________________
सरणा अभिधानराजेन्द्रः।
सरणा सु-विशिष्टमंशानियो, ययाऽत्मादिपदार्थस्वरूपं गत्याग- । तिशातार्थोदाहरणम् , 'पुरस्थिमाउ' ति-प्राकृतशैल्या मा त्यादिकं ज्ञायते तस्या निषेध इति ।
गधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरस्थिम__ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह
शब्दात्पञ्चम्यन्तात्तसा निर्देशः।वाशब्द उत्सरपक्षापेक्षया वि
कल्पार्थः।यथा लोके भोक्तव्यं वा शयितव्यं वेति । एवं पूर्वस्या दब्बे सच्चित्ताई, भावेऽणुभवणजाणणा सप्मा ।
वा दक्षिणस्या बेति । दिशतीति दिक,अतिसजति-व्यपदिशमति होइ जाणणा पुण,अणुभवणा कम्मसंजुत्ता ॥३८॥ ति द्रव्यं द्रव्यभागं घेति भावः । श्राचा० ११० १ ०१ संशा नामादिभेदाचतुर्द्धा, नामस्थाने खुराणे । शरीर- उ० । द्विविधा संशा सा पुनः सामान्येन क्षायोपशमिकी, भव्यशरीरव्यतिरिक्ला सचित्ताऽचित्तमिश्रभेदात्रिधा,सचि
श्रीपशमिकी च । तत्राद्या ज्ञानावरणक्षायोपशमजा मतितेन हस्तादिद्रव्येण पानभोजनादिसंशा, अचित्तेन ध्व
भेदरूपा न तयेहाधिकारः, द्वितीया सामान्येन चतुर्बिधाऽऽ जादिना, मिश्रेण प्रदीपादिना संज्ञान-संशा अवगम इति
हारसंशादिलक्षणा । श्राव०४० । श्रा०चू० । त्रिविधा कृत्वा । भावसंशा पुनर्द्विधा-अनुभवनसंज्ञा, ज्ञानसंशा च ।
संज्ञा दीर्घकालिकोपदेशेन हेतुवादोपदेशन दृष्टिवादोपदेशेन । तत्राल्पव्याख्येयत्वात्तावत् , शानसंज्ञा दर्शयति-मइ होइ
विश० । वृ०। प्रव०। जाणणा पुण' त्ति-मनन मतिः-अवबोधः, साच मतिज्ञा- इदानीं सन्नाओ तिन्नि' त्ति चतुश्चत्वारिंशच्छततमंनादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायो
द्वारमाहपशमिक्यः , अनुभवनसंशा तु स्वकृतकोदयादिसमुत्था सन्नामो तिन्नि पढमे,त्थ दीहकालोवएसियासयानाम । जन्तोर्जायते।
तह हेउवायदिट्ठी,वा उवएसा तदियराओ ॥६३२।। __ सा च षोडशभेदेति दर्शयति
संज्ञानं संज्ञा ज्ञानमित्यर्थः, सा त्रिभेदा, 'पढमे स्थ' त्तिआहारभयपरिग्गह-मेहुणसुखदुक्खमोहवितिगिच्छा ।
प्रथमा-श्राद्या अत्र एतासु तिसृषु संज्ञासु मध्ये दीर्घकाकोहमाणमायलोहे, सोगे लोगे य धम्मोहे ।।.३६ ॥ लोपदेशिका नाम दीर्घकालमतीतानागतवस्तुविषयत्वेना.
