________________
सत्त
सरिणहिसरिचय
अभिधानराजेन्द्रः। द्रव्याणां दध्योदनादीनां तथा सम्यग् निश्चयेन चीयते सतत्तचिंता-स्वतत्त्वचिन्ता-स्त्री० । स्वरूपचिन्तने, पञ्चा०१ इति सनिचयः। विनाशिद्रव्याणामभयासितामृद्धीकादीनां विवः। संग्रहे, आचा०१ श्रु० २ १०५ उ० ।
शतपत्त-शतपत्र-न० । दलशतकलिते कमले, जं. ११क्षा सबह-श्लक्ष्ण-स्त्री० । “ सूक्ष्म-श्न-ध्ण-स्न-ब-इ-क्षणां
रा० भ०। रहः" ॥८।२ । ७५ ॥ अनेनात्र दणस्य णकाराकान्तो
सतवाइया-सप्तपादिका-स्त्री०। श्रीन्द्रियजीवभेदे, प्रज्ञा १ इकारादेशः । सरह । प्रा० । मसणे, स० । सू० प्र०। ५०
पद। प्र० । श्लष्णपुलस्कन्धनिष्पन्ने, श्लक्षणदलनिष्पत्रपटषत् । प्रहा०२ पद । जी०रा० ० । लक्षणपुद्लनिष्पादितब
सतारुक-शतारुक-न० । जुद्रकुष्ठभेदे, प्रश्न०५ संघ द्वार। हिःप्रदेश, जी०३ प्रति०४अधि०।।
सति-स्मृति-स्त्री०। चिन्तने, स्था०४ ठा०१ उ०। सूचम-त्रि० "सूचम-श्न-रण-स्न-ब-ब-बणां रहः "॥ सतिगिच्छा-सचिकित्सा-त्रि० । प्रतिक्रियोपेते, पचा०१६ २।७५॥ अनेमात्र सूचमशब्दसम्बन्धिनः श्मस्य णकारा- विष०। काम्तो हकारादेशः । स । प्रा०।" अन्तः सूरमे या " सतेरा-शतेरा-सी० । विदिग्बकवास्तव्यायां तृतीयकुमा॥८।१।१८॥ अनेनाप्रोकारस्य वैकल्पिकः प्रदादेशः।सण्इं। रीमहत्तरिकायाम् , ०५ पक्ष । मा०क० । मा० म०। सुरहं । प्रा० । अणुपरिमाणपति, अल्पे च । वाच० । मृदु- विपुत्कुमारमातरिकायाम् , भाष०१०। मौ० । स्था। लघुस्पर्श, प्रज्ञा०२ पद।
सतोरणवर-सतोरणवर-त्रि० । तोरणवरसहिते, राकाजी। सरहकरणी-श्लक्ष्णकरणी-स्त्री० । श्लपणनि चूर्णरूपाणि
सत्त-शक्त-त्रि० । समथै, विशे० । स्या० । अहोरात्रस्य द्विती द्रव्याणि क्रियन्ते यस्यां सा श्लक्षणकरणी । पेषणशिलायाम् ,
ये मुहूते, स०३ सम०। प्राचा।। भ०१६ श०३ उ०।।
सक्क-त्रि०। सुखदुःखेषु बद्धे, प्राचा०१६०८०२ उ०। साहपढ-श्लक्ष्णपट्ट-पुं० । श्लक्ष्णं पदृवृत्ति पट्टसूत्रम् । श्ल
सूत्र० । गृहे, सूत्र०१७०१०१ उ०। भाचा । अभ्युप. णपट्टमये, कल्प०१ अधि०२क्षण ।
पन्ने, सूत्र०१ ध्रु०१०म०। रते, प्राचा० । तत्परे, आचा०१ सपहपभत्तिसयचित्तताणगा-श्लक्ष्णपट्टभाक्सितचित्तताण
ध्रु०१ भ०७ उ० । लो, सूत्र०१०१० उ० । उत्त०।राl का-स्त्री० श्लक्ष्णपट्टसूत्रमयो भक्ति तचित्रस्थानको यस्या सत्र-न० । उत्पादव्ययधौव्ययुकतारूपायां विद्यमानतासा तथा । धनमसणविविधचित्रायां शाटिकायाम् , भ०११ याम् , वश०१० अने। अनु। विशे० । दर्श० । जन्ती, . श०३ उ०।
सूत्र०१९०११ मामाचा०ासत्तायोगात् सस्थाः । स्था०४ सहवायरपुढवीकाइय-श्ल णबादरपूथिवीकायिक-पुं० । ठा०२ उ० । “जम्हा ससे सुहासुहेहि कम्मेहिं तम्हा सतथि पृथ्वीकायिकभेदे, जी० । “सराहबायरपुढविकारया" जी० पत्तब सिया" मासकः शक्रो बा समर्थः, सुन्दरासुम्बरासु१ प्रतिः । ('पुढवीकाइय' शब्ने पश्चमभागे १७३ पृष्ठे | वेधासु । अथवा-सक्तस्सम्बखः शुभाशुभैः कर्मभिरिति । व्याच्या गता।)
भ०२२०१ उ०मा०५०।प्राणिमि, मा०१२०१६ मा सराहामच्छ-श्लपणामत्स्य-पुं० । मत्स्यभेदे,विपा। सूत्र । जीवे, विशे। भाव।" प्राणा द्वित्रिचतुःप्रोक्ता, सत-सप्त-पुं० । 'तदोस्तः ॥८४) ३०७॥ इति पैशाच्या तस्य
भूतास्तु तरवः स्मृताः। जीयाः पश्शेन्द्रियायाः, शेषाः स.
