________________
( ३१३ ) अभिधान राजेन्द्रः ।
सत्त
- । संख्याभेदे, । सच सप्तम्- त्रि० (सात) संयामे नि० ० १ ०
जं० । स० ।
म्, स० ।
।
- ।
संयंग - सप्ताङ्ग - न० | राजामात्या १ मात्यहा २ नाम- सतयाम- सप्तनाम न० सप्तानामर्थानामभिधायके नामनि १ कोश ४ राष्ट्र ५ दुर्गा ६ सैम्य ७ लक्ष सप्ताच राज्ये कल्प० १ अधि० ३ क्षण । सत्संगपट्ठिय- सप्ताङ्गप्रतिष्ठित त्रि० । सप्ताङ्गानि चत्वारः पाहाः करः पुच्छ शिस्नं वेति एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा । सप्तभिः पादादिभिर्भूमौ लग्ने, उपा० २ ० ।
,
सतन्त्र न० प्रति । सचकप्प-कप्तकल्प- पुं० । सप्तविधकरूपे, पं० भा० । सतविकपमेचो, दोच्छामि महकमेणं तु । ठितमतिजिथेर - लिंगे उबही तहेब संभोगे || एसो तु सतकप्पो, येयच्यो भाणुपुच्चीए। पं० भा०१ कल्प | पं० ० ।
ससरेवती - सप्तक्षेत्री- स्त्री० । सप्तानां क्षेत्राणां समाहारः सक्षेत्री जिनबिम्बारिसप्तके, सप्तम्यां धनवापः । घ० । सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री, जिनबिम्ब १ भवना२ssगम ३ साधु ३ साध्वी ५ श्रावक ६ भाविका ७ - जसा तस्यां वित्तस्य धनस्य भावकाधिकाराभ्यायोपातस्य वायो-विकरण तथा विशेषतो थियोज्यम् । एवमग्रेऽपि स्वयमूह्यम् । क्षेत्रे हि वीजस्य वपनमुचि तमित्युक्तं बाप इति । वपनमपि क्षेत्रे उचितं माऽक्षेत्र इति सानांकडमेव वपनं च स सध्यां यथोचितस्य द्रव्यस्य भक्त्या भखया च । ध० २ अधि० ।
सजग-सप्तक- पुं० सप्तपरिमाणस्य सप्तकः सप्तापयचे डय० ४ उ० ।
सचगाय सप्तगतिक ५० वृतानां खप्त गतयः-अजादियोनिलक्षणा येषां ते सप्तगतयः । मृत्वा सप्तसु गतिषु उत्पस्स्यमानेषु स्था० ७ डा० ३ उ० । सचपर सप्तगृह-म० जीयानुग्रासकारस्य जिरेनिं बासस्थाने, जी० १ प्रति० ।
सच्चरंतर सप्तगृहान्तर-१० मध्ये कप०३धि० ६ क्षण ।
"
सतरंतरिय - सप्तगृहान्तरिक पुं० । सप्तगृहा एयन्तरं भिक्षामहणे यस्य स सप्तगृहान्तरिकः सप्त २ हायतिक्रम्यभिक्षाप्रणाभिग्रहे श्री० । सतच्छद - सप्तच्छद - पुं० । सप्तपर्णवृते, विशे० । अजुनल (प) व सत्तच्छयं " पाइ० ना० २५७ गाथा । सतावमिव्वतिय समस्थान निर्वचित पुं० सप्तकारनि
66
प्याविते, स्था० ७ ठा० ३ उ० । सतसिडिखंडिय - सप्तषष्टिखण्डित - त्रि० । सप्तषष्टिप्रविभागीते०पा० ।
Jain Education International
सत्तणाम
सचयउह सप्तनपति खी० सप्ताधिकायां नयतिसंक्ाया- ।
अनु० ।
सं
"
,
से किं तं सचनामे सचनामे सत्त सरा पणचा, जहा सझे रिसहे गंधारे, मज्झिमे पंचमे सरे । रेवए चैव नेसाए, सरा सत विमाहिया ॥ १ ॥ 'स्वृ ' शब्दोपतापयोरिति स्वरणानि स्वराः - ध्वनिषिशेषाः, ते च सप्त, तद्यथा-' सज्जे ति श्लोकः, व्याक्या -- पद्भ्यो जातः षड्जः, उक्तं च--" नासां कण्ठमुरस्ता जिह्वां दन्तों संचितः पद्मि संजायते य स्मात् तस्मात्, षड्ज इति स्मृतः ॥ १ ॥ " तथा ॠषभो-- वृषभस्तद्वत् यो वर्तते स ऋषभः, ग्रह ब-" वादुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नर्दन वृषभवद् यस्मात् तस्माद्वृषभ उच्यते ॥ २ ॥ " तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो गन्धवाहविशेष इत्यर्थः, अभाषि च वायुः समुत्थितो नानेईदि कण्ठे समाहतः । नानागन्धवहः पुण्यो, गान्धारस्तेन हेतुना ॥ ३ ॥ " तथा मध्ये कायुस्य भवो मध्यमः, दवा " वायुः समुत्थितानामेरुरोहति समाहतः । नाभि प्राप्तो महानादो मध्यमावं समश्नुते ॥५॥ " तथा पञ्चानां जादिस्वराणां निर्देशकममाश्रित्य पूरणः पक्षमः, अथवा - पश्ञ्चसु माभ्यादिस्थानेषु मातीति पञ्चमः स्वरः यदभ्यधायि" वायुः समुत्थितो नाभेरुरोह शिरोहतः । पञ्चस्थानोत्थितस्यास्य पश्चमरवं विधीयते ॥ ५ ॥ " तथाऽभिसन्धयते ऽनुसंधयति शेषस्वरामिति निपिशाचैवत, यलम्-" अभिसंधयते यस्मादेतान् यदुक्तम्पूर्वोदितस्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ ६ ॥ " पाठान्तरेण विसकीयेति तथा निषीद न्ति खरा यस्मिन् स निपादः यतोऽभिहितम् — "गि. पीति खरा पस्मि शिवावस्तेन हेतुना । सर्वाश्चाभिभयत्येव पदादित्योऽस्य दैवतम् ॥ ७ ॥" इति तदेव राः- जीवाजीवनिभितनिधिशेषाः सन्तवियाहिय fafeधप्रकारैरास्यातास्तीर्थकर गणधरैरिति श्लोकार्थः । मा
6
9
- ननु कारणभेदेन कार्यस्य भेदात् स्वराणां च जिह्वादिकारण जम्पत्यात् तद्वतां च इन्द्रियात्रिसजीवानामसंयेवाज्जीवनिता अपि तायत् खरा असंख्याताः प्राप्नुवन्ति किमुताजीवनिता इति कथं सप्ता यमो न विरुध्यत इति ?, अत्रोष्यते, असङ्कयातानामपि स्वरविशेषाणामेतेष्वेव सतु सामान्यस्वरग्यन्तर्भावाद्यादराणां या केपाचिदेवोपलभ्यमानविशिष्टीनातोपकारियां विशिवरायां मदोष इति । स्वराश्रामतो नित्य कारणतस्याभिधित्सुराह
एएसि यं सचखं सरायं सच सरकाया पण्यचा । तं जहा स च भग्गजीहार, उरेण रिसई सरं । कंठुग्गएंण गंधारं, मज्झजीहाए मज्झिमं ॥ २ ॥
• नवाऽचरोयं पादः
For Private & Personal Use Only
www.jainelibrary.org