________________
सराणा अभिधानराजेन्द्रः।
सराणा संज्ञा , तस्या आभोगात्मिकत्वात् सा पुनश्चतुर्भिः कार- असुरकुमाराणं भंते ! का सरणाश्रो परणाश्रो ?, णैः समुत्पद्यते । यदुक्तं स्थाना-'चाहिं ठाणेहिं पाहा
गोयमा ! दस सन्नाश्रो पमत्ताओ , तं जहा-आहाररसराणा समुप्पज्जा, तं जहा-श्रोमकुट्टयाए छहायेयणि
सम्मा ०जाव ओघसरणा , एवं० जाव थणियकुज्जस्स कम्मस्सुदएणं मईए तदट्ठावोगेणं' ति । तत्र अयमकोष्ठतया रिक्लोदरतया , सुवेदनीयकम्र्मोदयेन, मस्या माराणं एवं पुढविकाइयाणं जाव वेमाणियावसाखाणं आहारकथाश्रावणादिजनितबुद्धया, तदर्थोपयोगेन सततमा नेतव्वं । ( सू० १४७४) नेरइयाणं भंते ! किं प्राहारचिन्तयति, तथा भयमोहनीयोदयायोद्धान्तस्य दृष्टिव
हारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिदनविकाररामाश्चोतेंदादिक्रिया भयसंशा । इयमपि चतुर्भिः स्थानत्पद्यते, यदुक्तं "हीणसत्तयाए य भयवेयणिजस्स क
ग्गहसपोवउत्ता १ , गोयमा ! ओसन्न कारणं म्मस्सुदपणं, मईए तदट्ठावोगेणं" ति । तत्र हीनसत्वतया पडुच्च भयसन्नोवउत्ता, संतइभावं पडुच्च प्राहारससस्वाभावेन, मत्या भयवार्ताश्रवणभीषणदर्शनादिजनितया न्नोवउत्ता वि .जाव परिग्गहसन्नोवउत्ता वि । एएबुया , तदर्थोपयोगेन इह लोकादिभयलक्षणार्थपर्या
सि णं भंते ! नेरइयाणं आहारसमोवउत्ताणं भलोचनेनेति, तथा लोभोदयात्प्रधानसंस्कारकारणाभिध्वङ्गपूर्विका सचित्ततरद्रव्योपादानक्रियापरिग्रहसंशा। एषापि
यसन्नोवउत्ताणं मेहुणसम्मोवउत्ताणं परिग्गहसएणोव-- चतुर्भिः स्थानरुत्पद्यते , यदुक्तम्-'अविमुत्तियाए लोभे उत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुवेयणिजस्स कम्मस्स उदएणं , मईए तदट्टावोगेणं ' ति ला वा विसेसाहिया वा ? , गोयमा ! सम्वत्थो-- तत्र अविमुक्ततया सपरिग्रहतया , मत्या सचेतनादिपरि
वा. नेरइया मेहुणसमोवउत्ता आहारसप्पोवउत्ता ग्रहदर्शनादिजनितबुद्धया तदर्थोपयोगेन परिग्रहचिन्तनेनेति । तथा पुंवेदोदयान्मैथुनाय स्च्यालोकनप्रसन्नवदनसं
संखिजगुणा परिग्गहसएणोवउत्ता संखिजगुणा भयस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा , असावपि
सएणोवउत्ता संखिजगुणा ।। तिरिक्खजोणियाणं भंचतुर्भिः स्थानरुत्पद्यते । यदुक्क्रम्-' चियमंससोणियाए | ते ! किं प्राहारसरणोवउचा जाव परिग्गहसप्लोमोहणिजस्स कम्मस्सुदएणं मईए तदट्टोवोगणं" ति ।
वउत्ता ? , गोयमा ! श्रोसन्नं कारणं पडुच्च प्रातत्र चिते उपचिते मांसशोणिते यस्य स तथा तद्भाव
