________________
सरिणसुय
अभिधानराजेन्द्रः
. मरिणहिसणिणचय पेक्षयेत्यर्थः , प्राचार्य श्राह-दृष्टिवादोपदेशेन संहिश्रुतस्य
सन्निधिं न कुर्यात्क्षयोपशमेन संझी लभ्यते , संशानं संज्ञा-सम्यग्ज्ञानं समिहिं च न कुब्धिजा, लेवमायाइ संजए । तदस्यास्तीति (स) संक्षी-सम्यग्दृष्टिस्तस्य यच्छ्रुतं
पक्खी पत्तं समादाय, निरविक्खो परिव्वये ॥ १६ ॥ तत्संक्षिश्रुतं , सम्यकश्रुतमिति भावार्थः , तस्य क्षयोपशमेन
च-पुनः संयतः-साधुर्लेपमात्रयाऽपि सनिधि न कुर्यात् तदाबारकस्य कर्मणः क्षयोपशमभावेन संक्षी लभ्यते , किमुक्तं भवति?-सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो ह
लेपस्य मात्रालेपमात्रा तया लेपमात्रया सम्-सम्यक् प्रकारेण
निधीयते-स्थाप्यते दुर्गती प्रात्मा येम स सन्निधिः-घृतहिवादोपदेशन संज्ञी भवति, स च यथाशक्ति रागाऽऽदिनि
गुडादिसंचयस्तं न कुर्यात् , यावता पात्रं लिप्यते तावन्माप्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यगशानी वा
त्रमपि घृतादिकं न संचयेत् । भिक्षुराहारं कृत्वा पात्रं सयो रागादीन् निगृह्णाति , अन्यथा हिताहितप्रवृत्तिनिवृत्त्य
मादाय-पात्रं गृहीत्वा निरपेक्षः सम्-नि:स्पृहः सन् पभावतः सम्यग्दृष्टित्वाद्ययोगात् , उक्तं च- तज्ज्ञानमेव
रिवजेत्-साधुमार्गे प्रवर्तेत । क इव-पक्षी इव यथा पक्षी न भवति , यस्मिन्नुदिते विभाति रागगणः । तमसः
श्राहारं कृत्वा पर्व-तनूरहमात्रं गृहीत्वा उड्डीयते तथा कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः स्थातुम् ? ॥१॥"
साधुरपि कुक्षिसंबलो भवेत् ॥१६॥ उत्त०७० । अन्यस्तु मिथ्यादृष्टिरसंझी , तथा चाह-'संशिश्रुतस्य
( सन्निधिशब्दवक्तव्यता ' वयछक्क ' शब्दे षष्ठे भागे मिथ्याश्रुतस्य क्षयोपशमनासशीति लभ्यते , ' से त्त'
गता।) .. . मित्यादि निगमनं , सोऽयं दृष्टिवादोपदेशन संशी । त
सन्निहिं च न कुविजा, अणुमायं पि संजए। देवं संजिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तम् । अत्राह-नमु प्रथमं हेतूपदेशन संशी वक्त्रं
मुहा जीवी असंबद्धे, हविज जगनिस्सिए ।। २४॥ युज्यत , हेतूपदेशनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः
सनिधि-प्रागनिरूपितस्वरूपां न कुर्यात् अणुमात्रमपिसंक्षित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात् , ततः
स्तोकमपि संयतः-साधुस्तथा मुधाजीवीति पूर्ववत् , असं कालिक्युपदेशन , हेतूपदेशसंशापेक्षया कालिक्युपदेशन
बद्धः पधिनीपत्रोदकवत् गृहस्थैः एवंभूतः सन् भवेत् संशिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तत्किमर्थमु
जगन्निधितश्चराचरसंरक्षणे प्रतिबद्धः। इति सूत्रार्थः । दश०८ रक्रमोपन्यासः?, उच्यते , इह सर्वत्र सूत्रे यत्र क्वचित्
अ०२ उ०। ( सन्निधिव्याख्या 'भिक्खु' शब्दे पञ्चमभागे संशी असंही वा परिगृह्यते तत्र सर्वत्रापि प्रायः का