स्वा इतीरिताः॥१॥" इति वनस्पतिव्यतिरिकेषु एकेन्द्रितः। सतं । संख्याभेदे, प्रा०४ पाद।
येषु, स्था०५ डा०२ उ०मा० जी०।माचा। सतका-सतर्का-स्त्री० । सकीयमिथ्यात्वषिकरूपे, १० १ उ०
"सत्तविराहणपाब, भसंखगुणिय तुमभूयस्स । २मक०।
भूयस्स य संखगुणं, पाषा इकस्स पाणस्स ॥१॥ सतंत-स्वतन्त्र-त्रि० । पारमायले , स्वतन्त्रः कर्ता। विशे।
धेविय तेइंदिय, बउरिदिय चेति तह य पंचिंदी। स्वकार्यकर्तृत्वं प्रत्यपरनिरपेते, सूत्र०२ श्रु०१०। स्वसि- लक्खसहस्सं तह सम-गुणं च पाषं मुणयब्वं ॥२॥" बान्त, नि० चू० ११ उ०।
इति गाथाद्वयं कस्मिन् प्रथे विद्यते ?, "सत्तविरासतंतमविरुद्ध--स्वतन्त्राविरुद्ध-त्रि०। स्वतन्त्रं-स्वसिद्धान्त- हणपावमि" स्यादिगाधान्यं छूटकपत्रेषु लिखितं पश्यते स्तस्मिम्मविरुद्धम् । खसमयाविरुखे, मि० चू०१५ उ०।
परं न कापि प्राधे । ही० २ प्रका० । तियनरामसतंतविरुबू-स्वतन्त्रविरुद्ध-त्रि० । स्पसमयविरुखे, यथा
रलक्षणेषु संसारिजीयेषु, प्राचा० १४० ६ ०५ ७०। सर्वत्र सर्वकाल मास्त्यात्मेति।" अध सम्बत्थ सम्बकालं
दैन्यधिनिर्मुक्त मानसेऽवष्टम्भे, अनु० । सामध्ये, शा०१ मऽस्थि माया तो सतंविरुवं भम्मति" नि००१ उ।
शु०१६ मा । साहसे, जं. ३ पक्षबीर्याम्तरायकर्मक्षयो.
पशमादिजन्ये भास्मपरिणामे, मा० म०१ ० । प्रभूततरसतत-सतत-म० । अविच्छिम्ने, प्रश्न३ आश्रद्वार । भ
भाषणे पपईमाने भारतर उस्साहविशषे, ०५ ० । प. नवरते, सूच०१ श्रु० १२ १०।
रीषहाविसहने रणागणे षा भषएम्भ, स्था० ४ ० ३ उ०। सतन-सदन-न०।"तदोस्तः" ।।४। ३०७॥ पैशाच्याम् | प्राणज्यपरोपणसमर्थविद्याप्रयोगे व्यवसिते तम्मानोपमर्दोअनेनात्र दकारस्य तकारादेशः । सतनम् । गृहे, प्रा०४ पाद। तौ अवष्टम्भे व्य० १३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org