________________
(२६८) सणकुमार अभिधानगजेन्द्रः।
सहाबंधण ऽपि वृत्तान्तः कथितः। चक्रिणा तु केयूरादिविभूषितं बाहुयुग- तीयकल्पवेवाधिपे, स च कल्पः क कथं तहेव आधिपलं पश्यता हारादिविभूषितमपि स्ववक्षःस्थलं विवर्णमुपलक्ष्य त्यं करोतीति 'ठाण' शब्दे चतुर्थभागे १७१२ पृष्ठे उक्तचिन्तितम् । अहो अनित्यता संसारस्य,असारताशरीरस्य, ए | म् । ) दाक्षिणात्यानां सनत्कुमारकल्पस्यन्द्र, स्था० २ ठा० तावन्मात्रेणापि कालेन मच्छरीरस्य यौवनतेजांसि नष्टानि । ३ उ० । विपा। अयुक्तोऽस्मिन् भये प्रतिबन्धः, शरीरमोहोऽशानं, रूपयौव
सणंकुमारे णं भंते ! देविंदे देवराया किं भवसिद्धिए नाभिमानो मूखत्यं, भोगासेवनमुन्मादः, परिग्रहो ग्रह इव ।
अभवसिद्धिए सम्मद्दिट्ठी मिच्छादिट्ठी परित्तसंसारिए - तत एतत्सर्व व्युत्सृज्य परलोकहितं संयम गृहामीति विचार्य चक्रिणा पुत्रः स्वराज्येऽभिषिक्तः स्वयं
णंतसंसारिए सुलभबोहिए दुल्लभबोहिए धाराहए विराहए संयमग्रहणाय उद्यतो जातः । तदानीं देवदेवीभ्यां भणितम्- चरिमे अचरिमे ?, गोयमा ! सणंकुमारे णं देविंदे देवरा"अणुहरि धीर! तुमे, चरियं निययस्स पुब्यपुरिसस्स ।
या भवसिद्धिए, णो अभवसिद्धिए ,एवं सम्मद्दिट्ठी परि-- भरहमहानरवणो,तिहुश्रणविक्खायकित्तिस्स ॥१॥"इत्यायुक्त्वा दयौ गतौ । चक्रयपि तदानीमेव सर्व परिग्रहं परि- त्तसंसारिए सुलभबोहिए आराहए चरिमे पसत्थं नेयध्वं । स्यज्य विरताचार्यसमीपे प्रव्रजितः। ततः स्त्रीरत्नप्रमुखा- से केणऽट्ठणं भंते !, गोयमा ! सणंकुमारे देविंद देवराया णि सर्वरत्नानि, शषाश्च रमण्यः, सर्वेऽपि नरेन्द्राः,सर्वसैन्य- बहूणं समणाणं बहूणं समणीणं बहणं सावयाणं बहूणं लोका नवनिधयश्च परामासान् यावत्तन्माग्नुलग्नाः । तेन
सावियाणं हियकामए सुहकामए पत्थकामए आणुकं-- संयमिना सिंहावलोकनन्यायन दृष्टयाऽपि न विलोकिताः । षष्ठभनन भिक्षानिमित्तं गोचरप्रविष्टस्य प्रथममेव अजात
पिए निस्सेयसिए हियसुहनिस्सेसकामए, से तेणगुणं कं तस्य गृहस्थन दत्तं, तद्भक्तम् । द्वितीयदिवस च षष्ठमव गोयमा ! सणंकुमारे णं भवसिद्धिए० जाव णो अचरिमे । कृतं पारणके प्रान्तनीरसाहारकरणात्तस्यैते गंगा प्रादुर्भूताः। सणंकुमारस्स णं भंते ! देविंदस्स देवरलो केवइयं कालं कराडूः १ ज्वरः२ कासश्वासः ४ स्वरभङ्गः ५ अक्षिदुःखम् ।
ठिई परमत्ता ?, गोयमा ! सत्त सागरोवमाई ठिई प-- ६ उदरव्यथा ७ एताः सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिता उग्रतपः कुर्वतस्तस्य आमषधी १ खेलौषधी
मत्ता । सणं भंते ! तो दवलोगाओ आउक्खएणं० जाव २ विप्पौषधी ३ जल्लोपधी ४ सौषधी ५ प्रभृतयो लब्धयः। कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सि-- सम्पन्नाः, तथाप्यसी स्वशरीरप्रतीकारं न करोति । पुनः निभट्रिति जाव अंतं करोहिरा (स.१४१+ शक्रेणकदा एवं प्रशंसितः, अहो पश्यन्तु देवाः सनत्कुमारस्य धीरत्वं, व्याधिकर्थितोऽप्ययं न स्वय पुःप्रतीकार
