________________
सत्तणाम
चस्थी असुद्वगंधारा उत्तरगंधारावि असा पंचमिश्रा हवइ मुच्छा ||१७||सुडुत्तरमायामा सा बड्डी सव्वओ य यायया । अह उत्तरायया को डिमा य सा सत्तमी - च्छा ।। १८ ।।
पतचिरन्तनमुनिगाथाभ्यां व्याव्यायते" सजाइतिहा गामो, ससमूहो मुच्छ्रणाण विनेश्रो । ता सत्त एकमेचे तो सत्तसराण इगवीसा ॥ १ ॥ अनन्नसरविसेसे, उप्पायंतस्स मुसा भरिया कला व मुछियो हय कुसु वसोवति ॥२॥ कर्ता वा मूर्छित इव ताः करोतीति मूच्र्छना उच्यन्ते, 'मुच्छं वा सो वत्ति' मूर्च्छवि वा स कर्त्ता ताः करोतीति मूच्र्छना उच्यन्त इत्यर्थः । मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभूते भविताः इदानीं तु राद्विनिर्गतेभ्यो भरतविशाखिला - दिशाभ्यां विज्ञेया इति अनु० (सप्तस्वरोत्यत्यादिव्याख्या गीय' शब्दे तृतीयभागे ६०१ पृष्ठ गता । ) सचतंतु सप्ततन्तु पुं० यशे, " अद्धरा सनतंतु जन्मा - ।
.
( ३१५ ) अभिधानराजेन्द्रः ।
पाइ० ना० १३५ गाथा ।
सपा-सप्तपर्ण - पुं० । सप्तच्छदे, अनु० । सप्तपर्णपर्याये वृक्षविशेषे, औ० । रा० । प्रज्ञा० । सत्तपरिग्गहियत्त-सच्चपरिग्रहीतन्त्र न० | भोजखितारूपसस्ववचनातिशये, रा० ।
सपरिवजिय- सप्तपरिवर्तित त्रि० सरवरहिते, प्रश्न० १
1
Jain Education International
""
श्राश्र० द्वार ।
सतभङ्गी सप्तभङ्गी श्री० भज्यन्ते मिचन्ते अर्थाम ङ्गाः सप्तानां भङ्गानां समाहारः सप्तभङ्गी । सप्तभिः प्रकारैवचनविन्यासे, रत्ना० ८ परि० । स्था० । अनन्तरमनन्तधर्मात्मक वस्तुनि साये मुकुलितमुक्तम्, भङ्गप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह
तदेव
अपर्ययं वस्तु समस्यमान- मद्रव्यमेतश्च विविच्यमानम् । प्रदेशभेदोदितसभङ्ग-मदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३॥ समस्यमानं-संक्षेपेणोच्यमानं वस्तु, श्रपर्ययमविवक्षितपर्यायम्, वसन्ति गुणपर्याया श्रस्मिन्निति वस्तु-धर्माधर्माऽऽकाशपुल-काल- जीवलक्षणं द्रव्यपटुम् । अयमभिप्रायः यदेकमेव वस्तु आत्मघटादिकं चेतना वेतन सतामपि पर्यायाणामविवक्षया द्रव्यरूपमेव वकुमिष्यते ; सदा संक्षेपेणाऽभ्यन्तरीकृतसकलपर्या निकाला भिधीयमानत्वात् अपर्ययमित्युपदिश्यते - केवलइय्यरूपमेव इत्यर्थः, चचाऽऽत्माऽर्थ घटोऽयमित्यादि पर्या याणां द्रव्याऽनतिरेकात् श्रत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति पर्यायाणां तदविष्वभूतात्पर्ययः पर्ययः, पर्याय इत्यनर्थान्तरम् अव्यमित्यादि - चः पुनरर्थे स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमा विषिष्यमानं चेति बियेफेन पृथग्रूपतवोयमानं पुनरेतद् वस्तु अद्रव्यमेव विवक्षितान्यधिद्रव्यं केवल पर्यायरूपमित्यर्थः यदा धात्मा ज्ञानदर्शनादीन प यानधिकृत्य प्रतिपर्यायं विचार्यते, तदा पर्याया एष प्र
७
3
3
