________________
( ३००) मणह अभिधानरजिन्द्रः ।
सराणा संगह-स्नेह-पुं० । " स्नेहाग्यो" ।२। १०२ ॥ अने- कर्म०४ कर्म1 पं० सं० । नं। संज्ञा स्मृतिरवबोध इनात्र संयुक्तादन्तव्यञ्जनात्पूर्वस्याकारादशः । सणहो । नेहो। त्यनान्तरम् । श्राचा० १ श्रु० १ ० १ उ०। प्रीती, प्रा०२ पाद।
सुयं मे आउसं! तेणं भगवया एवमक्खाय-इहमेगेर्सिसपढ-म(पाद-पुं० । “वर्गऽन्त्या वा" ॥ ८।१। ३०॥
णो सम्मा भवइ । (सू०१) अननात्रानुस्वारस्य वैकल्पिको वर्गान्त्यादेशः। संढा। सरढा । नपुंसके, प्रा०१ पाद।
" सुन्तं अट्ठहि य गुणहिं उबवेयं ॥१॥" इत्यादि, तसम्म-मंज्ञ-त्रि० । सम्यग जानाति पश्यतीति संज्ञः । झा
च्चेदं सूत्रम्- 'सुयं मे पाउसं! तेण भगवया एवमक्खायंनदर्शनयुक्त, श्राचा०१ श्रु०५ अ०६ उ०।
इहमेगेसि णा सरणा भवति' अस्य संहितादिक्रमेण व्या
ख्या-संहितोच्चारितव, पदच्छदस्त्वयम्-श्रुतं मया आयुसन्न-त्रि। अवसन्न, मग्न, " सन्नो इह काममुच्छिया,
ध्मन् ! तेन भगवता पवमाख्यातम्-इह एकेषां नो संज्ञा माहं नि असंवुडा नरा।" सूत्र०१ १०२ १०१ उ०। भवति । एक तिङन्तं शेषागि सुवन्तानि , गतः सपदच्छेदः सम्मक्खर-संज्ञाक्षर-न । संक्षायंतऽनयेति संज्ञा-नाम
सूत्रानुगमः । साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान सुतन्निवन्धनं तत्कारणमक्षरं संज्ञाक्षरम्। अक्षरश्रुतभेदे, वृ० धर्मस्वामी जम्बूनाम्न इदमाचट, यथा-श्रुतम्-आकर्णितम१ उ.१ प्रक० । (पतञ्च 'अक्सर' शदे प्रथमभागे १४० वगतमवधारितमिति यावद् . अनेन स्वमनीषिकाव्युदासो पृष्ठ उपपादितम्।)
मयेति साक्षान्न पुनः पारम्पर्येण आयुष्मत्रिति जात्यादिगुसम्मकुंभ-स्वर्णकुम्भ-पुं० । वासुपूज्यशिष्ये रोहिणीतप- णसम्भवेऽपि दीर्घायुषकत्वगुणोपादानं दीर्घायुरविच्छेदन शि उपदष्टार, ना. ३४ कल्प।
प्योपंदशप्रदायको यथा स्यात् । इहाचारस्य व्याचिख्यासिसहाजंघ-स्वर्णजंघ-पुं० । ऋषभदेवजीवस्य वनजङ्घस्य
तत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितम् , पिार, श्रा० क० अ०।
तननि तीर्थकरमाह । यदि वा-श्रामृशता भगवत्पादारविन्द
म् अनन विनय श्रावदितो भवति , श्रावसता वा तदन्तिक सम्पद्ध-सन्मद्ध-त्रि० । कृतसन्नाहे , त्रा०१ श्रु.२ अ० ।
इत्यनेन गुरुकुलबासः कर्तव्य इत्यावदितं भवति, पतञ्चार्थविपा। श्री। “सराणबद्धवम्मियकवया" सन्नदब
द्वयम् ' आमुसंतेरण श्रावसंतणे 'त्येतत्पाठान्तरमाश्रित्यावडम्मिनकवचाः । कवचं-तनुत्राणं वर्म-लोहमयकुतूलि
गन्तव्यमिति । भगवतेति भगः-ऐश्वर्यादिषडात्मकः सोकादिरूपं संजानमस्मिन्निति वर्गिमनम्। सन्नद्ध-शरीर श्रा
ऽस्यास्तीति भगवान् तेन, एवमिति वक्ष्यमाणविधिना, श्रा. रोपणात बंद्ध-गाढतग्बन्धनन बन्धनात् वम्मितं कवचं यै
ख्यामित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य निस्ते सन्नद्धबद्धयमितकवचाः। जी०३ प्रति०२ उ० । भ०।