'भाराहए' त्ति-ज्ञानादीनामाराधयिता 'चरमे ' तिकारयति । एतदिन्द्रवचनमश्रद्दधानौ ताव देवी वैद्यरूंपण
चरम एव भवो यस्य प्राप्तस्तिष्ठति, देवभवो वा चरमो
यस्य स,चरमभवो वा भविष्यति यस्य स चरमः, 'हियतस्य मुनेः समायातौ,णितवन्तौ च । भगनन् ? तव वपुष्या
कामपत्ति-हितं सुखनिबन्धनं वस्तु 'सुहकामए 'त्तिघांप्रतीकारं कुर्वः। सनत्कुमारस्तदानीं तूष्णीक एव स्थितः ।
सुख-शर्म' पत्थकामप' त्ति-पथ्य-दुःखत्राणम् , कस्मादपुनस्ताभ्यां भणितम्-तथैव मुनि नभाक् जातः। पुनः पुन
वमित्यत श्राह-'श्राणुकंपिए' त्ति-कृपावान् , अत एवाहस्तथैव तौ भणतः; तदा मुनिना भणितम्-भवन्ती किं
'निस्सयसिए' त्ति-निःश्रेयसं--मोक्षस्तत्र नियुक्त व नै:शरीरध्याधिस्फट को, किंवा-कर्मव्याधिस्फेट को ? ताभ्यां
श्रेयसिकः 'हियसुहनिस्सेसकामप' त्ति-हितं यत्सुखमभणितमावां शरीरव्याधिस्फेटको । तदानीं सनत्कुमारमुनि
दुःखानुबन्धमित्यर्थः, तन्निःशेषाणां सर्वेषां कामयंत वाना स्वमुखथू कृतेन घर्षिता स्वाङ्गुली कनकवर्णा दर्शिता;
ञ्छति यः स तथा । भ० ३ श०१ उ०। ( यद्यपि सनत्कुभणितञ्च-अहं स्वयमेव शरीरव्याधि स्फेटयामि, यदि म
मारे स्त्रीणामुत्पत्तिर्नास्ति तथापि याः सौधर्मोत्पन्नाः सहनशक्लिन स्यात्तदेति । युवां यदि संसारव्याधिस्फेटनस
समयाधिकपल्यापमादिदशपल्योपमान्तस्थितयोऽपरिगृहीत. मी तदा तं स्फेटयतम्, तो दवा विस्मितमनस्कौ प्रकटि
देव्यस्ताः सनत्कुमारदेवानां भांगाय संपद्यन्ते इति 'पतस्वरूपी एवमूचतुः-भगवन् ! त्वमेव संसारव्याधिस्फेट
रियारणा' गब्द पञ्चमभागे ६३२ पृष्ठे गतम् ।) नसमर्थोऽसि, श्रावाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहाग
सणंकुमारमाहिंदकप्प-सनत्कुमारमाहेन्द्रकल्प-पुंस्वनामस्य त्वं परीक्षितो यादृशः शक्रेण वर्णितस्तादृश एवं त्वम
ख्याते कल्पे, स्था०४ ठा०४ उ० । ( अस्मिन् कल्पे कतिसीत्युक्त्वा प्रणम्य च स्वस्थानं गतौ । भगवान् सनत्कुमार
विधानि विमानानीति' विमाण' शब्दे षष्ठे भाग १-११ स्तु कुमारत्वे पञ्चाशद्वर्षसहस्राणि चक्रवर्तित्वे वर्षलक्षं
पृष्ठ गतम्।) श्रामण्य च वर्षल क्षमेकं परिपाल्य संमेतशैलशिखरं गतः।
सणंदिघोस-सनन्दिघोष-त्रि०ा सह नन्दिधो पो द्वादशतृयनितत्र शिलातले बालोचनाविधानपूर्वमासिकन भक्तन का
नादो यस्य सः । नन्दिघोषतुल्ये , जी०३ प्रति० ४ अधिक। लं कृत्वा सनकुमारकल्पे देवत्वेनोत्पन्नः, ततश्च्युतो महाविदेह वासे सेत्स्यति । इति सनत्कुमारदृष्टान्तः । ३७ ।
सणकप्पास-शणकास--पुं० । शणत्वचि, ' सणी वणस्सउत्त०१८ श्र० । ध० र०। स्था० । प्रव० । सनरकमार- तिजातो तस्स वा गोकव्वणिजो कप्पासो भराणति । निक प्रधानविमानकल्पः सनत्कुमारः । अनु० । तृतीय दवलो- चू०२ उ० । के , अनु । स्था। प्रज्ञा० । प्रव०। औ०। सः । ( तृ- मणबंधण-शणबन्धन-न० । शणपुष्पवृन्ते , औ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org