मतभंगी तिभासम्ले, न पुनरात्माक्यं किमपि इव्यम्। एवं घटोऽपि । कुण्डलौष्ठ - पृथुबुध्नोदर पूर्वापरादिभागाद्यवयवापेक्षया विवियमानः पर्याया एव न पुनर्घटाख्यं तदतिरिक्तं वस्तु । अत एव पर्यायास्तियानुपालिनः पठन्ति - " मागा एव हि भासन्ते, सनिविशस्तथा तथा । ज्ञान नैव पुनः कश्चि निर्भागः संप्रतीयते ॥ १ ॥ " इति । ततश्च द्रव्यप
3
योभयात्मकत्वेऽपि वस्तुनो द्रव्यनयार्पणया । पर्यायनयाsaणया च द्रव्यरूपता, पर्यायनयार्पण्या द्रव्यनया - नया व पर्यायरूपता, उभयमपापण्या च तदुभयरूपता। अत एवाऽऽ६ याचकमुख्यः - "अर्पितानर्पितसिद्धेः” इति । एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवा दीडशस्त्वमेव दर्शितवान् नान्य इति काक्काऽवधारणाऽवगतिः । मन्यन्याभिधानप्रत्यययोग्यं द्रव्यम्, अन्याभिधानप्रत्यययिपयाच पर्यायाः। तत्कथमेकमेव वस्तूभयात्मकम् इत्या शङ्कय विशेषणद्वारेण परिहरति- आदेशभेदेत्यादि श्रादेशभेदेन सकलादेशविकलादेशलक्षणेन आदेशद्वयेन, उदिताः - प्रतिपादिताः, सप्तसंख्या भङ्गा चचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धुना निविशेषतया सर्वेभ्य एवंविधं वस्तुतत्वमुपदर्शितम् तर्हि किम तीर्थान्तरीयाः तत्र विप्रतिपद्यन्ते इत्याह-बु धरूपवेद्यम्" इति बुध्यन्ते यथावस्थितंस्तुत सारे तरविषय विभागविचारण्या इति बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिका 35 धिगमिका अन्यतरसम्यग्दर्शनविशरीफज्ञानशालिनः प्राणिनः तैरेव परिच्छेयम् । न पुनः स्वस्वशास्त स्वाभ्यासपरिपाकशाला निशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यार्दशनवासनादूषितमतितया यथावस्थितवस्तुतस्याऽनवयोधन धरूपत्वामावात् । (स्पा०|) अथ केडमी सप्तभङ्गतः १, कव्यायमादेशद इति १ । उच्यते एकत्र जीवादौ वस्तुनि एकैकसवादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिवाधापरिक्षारेण पृथग्भूतयोः समुदितयोध विधिनिषेधयोः पर्यालो चनया कृत्या स्याच्छादित पक्ष्यमार्गः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा-१ स्यादस्त्येव सर्वमिति विधिकरूपनया प्रथमो भङ्गः । २-स्यान्नासव समिति निषेधया द्वितीयः । ३ स्वादसयेय स्वास्येवेति कमतो विधिनिषेधकल्पनया तृतीयः । ४स्यादन्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव स्यादवक्रम्यमेवेति विधिकल्पनया युगपविधिनिषेधकल्पनया च पश्चमः । ६-स्यान्नास्त्येव स्यादपशव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया व पनः । ७ स्यादयेय स्थानासयेव स्यादयमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः । तच स्यात्कथंचित् स्वव्यक्षेत्र कालभावरूपेसा 5हत्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रका लभाचरूपेण, तथाहि - कुम्भो इन्यतः पार्थिवत्वेनाऽस्ति नाऽऽप्यादिकपत्वेन क्षेत्रतः पाटलिपुत्र कत्येन न काम्यकुब्जादित्वेन । कालतः शैशिरत्वेव न वासन्तिकादित्वेन । भावतः श्यासत्येन न रक्तादित्वेन । अभ्यथेतररूपापस्या स्वरूपहानिमस इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यासृश्य
I
६.
For Private & Personal Use Only
1
www.jainelibrary.org