________________
रिवाइय
खम्रो |
प्रो० पारिणा० ३, कयरे से णामं उदइए खइए समिए पारिणामि निष्फले है, उदय नि मणुस्से खइथं सम्मत्तं खश्रो समिश्राई इंदियाई पारिणामिए जीवे । एस गं से नामे उदइए खइए खओवसमिए पारिणामिश्र - निष्फले ४, कयरे से खाम उवसमिए खइए खओवसमिए पारिणामिश्रनिष्फले ?, उवसंता कसाया खइ सम्मत्तं खच्यो वसमिभाई इंदिभाई पारिणामिए जीवे । एस गं से नामे उपसमिए सहए खभोवसमिए पारियामिमनिष्फ ५। ( ० १२७४ )
( ३०८ ) श्रभिधान राजेन्द्रः |
9
Jain Education International
भङ्गकरचना अकृच्छ्रायसेयेय इदानीं ताम्बे पक्ष भान व्याधिक्यासुराह - 'करे से नाम इत्यादि भावना पूर्वाभिहितानुगुण्येन कर्त्तव्या, नवरमत्रोदयिकौ पशमिकक्षापशमिक पारिणामिकभावनिष्यन्नस्तृतीयभङ्गो गतिचतुष्टये ऽपि सम्भवति, तथाहि श्रौत्रयिकी अन्यतरा गतिः नारकतियेदेवगतिषु प्रथमसम्यक्त्यलाभकाले एय उपशमभाषा भ यति मनुष्यगती तु तत्रापशमयां पीपशमिकं सम्यपत्यं शायोपशमिकामन्द्रियाणि पारिणामिकं जीवत्यमित्येवमर्थसशिवाय सनिपात पुं० । अपरापरस्थानेभ्यो जनानामेभङ्गः सर्वासु गतिषु लभ्यत परिषद सूत्रे प्रोम् उ दति मनुस्से उवसंता कसाय ' सि-तन्तु मनुष्यगत्यपेशवेषम्यम् मनुष्यत्ययस्योपशमश्रेण्यां पायीपरामस्य च तस्यामेव भावाद् अस्य चोपलक्षणमात्रत्यादिति एवमौदयिक क्षायिकतायोपशमिक पारिणानिकभाषनिष्पक्षधर्थमोऽपि चतुष्यपि गतिषु सम्भवति, भा बना स्वनन्तरोक्लष्तृतीयभङ्गकषदेव कर्तव्या, नवरमौपशमिकसम्यकरयस्थाने क्षायिकसम्यक्त्वं वाच्यम् अस्ति च क्षाकिसम्पत्वं सर्वापि गतिषु नारकतिर्यग्गतिषु पूर्वप्रतिपक्षस्यैष । मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्य - मानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति, येती ह्रीभङ्गको सम्भाविनी, शेषास्तु त्रयः संवृतिमात्रम्, पेण वस्तुम्यसम्भवादिति ।
"
तस्मादत्रा
साम्प्रतं पश्ञ्चकसंयोगमेकं प्ररुपयन्नाह-तत्थ जे से एके पंचगसंजोए से इमे अस्थि नामे गं उदइए उवसमिए खओवसमिए खइए पारिणामिश्रनि फो १, कयरे से यामे उदइए उवसमिए खइप खभोव समिए पारिणामिश्रनिष्फले १, उदइए ति मणुस्से उबता कसाया खर सम्मतं खयं। बस मिभाई इंदिभाई पा रिथामिए जीवे । एस गं से णामे ० जाव पारिणामिश्र निफो । से तं सनिवाइए | ( सू० १२७ )
अयं च सविवरण: सुगम एव केवलं क्षायिकः सम्यगृहष्टिः सन् यः उपशमश्रेण प्रतिपद्यते तस्यार्य भङ्गकः सम्भवति नान्यस्य समुदितभावपञ्चकस्यास्य तत्रेय भा बादिति परमार्थः। तदेवमेकाकिमका ही योगचतुष्क योगभङ्गकायेकस्य पश्च योगे इत्येते पद का अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोस्थानमात्रतयैष प्ररूपिता इति स्थितम् । पतेषु च पदसु ७८
सरसिजा
3
भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते प्रयोऽपि प्रत्येकं चतसृष्यपि गतिषु सम्भवन्तीति नि तम् अतो गतिचा फिल द्वादश बरयन्ते ये तु शेषाद्विकोत्रियोगपञ्चकयो गलगायो भङ्गाः सिद्ध केवल्युपशान्तमोहानां यथाक्रमं निर्णीताः ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय एवेत्यनया विवक्षयाऽयं सानिपातिको भावः स्थानान्तरे पञ्चदशविध उक्को द्रष्टव्यः । यदाद असिवाय मेया एमेव परायरस सि सेसि निगमनम् उक्तः साधिपतिको भावः तने चोक्काः पपि भाषा ते च तानीभिर्विना न शक्यन्त इति तद्वायकाम्पीि कादीनि नामान्यप्युक्तानि । एतैश्च षडभिरपि धर्मास्तिकायादेः समस्तस्यापि वस्तुनः संग्रहात् पद्मकार सन् सर्वस्यापि वस्तुनो नाम परणामेत्यनया दिशा सर्वमिदं भावनीयम् । अनु० । स्था० । सूत्र० प्रा० म० भ० श्राचा० । सन्निपाराजम्बे वि० [सं० श्रविकादिपञ्च नामकालनिष्णादिते, आचा० १०५ श्र० १ उ० । ( 'भाव' शब्दे षष्ठभागे उदाहरणान्तरमपि ।
,
.
कत्र मीलने, औ० । ज्ञा० यातादिषयसंयोगे ०५व० द्वार । भ० । औ० । द्वित्रिभावानां संयोग, आ० म० १ अ० । मेलापके, सूत्र० २ ० ६ ० । ० । स्था० । मोदfrerfeभावानामेव इद्यादिसंयोगे, उस०१ प्र० । अनन्तरीक्लादिभावानां मलके, अनु० । समवाये, स्था० ४ ठा० ३ उ० । संङ्कीर्णलक्षणे द्वधादिमेलके, स्था० ४ ठा० ४ उ० । सम्मिविट्ठ- सन्निविष्ट - त्रि० । सम्यक स्वशरीरानायाधया न तु विषमसंस्थानेन निविष्टाः सनिविष्टाः । जी० ३ प्रति० ४ अधि० । अभिनिविष्ट, प्रश्न०५ श्राश्र० द्वार। सम्यक् निश्चलता आपत्परिहारेण च निविष्टे आ० म० १ अ० । प्रश्न० | जं० रा० । निवेशित, विपा० १ ० ३ ० । ० श्री० । सनिवशपाटके, रा० । श्रावसिंत, श्राचा० २ ० १ चू० १ ० ३ उ० ।
"
। ८ । ।
सणिवेस- सन्निवेश-पुं० । यात्राद्यर्थसमागतजनायासे, जनसमागम व आबा० १ ० ० ६ ० उ० स्थाने, आत्रा० १ ० ६ ० १ ० । यत्र प्रभूतानां भएडानां प्रवेशः स सन्निवेशः । स्था० ५ ठा० १ उ० । कूटकादीनामाषासे, शा० १ श्रु० ८ अ० । स्था० । सूत्र० । श्र० । घोषाद, अनु० । भ० । औ० । सत्थावासणत्थां सरसो गामो वा पीडित विधि जलागतो या लोगो सन्निबिट्टो सो सरिगवेस भएनि । नि० चू० १२ उ० । सरिसा सभिपद्या श्री० सच्छोभनाः सुखोत्पादकतयाऽनुकूलत्वान्निषद्या इव निषद्याः । स्त्रीभिः कृतायां मायायाम्, श्रीवती सम्हा समरणा ण समेति श्रायहियाए सम्मिसेजाश्री । सूत्र० १ ० ४ ० १ ३० । सपिण०म्सु
66
35
--
खासीने भ० ७ ० १० उ० । ० ।
9
समिमिजा-सभिपद्या स्त्री० । शोभानायां निषद्यायाम्, व्य० १ ३० ।
For Private & Personal Use Only
-
च।
www.jainelibrary.org