१५६८-पृष्ठे गता।) (तथा सन्निधिव्याख्या 'रायपिंड' लिक्युपदेशेन गृह्यते न हेतूपदेशन, नापि दृष्टिवादोपदेशेन शब्दे षष्ठे भागे ५५४-पृणे गता।) (तथा 'आरंभ' शब्दे द्वितत एतत्सम्प्रत्ययार्थ प्रथम कालिक्युपदेशन संक्षिनो ग्र
तीयभागे. ३६५ पृष्ठ गता।) (तथा 'परिग्गह' शब्दे पश्चम- . हणम् । उक्तं च-" सन्नित्ति असबित्ति य , सव्वसुए
भागे ५५३ पृष्ठे गता।) ('पडिसवणा' शब्दे रात्रिभोजकालिश्रोवएसेणं । पायं संववहारो, कीरह तेणाइओ स
नास्य दर्मिकाप्रतिसेवनप्रस्ताव सन्निधिदोष उक्नः। ) "न की॥ १ ॥” ततोऽनन्तरमप्रधानत्वाद्धेतूपदेशन सं
यचोद्गामिनेऽर्थाय,सन्निधत्तेऽशनादिकम्।" श्रागामिनेऽर्थाय लिनो ग्रहणम् , ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेत्ति
श्वः परश्वो वा भाविने प्रयोजनाय सन्निधत्ते साधुः । द्वा० • से त्त ' मित्यादि , तदेतत्संक्षिश्रुतम् , असंशिश्रुतमपि
२७ द्वा०। प्रतिपक्षाभिधानादेष प्रतिपादितम् । तत पाह- ' से त न समिहिं कुव्वइ आसुपन्ने । ( २५ +) असन्निसुश्रं' तदेतदसंशिश्रुतम् । नं०।
तथा सन्निधानं सन्निधिः स च द्रव्यसन्निधिः धनधान्यसएिणसेजागय-सन्निषद्यागत-त्रि० । सती नाम शोभना
हिरण्यपदचतुष्पदरूपो, भावसन्निधिस्तु मायाक्रोधादयो वा स्वकीया वा निषद्या सनिषद्या तस्यां गतः । सन्निषद्याप- सामान्येन कषायास्तमुभयरूपमपि सन्निधि न करोति भविष्ट, व्य०० उ०।
गाँस्तथाऽऽशुप्रज्ञः सर्वत्र सदोपयोमान्न छद्मस्थवन्मनसा सएिणह-सन्निभ-त्रि० । सदृशे, प्रशा० २ पद ।
पोलोच्य पदार्थपरिच्छित्ति विधत्ते । सूत्र०१ थु०६ श्र० । सएिणहाप-सन्निधान-न । सन्निधीयते श्राधीयते यस्मि- (सनिधिव्याख्या 'पातट्ट' शब्दे द्वितीयभागे १५८ पृष्ठ स्तत्सन्निधानम् , अनु० । सन्निधीयते क्रियाऽस्मिन्निति | सन्निधानम् । आधारे, स्था० ८ ठा०३ उ०। सम्यग सन्निहिय-सन्निहित-त्रिका अशेषिते विश० । दाक्षिणात्यानिधीयत नारकादिगतिषु येन तत्सन्निधानम् । कर्मणि , | नामाक्षप्तिकानामिन्द्रे, स्था०२ ठा०३ उ०। पाचा०१ ध्रु०८ अ०३ उ० । सन्निधिः सन्निधानम् । समिहियपाडिहेर--सन्निहितप्रातिहार्य--पुं० । सन्निहितं प्रघनादेर्व्यवस्थाने , सूत्र०१ श्रु०४ अ०१ उ०। | तिहार्य प्रतिहारकर्म सान्निध्य देवेन यस्य स तथा। भ. सएिणहि-सनिधि-पुं० । सम्यकप्रकारेण निधीयते-स्थाप्यते । १४ श- उ० । विहितदेवताप्रतिहार्ये, औ०। दुर्गतौ आत्मा येन स सन्निधिः। संचये , उत्त० ६ ० । समिहिसमिचय--सन्निधिसनिचय--पुं० । सनिधानं सन्निदश । बिनाशिद्रव्याणां दध्योदनादीनां स्थापने , श्राचा धिस्त स्य सन्निचयः सन्निधिसन्निचयः, अथपा-सम्यग् १(० २ ० ५ उ० । विशिष्टाहारसंग्रहस्य संचये , | निधीयते स्थाप्यते उपभोगाय योऽर्थः स सन्निधिस्तस्य सूत्र०१ श्रृं० १६ उ० । व्य० । गोरसादेः सन्निचये , नि० सनिचयः, प्राचुर्यमुपभोग्यम् । द्रव्यनिचये,आचा०११०२ शायामशनाविधारणे, ग०२ अधिः।
अ०१ उ० । सम्वगभिधीयत इति सन्निधिः, विनाशित
गता।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org