________________
(३०२) सरणा अभिधानराजेन्द्रः।
सरणा ततोऽप्यत्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भ
पि निश्चयतोऽशानमेवोच्यते । तहि किमिति क्षायोवात् , केवलमव्यक्तमेव किंचिदतीवाल्पतरं मनो द्रव्यम्- पशमिकज्ञानयुक्तोऽसौ गृह्यते ?, क्षायिकशान हि विशियदशादाहारादिसंशा अव्यक्तरूपाः प्रादुष्यन्तीति ?। एतग सा प्राप्यते, ततस्तवृत्तिरप्यसौ कि नाऽङ्गीक्रियत?, साम्प्रतं हेतुबादोपदेशसंशया संज्ञिनमशिनं चाह
उच्यते-यतोऽतीतस्यार्थस्य स्मरणमनागतस्य च चिन्ता
संज्ञाऽभिधीयते, सा च केवलिनां नास्ति । सर्वदा सजे उण संचिंतेउ, इट्ठाणिद्वेसु विसयवत्थूसु ।
र्थािवभासकरवेन केवलिनां स्मरणचिन्ताद्यतीतत्वात् : वत्तंति नियत्तंति य, संदहपरिपालणाहेउं ॥६३४।। इति क्षायोपशमकशान्येव सम्यग्दृष्टिः संझीति । ननु प्रथम पाएण संपइच्चिय, कालम्मिन याऽधि दीहकालम्मि । हेतुवादापदेशेन संशी वक्तुं युज्यते । हेतुवादोपदेशनाते हेउवायसनी, निचट्ठा हुँति हु असन्नी ।। ६३५ ॥
ल्पमनोब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वनाभ्युपग
मात् , तस्य चाविशुद्धतरत्वात् , ततो दीर्घकालोपदेशेन ये पुनः संचिन्त्य संचिन्त्यपानिएषु छायातपाहारादिषु
हतूपदशसंश्यपक्षया दीर्घकालोपदेशसंझिनो मनःपर्याप्तियुविषयवस्तुपु मध्य स्वदहपरिपालनाहतारिऐपु वर्तन्त ।
ततया विशुद्धत्वात् । तकिमर्थमुत्क्रमोपन्यासः!. उव्यतअनिष्टभ्यस्तु तभ्य एवं निवर्तन्त । प्रायण च साम्प्रत
इह सर्वत्र सूत्र यत्र क्वचित्संही असंही या परिगृह्यते काल एव , न चापि नैव दीर्घकाल ऽतीतानागतलक्षणे ,
तत्र सर्वत्रापि प्राया दीर्घकालोपदेशेन गृह्यते, न हेतुबाप्रायोग्रहणात् केचिदतीतानागतकालावलम्बिनोऽपि, ना
दापदशन , नापि दृष्टिवादोपदेशन , तत एतत्संप्रत्ययार्थ तिदीर्घकालानुसारिणः , त द्वीन्द्रियादया हनुवादोपंदश
प्रथमं दीर्घकालोपदेशन संज्ञिना ग्रहणम् । उक्तश्च-"ससंक्षया सशिनो विज्ञयाः। अत्र च निश्चटा घर्माद्यमि
निति असन्नित्ति य, सव्वसुए कालिश्रोवएसर्ण । पार्य तापितास्तन्निराकरणाय प्रवृत्तिनिवृत्तिविरहिताः पृथिव्या
संबवहाग, कीरह तणाइा सकश्री ॥१॥" ततोऽनदय एयासंज्ञिना भवन्ति । किमुक्तं भवति ?-या बुद्धि
स्तरमप्रधानत्वात् तृपदंशन सशिनो ग्रहणम् । ततः सपूर्व के स्वदहपरिपालनामिष्ट्रवाहारादिपु वस्तुषु प्रवर्तते ,
प्रधानत्यादन्त दृष्टिवादापदंशनति । प्रव० १४४ द्वार । अनिष्टभ्यश्च निवर्तत; स हेतृपदेशसंझी , स च द्वीन्द्रि- श्रा० म०। कर्म० । नं० । संज्ञान सशा असातंवदनीयादिप बदितव्यः । तथाहि-इटानिविषयप्रवृत्तिनिवृ- यमाहनीयकम्र्मोदयजन्य चैतन्यविशेष , पा० । बदनीयत्तिचिन्तनं न मनाव्यापारमन्तरण सम्भवति , मनसा माहनीयादयाश्रितानां शानावरणदर्शनावरणक्षयांपसमाधिच पर्यालाचन संज्ञा , सा च द्वीन्द्रियादरांप विद्यत ,