हारसप्लोवउत्ता संतइभावं पडुच्च आहारसरणोवस्तत्ता , तया चितमांसशोणिततया मत्या सुरतकथाश्रवणादिजनितबुद्धया तदर्थोपयोगेन मैथुनलक्षणार्थचिन्तने
उत्ता वि .जाव परिग्गहसम्मोवउत्ता वि, एएसिणं नेति, पताश्चतस्रः संज्ञाः समग्राणामेकेन्द्रियादीनां पञ्चे- भंते ! तिरिक्खजोणियाणं आहारसमोवउत्ताणं जाव न्द्रियपर्यवसानानां सत्त्वानां-जीवानामासंसार संसारवास
परिग्गहसएणोवउत्ताण य कयरे कयरेहिंतो अप्पा वा यावद्भवन्ति । तथा च केषांचिदेकेन्द्रियाणामप्यताः स्पष्ट
बहुया वा तुल्ला वा विसेसाहिया वा १, गोयमा ! मेवोपलभ्यन्ते। तथाहि-जलाद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसंशा । संकोचनी वल्ल्यादीनां तु हस्तस्पादिभी
सव्वत्थोवा तिरिक्खजोणिया परिग्गहसम्मोवउत्ता, त्या अवयवसंकोचनादिभ्यो भयसंशा, बिल्वपलाशादीनां
मेहुणसन्नोवउत्ता संखिजगुणा भयसन्नोवउत्ता संखितु निधानीकृतद्रविणोपरि पादमोखनादिभ्यः परिग्रह- जगुणा आहारसन्नोवउत्ता संखिजगुणा ।। मणुस्सा णं संज्ञा । कुरवकाशोकतिलकादीनां तु कमनीयकामिनी- भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउ, भुजलतापगृहनपाणिप्रहारकटाक्षविक्षपादिभ्यः प्रसूनपल्लबादिप्रसवप्रदर्शनान्मैथुनसंशति । प्रव०१४५ द्वार ।
त्ता?, गोयमा ! ओसन्नं कारणं पडुच्च मेहुणसन्नो
वउत्ता संततिभावं पडुच्च आहारसन्नोवउत्ता वि ०जाव करणं भंते ! सरणाश्रो पएणत्तानो ?, गोयमा!
परिग्गहसनोवउत्ता वि । एएसि णं भंते !मणुस्साणं आहादस सरणाश्रो पएणत्ताश्रो, तं जहा-आहारसरणा भ- रसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेयसपणा मेहणसपणा परिग्गहसराणा कोहसराणा मा- हितो अप्पा वा बहया वा तल्ला वा विसेसाहिय णसमा मायासमा लोहसमा लोयसरणा ओहसएणा।
गोयमा सव्वत्थोवा मणमा भयसन्नोव उत्ता पाहारसनोवसू० १४७४) प्रज्ञा०८ पद।
उत्ता संखिजगुणा परिग्गहसगणोवउत्ता संखिजगुणा (आसामर्थः स्वस्वस्थाने ) प्रज्ञा । प्रव० । स्था० । (एके- मेहुणसखोवउत्ता संखिजगुणा ॥ देवा णं भंते ! न्द्रियाणमपि आहारादिसंशा विद्यन्ते इति ‘णाण' शब्दे कि आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता ?, चतर्थभाग १६४० पृष्ठे मतिमानयोदप्रस्तावे उक्तम् ।)
या मोम कारयां पडच्च पहिग्गहसन्लोवउत्ता नेरइयाणं भंते ! कइसमामो पसत्तामो? गोयमा! संततिभावं पडुच्च आहारसन्नोवउत्ता वि जाव पदस सलामो पमत्तानो,तं जहा-आहारसमा जाव रिग्गहसन्नोवउचा वि, एएसि णं भंते ! देवाणं श्रीघसरणा । (मू० १४७४)
आहारसनोवउत्ताणं जाव परिग्गहसनोवउत्ताण य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org