त्यत्वमाह-' इंह 'ति-क्षेत्र प्रवचने श्राचारे शस्त्रपरिज्ञायां वा सम्मप्प-संज्ञाप्य-त्रि । प्रज्ञापनीय, नं० । स्था० । श्राचा० ।
श्राख्यातमिति सम्बन्धः । यदिवा-'इहे' ति-संसारे एकेणं सम्पय-सन्नय-पुं० । समीचीननय, प्रति।
शानावरणीयावृतानां प्राणिनां नो संज्ञा भवति , संज्ञाने समयपास-सन्नतपाच-सम्यगधोऽधः फ्रमण नती पाश्ची ये- संज्ञा स्मृतिरवबोध इत्यनान्तरम् , सा नो जायत इत्यर्थः। पांत सनतपाः । अधोऽधः क्रमायनतपार्श्वेषु, जी. ३
उक्तः पदार्थः । पदविग्रहस्य तु सामासिकपदाभावादप्रकप्रति०४ अधि । जं०।
टनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुसम्मवणा-संज्ञापना-स्त्री०। संबोधनायाम, शा०१२०१श्रवण
शब्दसम्भवे सति किमर्थ नोशब्देन प्रतिषेध इति?, अत्र
प्रत्यवस्था, सत्यमवम् , किन्तु-प्रेक्षापूर्वकारितया नाशब्दोसम्मा-सज्ञा-स्त्रीचा संज्ञानं संज्ञा । "उपसर्गादातः" ।।३।११०।
पादानम् , सा चयम्-अन्यन प्रतिषेधेन सर्वनिषेधः स्याद इत्यम् प्रत्ययः । ततः “म्नज्ञोर्णः " रा४२॥ इति शस्य णः ।
यथा न घटाघट इति चोक्ने सर्वात्मना घटनिषेधः, स प्रा । व्यञ्जनावग्रहोत्तरकालभव मातविशेषे, आहारभयाद्यु
च नष्यत , यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामपाधिकायामंचतनायाम् , अभिधान, स्था।
भिहितास्तासां सर्वासा प्रतिषेधः प्राप्नोतीति कृत्वा । ताएगा सम्मा । (सू० ३) स्था० १ ठा।
श्चमाः-"का ग भंते ! सराणाश्रो पराणत्ताश्री ?, गोयमा ! संज्ञान संज्ञा । अभोगे, संज्ञायतेऽनर्यात वा संझा । भ० दस सराणाश्री पराण त्ताश्रो, तं जहा- श्राहारसराणा भयस७ श०८ उ०। श्रा० म० । घटशब्दादिलक्षण अभिधान , रागा महुणसराणा परिग्गहसराणा कोहसराणा माणसराणा विश० सामानं० । आख्यायाम, अनुग उत्तरकालपरि मायासराणा लोभसराणा श्रोहसराणा लोगसराण” त्ति, लोचनायाम् , सूत्र०२ थु०४ १० । ऊहापोह विमर्षे, सूत्र श्रासांच प्रतिषेधे स्पष्ट दोषः , अतो नाशब्देन प्रतिष२ श्रु० ७ उ० । प्रत्यक्षवर्तमानार्थमाहिरायां चतनायाम , धनमकारि, यतोऽयं सर्वनिषेधवाची, देशनिषेधचाची च । दश०४ अ० संज्ञानं संज्ञा । पदार्थपरिच्छित्ती, 'पनयं सम्मा' तथा हि-ना घट इत्युक्ते यथा घटाभावमात्रं प्रतीयते , प्रत्यक सज्ञा । मन्दमन्दतरपटुपटुतरभेदात् । प्रत्येकमयोपजा- तथा प्रकरणादिनसक्नस्य विधानम् । स पुनर्विधीयमानः यते । सर्वज्ञादारतस्तरतमयोगेन मंतर्व्यवस्थितरवात् । स- प्रतिपध्यावयवा ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रती१०१ श्रु०७ उ० । ज्ञाने, सूत्र०२ श्रु०१०। अन्तःकरण- यत इति । तथा चाक्लम्-'प्रतिषेधयति समस्तं , प्रसक्तमवृत्ती, सूत्र०१ श्रु०५ १०१ उ०। प्रतिनियतशब्दाभिधयत्वे, थं च जगति नोशब्दः । स पुनस्तदवयवो वा, तस्मादर्थान्तर सम्म०१ काण्ड । दशा भूतभवद्भाविभावस्वभावपर्या लोचने, वा स्याद ॥१॥" इति, एमिहापि न सर्वसंज्ञानिषेधः, अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org