________________
सणय अभिधानराजेन्द्रः
मणियाण सणय-शणज-न० । शणादिवल्कजे, नि००१3०
डिवाच्च टेलुका सणिश्रमषगुढो । प्रा०।" मसिणं सणिसणसत्तरस-शणसप्तदशन-त्रि० । शणः सप्तदशो येषां बी- अमटुं" पाइ० ना० १५ गाथा । खादीनां तानि तथा । शणादिसप्तदशसंख्याकेषु धान्येषु , सणिश्रोग-शनियोग-पुं० । परस्य कुबुद्धिसुधुझ्यादिवाने मन० २ सव० द्वार।
शनैश्चरग्रहयोगे, उत्त० ३२ अ०। सणह-सनख-पुं० । जम्बूद्वीपे भारते वर्षे भविष्यति षष्ठे कु-सणिंचर -शनैश्चर-पुं० । महाग्रहभेदे, स्था। लकरे, समयायाने तु-सुमहनामाऽयम् । ति०।
दो सणिंचरा । स्था० २ ठा० ३ उ.। सणहप्पई-सनखपदी-स्त्री० । सनखपदपश्चन्द्रियतिर्यग्जा
सणिचारि(ण)-शनैश्चारिन-पुं० । शनैर्मन्दमुत्सुकत्याभावातिस्त्रियाम् , जी० २ प्रतिः।
च्चरन्तीत्येवंशीलाः शनैश्चारिणः । भ०६ श०७ उ० । यत्र सणाप्पय-सनखपद-पुं०। नखरेषु सिंहादिषु, स्था० ४
सुखमसुखमाकालः तत्रत्यमनुष्यजाती, जी० ३ प्रति० ४ ठा०४ उ० । सनखानि दीर्घनखपरिकलितानि पदानि येषां
अधि०। ते श्वादयः प्राकृतत्वाच 'सणहप्पया' इति । जी०१ प्रति०।
सणिच्चर-शनैश्चर-पुं० । ताराग्रहभेदे, स्था० ६ ठा० ३ उ० । सूत्र०। प्रश्न भ०। से किं तं सणहप्प(प्फ)या? सण. अणेगविहा परमत्ता,तं
| सणिच्छर-शनैश्चर-पुं० । " इत्सैन्धवशनैश्चरे" ॥८।१।१४६ ॥
अनेनात इस्वम् । सणिच्छरो। प्रा०। चतुर्थे महाग्रहविशेषे, जहा-सीहा बग्घा दीविया अच्छा मरच्छा परस्सरा सियाला
कल्प०१ अधि० ५ क्षण । चं० प्र० । स्था० । ज्योतिर्देवे, विडाला सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा| प्रक्षा०२ पद । सूत्र० । औ० । प्रश्न । जं०।। चिल्लगा। जे यावामे तहप्पगारा । से तं सणहप्प(प्फ)या ।ते सणिच्छरसंवच्छर-शनैश्चरसंवत्सर-पुं०। शनैश्वरनिष्पादितः समासो दुविहा परमत्ता, तं जहा-समुच्छिमा य,गब्भव- संवत्सरः शनैश्चरसंवत्सरः । संवत्सरभेदे, चं० प्र० । कंतिया य । तत्थ णजे ते संमुच्छिमा ते सव्वे ण- ता सणिच्छरसंवच्छरे णं अट्ठावीसतिविहे पएणत्ते, पुंसगा, तत्थ णं जे ते गम्भवकंतिया ते तिविहा पगण- तं जहा-अभियी सवणे. जाव उत्तरासाढा । जं वा सणित्ता, तं जहा-इत्थी पुरिसा नपुंसगा । (सू० ३४४) च्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं णक्खत्तमंडलं तथा सनखानि दीर्घनखपरिकलितानि पदानि वेषां ते
समाणेति । (सू० ५८४) सनखपदाः श्वादयः । प्राकृतत्वाच्च-सणहप्फया' इति
'ता सणिच्छरे' त्यादि तत्र शनैश्चरसंवत्सरोऽधाविंशतिसूत्रे निर्देशः, अधुना एतानेव एकखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह-से किं त'मित्यादि, सुगम नवरं ये
