________________
(३१४) सत्तणाम अभिधानराजेन्द्रः।
सत्तणाम नासाए पंचमं ना , दंतोडेण भ रेवतं । भमुहक्खेवेण । एएसि णं सत्तएहं सराणं सत्त सरलक्खणा पमत्ता, तं
साहं , सरढाणा विभाहिमा ॥ ३ ॥ सत्त सरा जीव- जहाणिस्सिा परमता, तं जहा-"सझं रवइ मऊरा, कुक्कुडो | सओण लहई वित्ति, कयं च न विणस्सह । रिसभं सरं । हंसो रवइ गंधारं, मज्झिमं च गवेलगा ॥४॥ गावो पुत्ता य मित्ता य, नारीणं होइ बल्लहो ।।८।। श्रह कुसुमसंभवे काले , कोइला पंचमं सरं । छटुं च रिसहेण उ एसज ( पसेजं),सेणावञ्चं धणाणि । सारसा कुंचा , नेसायं सत्तमं गश्रो ॥ ५ ॥ सत्तसरा वत्थगंधमलंकारं, इथिो सयणाणि य ॥६॥ अजीवनिस्सिा परमत्ता, तं जहा-सजं रवइ मुअंगो , गंधारे गीतजुत्तिमा, बजवित्ती कलाहिआ। गोमुही रिसहं सरं । संखो र वइ गंधारं, मज्झिमं पुण झ- हवंति कइणो धमा, जे असे सत्थपारगा ॥१०॥ लरी ।। ६॥ चउसरणपइट्ठाणा , गोहिआ पंचमं सरं । मज्झिमस्सरमंता उ, हवंति सुहजीविणो । आडंबरो रेवइयं , महाभेरी अ सत्तमं ॥७॥
खायई पियई देइ, मज्झिमस्सरमस्सिो ॥११॥ तत्र नाभेरुस्थितोऽविकारी स्वर आभोगतोऽनाभोगतो पंचमस्सरमंता उ, हवंति पुहवीपई । या यदत्र जिलादिस्थानं प्राप्य विशेषमासादयति तत् सूरा संगहकत्तारो, अणेगगणनायगा ॥ १२ ॥ स्वरस्योपकारकमतः स्वरस्थानमुच्यते , तत्र 'सज्ज' मि
रेवयस्सरमंता उ, हवंति दुहजीवियो । त्यादिश्लोकद्वयं सुगमम्-नवरं चकारोऽवधारणे , षड्जमेव प्रथमस्वरलक्षणं घूयात् , कयेत्याह-अग्रभूता जि
कुचेला य कुवित्ती य, चोरा चंडालमुट्ठिया ॥१३॥ हा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया , इह यद्यपि षडज- णिसायस्सरमंता उ, होंती कलहकारगा । भणने स्थानान्तराण्यपि कण्ठादीनि व्याप्रियन्ते अप्रजिह्वा जंघाचरा लेहवाहा, हिंङगा भारवाहगा ॥ १४ ॥ च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्युक्तम् । इ
पतेषां सप्तानां स्वराणां प्रत्येकं लक्षषस्य विभिन्नत्वात् दमत्र हृदयम्-पाजस्वरोऽप्रजिहां प्राप्य विशिष्ट
सप्त स्वरलक्षणानि-यथास्वं फलप्राप्त्यव्यभिचारीणि स्वव्यक्निमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते ,
रतत्त्वानि भवन्ति , तान्येव फलत आह- सज्जणे' एवमन्यत्रापि भावना कार्या। उरो-वक्षस्तेन -
त्यादि सप्त श्लोकाः । षडजेन लभते वृत्तिम् , अयमर्थःषभं स्वरम् श्रूयादिति सर्वत्र सम्बध्यते । ' कंठु
षड्जस्वेदं लक्षण-स्वरूपमस्ति येन तस्मिन् सति वृत्ति
जीवमं लभते प्राणी , एतच्च मनुष्यापेक्षया लक्ष्यते , ग्गएणं' ति-कण्ठादुगमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता
वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न घिनश्यति , क्रिया तेन कराठोद्गतेन गान्धारम् , जिह्वाया मध्यो भागो
तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः , गावः मध्यजिहा तया मध्यमम् , तथा दन्ताश्चौष्ठौ च दन्तोष्ठं
पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुतेन धैवतं रैवतं वेति । भ्रत्क्षेपावष्टम्भेन निषादमिति ।
निशा पर्यवृत्तयः-प्रधानजीविकाः कलाभिरधिकाः कवयः इत ऊर्ध्व सर्व निगदसिद्धमेव , नवरं 'जीवनिस्सिय'
काव्यकर्तारः प्राहाः-सद्वोधाः ये चोक्नेभ्यो गीतयुक्तिशा त्ति-जीवाश्रिताः जीवेभ्यो वा निसृता-निर्गताः, 'सजं
दिभ्योऽन्ये-शास्त्रपारगाः चतुर्वेदादिशास्त्रपारगामिनस्ते रवई' स्वादिश्लोकः, रवति-नदति 'गधेल' सि--गाव- भवन्तीति । शकुनेन श्येनलक्षणेन चरन्ति पापधिं कुर्वश्व फलकाच-ऊरणकाः गवेलकाः,अथवा-गवेलकाः ऊरणका न्ति शकुनान् वा नन्तीति शाकुनिकाः, बागुरा-मृगबन्धनं एव, अह कुसुमे' त्यादि, अथेति विशेषणार्थों, विशेषणा- तया चरन्तीति बागुरिकाः , शूकरेण सन्निहितेन शूकर्थता चैवं-यथा गवेलका अविशेषण मध्यमस्वरं नन्दन्ति
रवधार्थ चरन्ति शूकरान् वा मन्तीति शौकरिकाः , मौन तथा पञ्चम कोकिलः, अपि तु-वनस्पतिषु बाहुल्येन
टिका मल्ला इति । पाठान्तराण्यप्युक्तानुसारेण व्याख्ये
यानि । कुसुमाना-मल्लिकापाटलादीनां सम्भवो यस्मिन् काल सतथा तस्मिन् , मधुमास इत्यर्थः। 'अजीवनिस्सिय'
एएसिं णं सत्तएहं सराणं ती गामा पपत्ता, ति-तथैव , नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारो- तं जहा-सञ्जगामे मज्झिमगामे गंधारगामे । सअगास्थापिता एवामी मन्तव्याः , अपर पहजादीनां मृदङ्गादिषु मस्स णं सत्त मुच्छणाश्रो परमत्ताभो, तं जहा-मग्गी यद्यपि नासाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्यर्थों न घटते कोरवित्रा हरिया , रयणी असारकंताय । छवी अ तथापि सादृश्यात् तद्भावोऽवगन्तव्यः । 'सज' मिस्यादि
सारसी नाम , सुद्धसजा य सत्तमा ।। १५ ।। मश्लोकद्वयम् , गोमुखी काहला यस्या मुखे गोकाविवस्तु
झिमगामस्स पं सत्त मुच्छणाभो,पमत्तानो, तं जहादीयत इति , चतुर्भिश्चरणः प्रतिष्ठानम्--अवस्थानं भुधि यस्याः सा गोधा चौवनखा, गोधिका--वाद्यविशेषो दर्द
उत्तरमंदाररयणी,उत्तरा उत्तरासमा ।समोक्ता य सोवीरा, रिकेत्यपरनाम्ना प्रसिद्धा, भाडम्बर:--पटहः, सप्तम
अभिरूपा होइ सत्तमा ॥१६॥ गंधारगामस्स णं सत्त मुमिति निषादमित्यर्थः।
च्छणाश्रो पणतानो,तं जहा-नंदी अखहिमा पूरिमा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org