आहाराभिलाष आहारसंक्षा, सा च तैजसशरीरनामक- पदेशः कथनं यस्याः सा दीर्घकालोपदेशी, सैय दीर्घकालाम्र्मोदयादसातोदयाच्च भवति, भयसंशा त्रासरूपा, परिग्रह- पदशिका। तथा तदितर द्वितीय हेतुबादष्टिवादोपदेशे , संज्ञा मूछी रूपा, मैथुनसंज्ञा ख्यादिवेदोदयरूपा , एताश्च उपंदशशब्दस्य प्रत्येकमभिसंबन्धात् । हेतुवादोपदेशा माहनीयोदयात् सुखदुःखसंज्ञ सातासातानुभवरूपे वेदनी- द्वितीया संज्ञा, दृष्टिवादोपदेशा च तृतीयेत्यर्थः । तत्र हेतर्वा योदयज । माहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात् , विचि- कारणं निमित्तमित्यनान्तरम् , तस्य वदनं बादस्तद्विषय कित्सासंशा चित्तविप्लुतिरूपा मोहोदयात् शानावरणी- उपदशः-प्ररूपणा यस्यां सा हेतुघादोपदेशा, तथा दृष्टिदर्शनं योदयाच्च, क्रोधसंशा अप्रीतिरूपा मानसंशा गर्व
सम्यक्त्वं तस्य वदनं वादो दृष्टीनां वादो दृष्टिवादः, तद्विषय रूपा, मायासंज्ञा वक्रतारूपा, लोभसंक्षा गृद्धिरूपा, शोक- उपदश : प्ररूपणं यस्यां सा रष्टिवादोपदशति । संशा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसं- अथ दीर्घकालोपदेशसंज्ञायाः स्वरूपं प्रतिपिपादयिषुशाः स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा न
स्तया संज्ञिनमेवाहसन्त्यनपत्यस्य लोकाः, श्वाना यक्षाः, विप्रा देवाः, काकाः
एयं करेमि एयं, कयं मए इममहं करिस्सामि । पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावर
सो दीहकालसन्नी, जोइय तिक्कालसन्नधरो ।।६३३॥! णक्षयोपशमान्मोहोदयाश्च भवन्ति । धर्मसंज्ञा क्षमाद्यासवनरूपा मोहनीयक्षयोपशमाजायते , एताश्चाविशेषोपादानात्
एतत्करोऽम्यहम् , एतत्कृतं मया , एतत्करिष्याम्यपञ्चेन्द्रियाणां सम्यग्मिध्यादृशां द्रष्टव्याः, श्रीघसंज्ञा तु अ
हम् , इत्यवं यत्रिकालविपयां वर्तमानातीतानागव्यक्लोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणी
तकालत्रयवर्तिवस्तुविषयां संज्ञां मनोविज्ञानं धारयति याल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंशयाऽधि
सः , दीर्घकाला--दीर्घकालोपदेशा संज्ञाऽस्यास्तीति कारो, यतः सूत्र सैव निषिद्धा इह एकेषां नो संज्ञा-ज्ञान
कृत्वा , स च गर्भजस्तियङ् मनुष्यो वा देवो नारकम् अवबोधो भवतीति ॥१॥
श्च मनःपर्याप्तियुक्तो विज्ञयः , तस्यैव त्रिकालविषयविमप्रतिषिद्धज्ञानविशेषावगमार्थमाह-सूत्रम्
ऑदिसंभवात् , पप च प्रायः सर्वमप्यर्थ स्फुटरूपमुपल
भंत । तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुट. तं जहा-पुरत्थिमाओ वा दिसाो आगो अहमंसि,
मर्थमुपलभत , तथैषोऽपि मनोलब्धिसंपन्नो मनोद्रव्यावदाहिणाश्रो वा दिसाओ आगो अहमंसि,पचत्थिमायो
टम्भसमुत्थविमर्शवशतः पूर्वापरानुसंधानेन तथावस्थित वा दिसाओ आगो अहमंसि, उत्तराओ वा दिसाम्रो स्फुटमर्थमुपलभते । यस्य पुनर्नास्ति तथाविधस्त्रिकालआगो अहमंसि, उड्डाप्रो वा दिसाओ आगो अहमं- विपया विमर्शः सोऽसंज्ञीति सामर्थ्याल्लभ्यते । स च संसि, अहोदिसाओ चा आगो अहमंसि, अप्पयरीअो वा
मूञ्छितपञ्चन्द्रियविकलेन्द्रियादिविज्ञयः । स हि स्वल्प
स्वल्पतरमनोलब्धिसंपन्नत्वादस्फुटतरमर्थ जानाति । तथादिसाम्रो अणुदिसायो वा आगो अहमंसि । एवमेगेसि
हि-पञ्चेन्द्रियापेक्षया समूच्छिमपञ्चेन्द्रियोऽस्फुटमर्थ जाणो णायं भवति । (सू० २)
नाति । जानाति ततोऽप्यस्फुटं चतुरिन्द्रियः , ततो"तं जहे" त्यादि "णो णायं भवती" ति यावत् तद्यथेति प्र- उध्यम्फुटतरं त्रीन्द्रियः , ततोऽप्यस्फुटतमं द्वीन्द्रियः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org