नायां विचित्राहादिप्राप्तिक्रियायाम् , प्रव० १४ द्वार । तस्यापि प्रतिनियंतष्टानिविषयप्रवृत्तिनिवृत्तिदर्शनात् ।।
दर्श। अभिलाप, आहारसंशा-श्राहागभिलाषः बुद्वनीय तता द्वीन्द्रियादिप हतपदेशसंशया संशी लभ्यत , न
प्रभवः खल्वात्मपरिणामविशष इति । नं०। वरमस्य संचिन्तन प्राया वर्तमानकालावषयम् , न भूत
संज्ञा चतुर्धाभविद्विपर्यामति । नाय दीर्घकालोपदेशन संझी यस्य पुन
चत्तारि सणाओ पापत्ताबा, तं जहा-आहारसम्मा भ. नामयभिसंधारण पूर्विका प्रनिनिनिक्रिः स प्राणी हतुवादोपदेशनाप्यसंज्ञी लभ्यत । स च पृथिव्यादिक
यसापा मगुणसएणा परिग्गहसम्मा । ( सू० ३५६४) न्द्रिया बदितव्यः । तस्याभिसंबन्धपूर्वकामष्टानिष्टप्रवृति- 'चत्तार' इत्यादि व्यक्त कवलं संशानं संभा-चैतन्यं, निवृत्त्यसम्भवात् , या अपि च श्राहागदिका दश संशाः नचामानबदनीयमाहनीयकम्र्मोदयजन्यविकारयुक्तमाहारसं.
शादियन व्यपदिश्यत इति । स्था० ४ ठा० ४ उ० । पृथिव्यादीनामप्यत्र बच्यन्त , प्रज्ञापनायापि च प्रतिपादितास्ता अप्यन्यन्तमव्यक्तरूपा मोहादयजन्यवादशा- स. । श्रानु० । उत्तः । प्रव. ।। पादारसंशावक्रव्यता भनाश्च इति न नदपक्षयापि तपां संज्ञित्यव्यदशः । न • श्राहारसराणा' शब्द द्वितीयभाग ५२७ पृष्ठे द्रष्टहि लाकऽपि कापणमात्रास्निन्वन धनवानुच्यत , न व्या।) (भयसंज्ञाचक्रव्यता 'भयसराणा' शब्दे पश्चमचाविशिऐन मूर्निमात्रंग रूपवानिति , अन्यत्रापि हेतु
भाग १३८५ । १३८४ पृष्ठ गता।) (मधुनसंज्ञाव्याख्या मेंवादापंदशमंज्ञियमाश्रित्यानं-कृमिकीटपतङ्गाद्याः समन- हुगासागा' शब्द पष्ठे भाग ४२६ । ४३० पृष्ठ गता।) (प. स्का, जङ्गमाश्चतुर्भदाः । अमनम्काः पञ्चविधाः पृथिवी- रिग्रहसंशावक्रव्यता - परिम्गहसरागा' शब्द पञ्चमभाग कादया मीयाः।
४६७ पृष्ठ गता।) अथ दृध्विादापदेशाज्ञया संशिनमशिनं चाह
इदानी -सराणाश्री चउग' ति पञ्चचत्वारिंशच्छततमं सम्मद्दिट्ठी मन्त्री, संत नाण खावममिण य ।
द्वारमाहअसनि मिच्छत्तम्मि, (य) दिट्टिवायांवामग ॥६३६॥
पाहार१ भयर परिग्गह३,मेहुण ४ रूवाउ हुंति चत्तारि। दृध्यिादोपदेशेन क्षायोपर्शामक ज्ञान वर्नमानः सम्य- सत्ताणं सन्नाश्री, आमसारं समग्गाणं ।। ६३७॥ गरिव संशानी , संज्ञानं मा सम्यगानम । मंशानं संज्ञा श्राभोगः, सा द्विधा--क्षायापशमिकी औतक्तत्वात् । मिथ्याटिः पुनरमंडी , विपर्ययन -- दायही च। तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूस्तनः सम्यगज्ञानरूपशागहनन्यान् । यद्यांग च म पा, सा चानन्तरमवाना | द्वितीया पुनः सामान्यन चध्यापि सम्यमारिय घटादि जाननियन- विधाहारसंशादिलक्षणा, नत्र खुवदनीयोदयाद्या कधतिच. तथापि तस्य संबन्धिव्यवसायशाना लाद्याहागाथ तथाविधपुद्गलापादानक्रिया सा श्राहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org