तबोतकं स्यात्कयश्चित्वद्रव्यक्षेत्रभङ्गीति विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि मन- कालभाषरूपेणास्त्येष सर्वे कुम्भादि, म पुनः परद्रग्यक्षेत्रक्तानामपि सप्तमकीनामेव सम्भवात् । यथा हि सदसस्था- कालभाषरूपेण । तथाहि-कुम्भो द्रव्यतः पार्थिववेनाऽस्ति, भ्याम् , एवं सामाम्यविशेषाभ्यामपि सप्तभापेष स्याहात- न जलाविरूपरन पात्रतः पाटलिपुत्रकथेन,न काम्यकुब्जा. थाह-स्यात्सामाग्यम् ,स्याद् विशेषः, स्यादुभयम् , स्याव- दिस्षेन, कालतः शैशिरत्वेन, न बासन्तिकादिवेन, भाषतः बाव्यम् , स्यात्सामान्यायकग्यम् ,स्याद् विशेषाऽयक्रव्यम् , श्यामपन, न रकत्यादिना । अन्यथतररूपापस्या स्वरूपस्यास्सामान्य विशेषाऽवक्तव्यमिति । न चात्र विधि-निषेधप्र. हानिप्रसाइति । अवधारण पात्र भनेऽनभिमतार्थव्याधुकारीगस्त इति वाच्यम् सामान्यस्य विधिरूपम्पादू,विश. स्यर्थमुपातम् । इतरथाऽनभिंहिततुल्यतैवास्य वाक्यस्थ षस्य च व्यावृत्तिरूपतया निषेधात्मकरपात् । अथवा-प्रति- प्रसज्येत, प्रतिनियतस्वार्थानाभिधामात् । तदुक्तम्-" षापक्षशब्दखावू यदा सामाम्यस्थ प्राधान्यं तदा तस्य विधिक- स्पेऽवधारणं ताप-दनियार्थनिवृत्तये । करीब्यमम्पपता विशेषस्य बनिषेधरूपताायदा विशेषस्य पुरस्कारस्त- थाऽनुक-समत्वात् तस्य कुत्रचित् " ॥ १ ॥ तथा वा तस्य विधिरूपता इतरस्य च मिषेधरूपता । एषं सर्वत्र प्यस्त्येष कुम्भ इत्येतापम्मात्रीपादाने कुम्भस्य स्तम्भाचयोग्यम् । अतः सुष्टतममम्ता भपि सप्तभनय एष भवेयु- स्तित्वेनापि सर्वप्रकारेणास्तित्वमाप्तः प्रतिनियतस्वरूपानुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org