विधः प्राप्तः, तद्यथा-अभिजित्-अभिजिच्छनैश्चरसवकेचिज्जीवभेदाः प्रतीतास्ते लोकतो वेदितव्याः ते समा
त्सरः, श्रवणः-श्रवणशनैश्चरसंवत्सरः, एवं यावदुत्तरासो दुविहा पन्नत्ता ' इत्यादि सूत्रं प्राग्वद्भावनीयम् ,
षाढा-उत्तराषाढाशनैश्चरसंवत्सरः । तत्र यस्मिन् संवनवरमत्र जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि
स्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सो दश भवन्तीति वदितव्यम् , अत्रापि च संमूच्छिमानां गर्भ
ऽभिजिच्छनैश्चरसंवत्सरः, श्रवणेन सह यस्मिन् संवत्सरे व्युत्क्रान्तिकानां च प्रत्येकं यच्छरीरादिद्वारेषु चिन्तनं यच्च
शनैश्चरो योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः । एवं सस्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तज्जीवाभिगमटीकातो
र्वत्र भावनीयम् । 'जं वे' त्यादि, वाशब्दः प्रकारान्तरवाद्योत. वदितव्यम् । प्रज्ञा०१ पद ।
नाय तत्सर्व समस्तं नक्षत्रमण्डलं शनैश्चरी महाग्रहस्त्रिशता सणहमच्छ-सनखमत्स्य-पुं०। मत्स्यभेदे, जी०१ प्रति० ।। 'सवत्सरा समापयात, पतावान् कालविशेषनिशद्वर्षप्रमाणः
शनैश्चरसंवत्सरः । चं० प्र० १० पाहु. । स्था० । सू० प्रशा०।
प्र० । जं०। सणहा-सनखा-खी० । नखोपलक्षितायां पिण्डिकायाम् , यस्यां पिशिडकायां बध्यमानायामन्लीनखा प्रोष्ठस्याधो
सणिधण-सनिधन-त्रि० । सक्षये, प्रश्न १ आश्रद्वार। लगन्ति सा सनखेत्युच्यते । भ० १५ श०।
सणिद्ध-स्निग्ध-त्रि० ।" स्निग्ध वादितौ" ॥८॥१६॥ सणाण-सज्ञान-न०। ज्ञानेन सहितम् । सम्यग्दृष्टिसहितेषु, इति स्निग्धे संयुक्तस्य नात्पूर्वोऽत् । सिणिद्धं । सणिद्धं । स्था०.२ठा०४ उ०।
स्नेहवति, प्रा०२ पाद । सणातण-सनातन-त्रि० । शाश्वते, द्रव्यार्थतया नित्ये, सूत्र० सणिमित्त-सनिमित्त--त्रि० । सह निमित्तेन उपादानकार२ श्रु०६ अ०।
णेन सहकारिकारणेन वा धर्तत इति सनिमित्तम् । सकासणाह-मनाथ-त्रि०ासस्वामिके, ज्ञा०१ श्रु०८ अ० प्रा० म०। रणे, सूत्र०२ श्रु०१०। कर्म । सणाभि-सनाभि-त्रि० । बान्धवे, " बंधू सयणी सणाही य" सणिय-शनैस्-अव्य० । मन्दे, अशैव्ये च । “सणियं पाइना०१०१ गाथा ।
सणिय" श्राचा०२ श्रु० ३ चू०।। सणि-शनस-अव्य० । "शनैसो डिअम्" ॥ ८।२।१६८॥ सणियाण--सनिदान--त्रि० । सह निदानेन वर्त्तत इति इति स्वार्थ डिअं प्रत्ययः । अत्यगयाम् , प्रा०२पाद । । सनिदानः । भोगसारूपनिदानसहिते, सूत्र०१श्रु०१३ अन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org