SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ( ३१० ) अभिधान राजेन्द्रः । सरसिजा स्वनिषद्या - स्त्री० । स्वकीयायां निषद्यायाम्, व्य०४ उ० । समिसु - संज्ञिश्रुत - न० । संज्ञाः विद्यन्ते येषां ते संहिनः परं सर्वत्राप्यागमे दीर्घकालिक्या संशया संशिनस्ते संशिन उच्यन्ते । ततः संशिनां श्रुतं संशिश्रुतम् । समनस्कानां मनः सहितैरिन्द्रियैर्जनिते श्रुतज्ञाने, कर्म्म० १ कर्म० । , से किं तं समनु ?, सम्मिसुयं (अं) तिविहं पम्पत्तं तं जहा- कालिओवरसेणं हेऊवएसेणं दिट्टिवाओवएसेयं । से किं तं कालियोवएसेणं ? कालिप्रोसे जस्स अस्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं सरणीति लब्भइ । जस्स णं नऽत्थि ईहा अोहो मग्गणा गवेसणा चिंता वीमंसा से गं सन्नीतिल भइ । से तं कालियोवएसेां । से किं तं हेऊनए-से, जस्स प्रत्थि अभिसंधारणपुब्विया करणसत्ती से गं सपीति लब्भइ, जस्स गं नऽस्थि अभिसंधारणपुत्रिआ करणसत्ती से णं असमीति लब्भइ, सेतं हेऊarसेणं । से किं तं दिट्टिवाओ से १ दिट्ठवाश्रवसेणं सरिसुस्स खओवसमेणं समी लग्भइ, समिअस्स खओवसमेणं असमी लभइ । से तं दिट्टिवाओवएसेणं । से तं सम्मिसु । से तं समिसु । ( सू० ३६ । ) ' से किं तमित्यादि, अथ किं तत्संशिश्रुतम् ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संशिश्रुतम् । श्राचार्य श्रह - संशिश्रुतं त्रिविधं प्रज्ञशम् संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति । तद्यथा— कालिक्युपदेशन १ हेतूपदेशेन २ दृष्टिवादोपदेशेन ३ । तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपा दीर्घकालिक्युपदेशेनेति द्रष्टव्यम् ।' से किं त' मित्यादि अथ कोऽयं कालिक्युपदेशेन संशी ?, इह दीर्घकालिकी संज्ञा कालिकीति व्यपदिश्यते श्रादिपदलोपा दुपदेशन मुपदेशः - कथनमित्यर्थः, दीर्घकालिक्या उपदेशः - दीर्घकालिक्युपदेशस्तेन श्राचार्य श्राह- कालिक्युपदेशेन संशी स उच्यते यस्य प्राणिनोऽस्ति विद्यते ईहा - सदर्थपर्यालोचनमपोहो— निश्चयो मागणा - श्रन्वयधर्मान्वेषणरूपा गवेषणा- व्यतिरेकधर्मस्वरूपपर्यालोचनं चिन्ता - कथमिदं भूतं कथं वेदं स-प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्शः - इदमित्थमेव घटते इत्थं वा तद्भूतमित्थमेव वा तद्भावीति यथावस्थितवस्तुस्वरूप निर्णयः, स प्राणी 'ए' मिति वाक्यालङ्कारे संशीति लभ्यते । स च गर्भव्युत्क्रान्तिकपुरुषादिरौपपातिकश्च देवादिर्मनः पर्याशियु को विज्ञेयः, तस्यैव त्रिकालविषयचिन्ताविमर्शादिसम्भवाद्, श्राह च भाष्यकृद् -" इह दीहकालिगि-कालि-गिसि सन्ना जया सुदीहं पि । समभरद्द भूयमेस्सं, चितेष य कि काय ॥ १॥ कालियसन्नि त्ति तश्रो, यस्स मई सोय तो मगोजोग्गे । खंधेऽंते घेतुं मन्नइ तलाद्धि Jain Education International " For Private संपतो ||२|| " एष च प्रायः सर्वमप्यर्थं स्फुटरूपमुपलभते, तथाहि - यथा चक्षुष्मान् प्रदीपादिप्रकाशन स्फुटमर्थसुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमु विमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते यस्य पुनर्नास्ति ईहा अपोद्दो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंशीति लभ्यते, स च संमू पञ्चेन्द्रिय विकलेन्द्रियादिर्विज्ञेयः स हि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थ जानाति । तथाहि संशिपञ्चेन्द्रियापेक्षया संमूच्छिम पञ्चेन्द्रियो ऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं श्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः, ततोऽप्यस्फुटतमलमेव किञ्चिदती वाल्पतरं मनोद्रष्टव्यं, यद्वशादाहारादिसंज्ञा मेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यश्रव्यक्तरूपाः प्रादुःष्यन्ति, 'सेत्त' मित्यादि, सोऽयं कालिक्युपदेशेन संशी । 'से किं त' मि त्यादि, अथ कोऽयं हेतृपदेशन संज्ञी ?, हेतुः कारणं निमित्तमित्यनर्थान्तरम्, उपदेशन मुपदेशः हेतोरुपदेशन हेतुपदेशस्तेन, किमुक्कं भवति !, -कोऽयं संज्ञित्वनिबन्धन हेतुमुपलभ्य कालिक्युपदेशेनासंक्ष्यपि संज्ञीति व्यवह्रियते श्राचार्य श्राह-- हे तूपदेशन संज्ञा यस्य प्राणिनोऽस्ति--विद्यतेऽभिसन्धारणम्अव्यक्तेन व्यक्तेन वा विज्ञानेनालोचन तत्पूर्विका -तकारणिका करणशक्तिः करणं क्रिया तस्यां शक्तिः- प्रवृत्तिः, स प्राणी समिति वाक्यालङ्कारे, हेतुपदेशेन संशीति भण्यते, एतदुक्तं भवति यो बुद्धिपूर्वकं स्वदेहपरिपालनामिष्टेष्वाहारादिषु वस्तुषु प्रवर्तते श्रनिष्टेभ्यश्च निवर्त्तते स हेतुपदेशन संज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि इष्टानिष्टविषयप्रवृत्तिनिवृसिञ्चिन्तनं न मनोव्यापा रमन्तरेण सम्भवति, मनसा पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात्, ततो द्वीन्द्रियादिरपि हेतूपदेशेन सेश्री लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयमिति न कालिक्युपदेशेन संज्ञी लभ्यते । यस्य पुनर्नास्त्यभिसन्धारणापूर्विका करणशक्तिः स प्राणी, णमिति वाक्यालङ्कारे, हेतूपदेशनाप्यसंज्ञी लभ्यते, सच पृथिव्यादि रेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्प्रवृत्तिनिवृत्त्यसम्भवात् या श्रपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्त्तन्ते ता श्रप्यत्यन्तमव्यक्तरूपा इति तदपेक्षयाऽपि न तेषां संशित्वव्यपदेशः । उक्तं च भाष्यकृता पुण संचिते इद्वाणि विसयवत्थूसुं। वरांति नियत्तंति य, संदेहपरिपालगाउं ॥ १ ॥ पापण संपइ थिय, कालम्मि न याइदीहकालम् । ते हेउवायसराणी. अन्यत्रापि निचिचट्ठा होति अस्सरणी ॥ २ ॥ हेतूपदेशेन संशित्वमाश्रित्वोक्तम् - कृमिकीटपताद्याः, समनस्का जङ्गमाश्चतुर्भेदाः । श्रमनस्काः पञ्चविधाः, पृथिवीकायादयो जीवाः ॥ १ ॥ 'सेत मित्यादि, सोऽयं हेतुपदेशेन संही । ' से किं तमित्यादि । अथ कोऽयं दृष्टि दोपर्देशन संज्ञी ?, दृष्टिदर्शनं सम्यक्त्वादि वदनं वादः दीनां वादो दृष्टिवादस्तदुपदेशेन तद " जे 3 Personal Use Only 95 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy