________________
(३०४ ) सराणा अभिधानराजेन्द्रः।
सरणा कयर कयरहितो अप्पा बा बहया वा तुला वा वि- इति पृच्छा समये स्तोका मैथुनसंशोपयक्काः, तेभ्य: सेसाहिया वा ?, गोयमा ! सवत्थोबा देवा प्रा
संख्येयगुणा पाहारसंशोपयुक्ताः, दुःखितानामपि प्रभूतानां
प्रभूतकाल चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूहारसमोवउत्ता भयसनोवउत्ता संखिजगुणा मेहुणस
तानामाहारसंशोपयुक्तानां संभवात् , तेभ्यः संख्ययगुणाः मोवउत्ता संखिजगुणा परिग्गहसन्नोवउत्ता संखेजगुणा । परिग्रहसंशोपयुक्ताः , आहारेच्छा हि दहाथमेव भवति (सू०१४८)
परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालाव'करणं भंते ! सन्नाओ पराणत्ताओ' इति-कनि-किय- स्थायिनी च परिग्रहेच्छा, ततः पृच्छासमय ऽतिप्रभूततरा: संख्या 'ण' मिति वाक्यालङ्कारे । भदन्त । संशाः प्राप्ताः, परिग्रहसंशोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः संतत्र संशानं संज्ञा आभोग इत्यर्थः । यदिवा-संज्ञायतेऽन- ख्येयगुणाः, तेभ्यो भयसंज्ञोपयुक्ताः संख्येयगुणाः, नरयाऽयं जीव इति संज्ञा , उभयत्रापि वेदनीयमाहोदया- केषु हि नैरयिकाणां सर्वतो भयमामरणान्तभावि, ततः श्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्रा- पृच्छासमयेऽतिप्रभूततमा भयसंशोपयुक्ताः प्राप्यन्ते इति हारादिप्राप्तिक्रिया , सा चोपाधिभेदाइशविधा, तथा संख्ययगुणाः । तिर्यपञ्चेन्द्रिया अपि बाह्य कारणं प्रतीचाह-गौतम ! दशविधाः प्रज्ञप्ताः, सदेव दशविधत्वं त्य बाहुल्येनाहारसंशोपयुक्ता भवन्ति न शेषसंशोपयुक्ताः नामग्राहमाह-'श्राहारसन्ना' इत्यादि तत्र सुवेदनीयोदयात् तथा प्रत्यक्षत एवोपलब्धः, प्रान्तरमनुभवभावमाया कवलाचाहारार्थ तथाविधपुनलोपादानक्रिया साऽऽ श्रित्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंशोहारसंशा , तस्या श्राभोगात्मिकत्वात् । यदिवा-संज्ञायते पयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोकाः परिजीवोऽनयेति, एवं सर्वत्रापि भावना कार्या । तथा भ
ग्रहसंशोपयुक्ताः, परिग्रहसंज्ञायाः स्तोककालत्वेन पृच्छासयमोहनीयोदयात् भयोद्धान्तस्य दृष्टिवदनविकाररोमाश्चो- मये तेषां स्तोकानामेवाऽवाप्यमानत्वात् : तेभ्यो मैथुनसंज्ञाद्भेदादिक्रिया भयसंज्ञा, पुंवेदोदयान्मैथुनाय स्ख्यालोकनप्र
पयुक्ताः संख्ययगुणाः, मैथुनसंज्ञोपयोगस्य प्रभूततरकालसन्नवदनसंस्तम्भितोरुवेपनप्रभृतिलक्षणक्रिया मैथुनसंज्ञा ,
त्वात् , तेभ्योऽपि भयसंज्ञोपयुक्ताः संख्येयगुणाः, सजातीतथा लोभोदयात् प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचि- यात्परजातीयाश्च तेषां भयसंभवतो भयोपयोगस्य च प्रभूतेतरद्रव्योपादानक्रिया परिग्रहसंज्ञा, तथा क्रोधवेदनीयोद- ततमकालत्वात् , पृच्छासमये भयसंझापयुक्नानामतिप्रभूतयात् तदावेशगर्भा पुरुषमुखबदनदन्तच्छदस्फुरणचेष्टा तराणामवाप्यमानत्वात् , तेभ्यः संख्ययगुणाः श्राहारसंक्रोधसंझा, तथा मानोदयादहङ्कारास्मिका उत्सेकादिपरिण- झोपयुक्ताः, प्रायः सततं सर्वेषामाहार ( संशा) संभवात् । तिर्मानसंशा , मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषणा- मनुष्या बाह्य कारणमधिकृत्य बाहुल्येन मैथुनसंशोपयुक्ताः दिक्रिया मायासंझा, तथा लोभवेदनीयोदयतो लालसत्वे
स्ताकाः शेषसंशोपयुक्ताः, सन्ततिभावमान्तरानुभवभावरूपं न सचित्तेतरद्रव्यप्रार्थना लोभसंशा, तथा मतिज्ञानावर- प्रतीत्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि । णकर्मक्षयोपशमनात् शब्दाद्यर्थगोचरा सामान्यावबोध- अल्पबहुत्यचिन्तायां सर्वस्तोका भयसंज्ञापयुक्ताः, स्तोकाक्रिया ओघसंज्ञा, तथा तद्विशेषावयोधक्रिया लोक- नां स्तोककालं च भयसंज्ञासंभवात् , तेभ्य आहारसंशासंशा । एवं चेदमापतितम्-दर्शनोपयोग ओघसंज्ञा , पयुक्ता संख्येयगुणाः, श्राहारसंझोपयोगस्य प्रभूततरज्ञानोपयोगो लोकसंज्ञा, अन्ये त्वभिदधति-सामान्यप्रवृ- कालभावात् अत एव हेतोः तेभ्यः संख्येयगुणाः परिग्रत्तिर्यथा वल्ल्या वृत्त्यारोहणमोघसंज्ञा , लोकस्य हेया प्र- हसंझोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः संख्ययगुणाः, मैवृत्तिर्लोकसंशा, तदेवमेताः सुखप्रतिपत्तये स्पष्टरूपाः पञ्च- थुनसंज्ञाया अतिप्रभूततरकालं यारन भावतः पृच्छासमयेन्द्रियानधिकृत्य व्याख्याताः , एकेन्द्रियाणां त्वेता अव्य- तेषामतिप्रभूततराणामवाप्यमानत्वात् । तथा वाह्य कारणक्लरूपा अवगन्तव्याः, नैरयिकसूत्रे 'ओसन्नकारणं पडुच्च । मधिकृत्य बाहुल्येन देवाः परिग्रहसंज्ञापयुक्ताः, मणिकनभयसनोवउत्ता' इति-तत्रोत्सन्नशब्देन बाहुल्यमुच्यते करत्नादीनां परिग्रहसंज्ञोपयोगहेतृनां तपां सदा सन्निहितकारणशब्देन च बाह्य कारणम् , ततोऽयमर्थः-बाह्यकार- त्वात् , संततिभावं यथोक्तरूपं प्रतीत्य पुनराहारसंशापयुणमाश्रित्य नै रयिका बाहुल्येन भयसंज्ञोपयुक्ताः, तथाहि- क्ला अपि यावत्परिग्रहसंज्ञापयुक्ता अपि, अल्पबहुत्वचिन्तायां सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकायः-कवल्ली- सर्वस्तोका श्राहारसंज्ञापयुक्ताः, आहारच्छाविरहकालस्याशक्निकुन्तादीनि भयोत्पादकादीनि , ' संतइभावं पडुच्च " तिप्रभूततया आहारसंज्ञापयोगकालस्य चातिस्ताकतया इति-इहानन्तरोऽनुभवभावः-सन्ततिभाव उच्यते । तत तेषां पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात् , ततो आम्तरमनुभवभावमपेक्ष्य नैरयिका आहारसंशोपयुक्ता अ- भयसंशोपयुक्ताः, संख्ययगुणाः, भयसंक्षायाः प्रभूतानां प्रभूतपि यावत्परिग्रहसंशोपयुक्ता अपि । अल्पबहुत्वचिन्तायां स- कालं च भावात् ,तेभ्योऽपि मैथुनसंज्ञापयुक्ताः सण्ययगुणाः, वस्तोका मैथुनसंज्ञापयुक्ताः, नैरयिका हि चक्षुर्निमीलनमा- तेभ्यः परिग्रहसंज्ञापयुक्ताः संख्येयगुणा, जीवापक्षया बहया घमपि न सुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना वक्तव्यास्ते च तथैव भाविता इति । प्रज्ञा०८ पद।। संतप्यमानशरीराः । उक्तं च-"अच्छिनिमीलणमेत्तं, नऽस्थि
जीवा णं भंते ! कि सरणी असण्णी नोसामी नोसुहं दुक्खमच पडिबद्धं । नरए नरइयाणे, अहानिसं पच्चमाणाणं ॥१॥" नतो मैथुनच्छा नेतेषां भवतीति , यदि |
असामी ?, गोयमा ! जीवा सपी वि अमम्मी विनो परं कचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला सप्ली नोअसली वि । णरइयाणं पुच्छा, गायमा !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org