________________
सणं कुमार अभिधानराजेन्द्रः।
सणं कुमार कत्वमूलं द्वादशविधं श्रावकधर्म पालयन् जिनेन्द्रपूजारतः
सनत्कुमारोऽपि प्रवर्द्धमानकोशबलसारो राज्यमनुपालयकालं गमयति । इतश्च स नागदत्तः प्रियाविरहदुःखितो ति । उत्पन्नानि चतुर्दश रत्नानि नवनिधयश्च । कृता च तेषां भ्रान्तचित्तः आर्तध्यानपरिक्षिप्तशरीरो भूत्वा बहुतिर्य- पूजा । तदनन्तरं चक्ररत्नदर्शितमार्गो मागधवरदामप्रभासज्योनिषु भ्राम्या ततः सिंहपुरे नगरेऽग्निशर्मनामा द्विजो सिन्धुखण्डमपातादिक्रमेण भरतक्षेत्र साधितवान् । सनत्कुजातः । कालेन त्रिदण्डिवतं गृहीत्वा द्विमासक्षपणरतो मारः । हस्तिनागपुरे चक्रवर्तिपदवीं पलायन् यथेष्टं सुखानि रत्नपुरमागतः । तत्र हरिवाहनो नाम राजा तापसभक्त- भुते, शक्रेणावधिज्ञानप्रयोगात्तं पूर्वभवे स्वपदाधिरूढं ज्ञात्वा स्तेन तपस्वी आगतः श्रुतः । पारणकदिने राशा निमन्त्रितः महता हर्षेण वैश्रमणोऽनुज्ञप्तः । सनत्कुमारस्य राज्याभिस गृहमागतः । अत्रान्तर सजिनधर्मा नामा श्रावकस्तत्रा- पकं कुरु । इमं च हारं वनमाला छत्रं मुकुटं चामरयुगलं मतः। तं दृष्टा पूर्वभवजातवैरानुभावेन रोषारुणलोचनेन कुण्डलयुग दृष्ययुग सिंहासनञ्च पादपीठञ्च प्राभृतं कुरु । मुनिना एवमुक्तं राज्ञः , यदा त्वं मां भोजयसि तदाऽस्य शक्रेण तव वृत्तान्तः पृष्टोऽस्तीति घूयाः । वैश्रमणोऽपि श्रेष्ठिनः पृष्टी स्थालं विन्यस्य मां भोजय ? अन्यथा नाहं शक्रदत्तं गृहीत्वा गजपुरनगरे समागत्य तत् प्राभृतं चक्रिणः भोये । राज्ञोक्लमसौ श्रेष्ठी महान् वर्तते, ततोऽपरस्य पुरो मुक्तवान् , शक्रवचनं चोक्नवानिति । पुनः शक्रेण तिपुरुषस्य पृथौ त्वं भोजनं कुरु । स प्राह-एतस्य पृष्टा- लोत्तमारम्भे देवाङ्गने तत्र तदभिषेककरणाय प्रेषिते । चवव भोजनं करिष्ये । नापरस्येति राशा तापसानु- क्रिणोऽनुशा गृहीत्वा विकुर्वितयोजनप्रमाणमणिपाठोपरिररागण तत् प्रतिपन्नम् , राज्ञो वचनात् श्रेष्ठिना पृष्टी चितमणिमण्डपान्तःस्थापिते मणिसिंहासने कुमारं निवेश्य स्थालमारोपितम् । तापसेन तत्पृष्टौ दाहपूर्वकभोजनं कृतम् । कमककलशाहतक्षीरोदजलधाराभिर्धबलगीतानि गायन्तीश्रेष्ठिना पूर्वभवदुष्कर्मफलं ममोपस्थितमिति मन्यमा- देवीदेवाश्चाभ्यषिश्चन् । रम्भातिलोत्तमादेव्यौ तदानीं नृत्य नेन तत्सम्यक् सोढमिति स्थालीदाहेन तत्पृष्टौ क्षतं कुरुतः, महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वजातम् ततः स तापसस्तथा भुक्त्वा स्वस्थाने गतः, श्रेष्ठयपि लोकं जग्मुः, चक्रयपि भोगान् भुञ्जन् कालं गमयति । अस्वगृहे गत्वा स्वकुटुम्बवर्ग प्रतिबोध्य जैनदीक्षां जग्राह । भ्यदा सुधर्मसभायां सौधर्मेन्द्रः सिंहासन अनेकदेवदेवीततो नगरान्निर्गता गिरिशिखरे गत्वा अनशनमश्चचार । सेवितः स्थितोऽस्ति । अत्रान्तरे एक ईशानकल्पदेवः सौधपूर्वदिगभिमुखं मासाद्धे यावत्कायोत्सर्गेण स्थितः, एवं मेंन्द्रपार्वे आगतः । तस्य देहप्रभया सभास्थितः देवदेहशवास्वपि दिनु । ततः पृष्टिक्षते काकशिवादिभिर्भक्षितः प्रभाभरः सर्वतो नष्टः । श्रादित्योदय चन्द्रग्रहादय इव निष्प्रसम्यग् तत्पीडा सहमानो मृत्वा सौधर्मे कल्पे इन्द्रो जातः। भाः सर्वे सुरा जाताः । तस्मिन् पुनः स्वस्थाने गते देवैः स तापसोऽपि तस्यैव वाहनम् एरावणो जातः । ततश्च्यु- सौधम्र्मेन्द्रः पृष्टः । स्वामिन् ! केन कारणेन अस्य देवस्येहशी तोऽथ स एरावणो नरतियक्षु भ्रान्त्वाऽसिताक्षो जातः । श- प्रभा जाताऽस्ति । शक्रः प्राह-अनेन पूर्वभव आचाम्लवर्द्धकोऽपि ततश्च्युत्त्वा हस्तिनागपुरे सनत्कुमारः चक्री जातः। मानतपः साण्डं कृतम् तत्प्रभावादस्य देहे प्रभा ईदशी जाएवमसिताक्षयक्षस्य भवता सह वैरकारणमिति मुनिनाक्ने ताऽस्ति । देवैः पुनरिन्द्रः पृष्टः, अन्योऽपि कश्चिदीडशो दीप्तिमया तवान्तरवासनिमित्तं भानुवेग विसर्जयित्वा प्रिय- मानस्ति न बा?, इन्द्रेण भणितं यथा हस्तिनागपुरे कुरुवंसङ्गमपुरीनियशपूर्व तव भानुवेगेन कन्याः परिणायिताः। मु- शऽस्ति सनत्कुमारनामा चक्री, तस्य रूपं सर्वदेवेभ्योको मयैव कारणन त्वं तद्वने । एवं करिष्याम इति ऽप्यधिकमस्ति । इदं शक्रवचोऽश्रद्दधानी, विजयवैजयन्ती विचार्य तदा विद्याधरास्तत्कृतवन्तः । ततो विज्ञपयामि देवौ ब्राह्मणरूपी भागती, प्रतीहारेण मुक्तद्वारौ गृहान्तः प्रदेव ! मन्यस्व मे कन्याशतपाणिग्रहणम् ,ता अपि तत्र भवन्मु- विष्टौ,राजसमीपं गतौ । दृष्टश्च तैलाभ्यहं कुर्वन् राजा अतीख कमल पश्यन्ति । एवं भवत्विति कुमारेणोक्ने स चन्द्रवेगः व विस्मिती देवौ शक्रवर्णितरूपाधिकरूपं तौ पश्यन्ती कारण समं स्वनगरे गतः।तत्र कुमारेण कन्याशतं परिणी
राशा पृष्ठौ । किमर्थ भवन्तौ अत्रायातौ। तौ भणतः देव ! तम् । पुनरत्रागतश्च दशोतरण कन्याशतेन सह भोगान् भु- भवद्रपं त्रिभुवन वर्यते तदर्शनार्थ कौतुकेन श्रावामत्राक्ने कुमार अद्य पुनरेवमुक्नः कुमारण यथाद्य गन्तव्यं यत्रा
यातौं । तताऽतिरूपगर्वितन राशा तो उक्लो भो भो विप्रौ स्माभिर्यक्षो जितः। साम्प्रतमत्रायातस्य कुमारस्य पुरः प्रेक्षणं
युवां किं मद्रपं दृष्एं स्तोककालं प्रतीक्षेथा यावदहमास्थाकुर्वन्तीनामस्माकं कुमारपत्नीनां भवदर्शनं जातमिति ।
नसभामुपविशामि एवमस्त्विति प्रोच्य निर्गतौ द्विजी। चअत्रान्तरे रतिगृहशय्यात उत्थितः कुमारः महेन्द्रसिंहेन स- क्रयपि शीघ्र मजनं कृत्वा सर्वाङ्गोपाङ्गशृङ्गारं दधत् समें विद्याधरपरिवृता वैताड्यं गतः । अवसरं लब्ध्वा महे- भायां सिंहासने उपविष्टः । अकारितौ द्विजो ताभ्यां तदा न्द्रसिंहेन विज्ञप्तम् । कुमार ! तव जननीजनको त्वद्विरहातौ चक्रिरूपं दृष्ट्वा विषमाभ्यां भणितम्-अहो मनुष्याणां रूपदुःखन कालं गमयतः, ततस्तद्दर्शनप्रसादः क्रियताम् इति । लावण्ययौवनानि क्षणदृष्टनष्टानि । तयोजियोरेतद्वचः श्रुमहेन्द्रसिंहवचनानन्तरमेव महता गगनस्थितविद्याधरवि- त्या चक्रिणा भणितम् , भो किमेवं भवन्तौ विषलौ मम शरीमानहयगजादिवाहनारूढविद्याधरवृन्दसमन हस्तिनागपुरे रं निन्दतः । ताभ्यां भणितम्-महाराज ! देवानां रूपयौवनतेसंप्राप्तः कुमारः,पानन्दिताश्च जननीजनकनागरजनाः । ततो जांसि प्रथमवयस प्रारभ्य षण्मासशेषायःसमयं यावदवस्थिमहत्या विभूत्याऽश्वसनराजेन सनत्कुमारः स्वराज्येऽभि- | तानि भवन्ति,यावजीवं न हीयन्ति । भवतां शरीरे तु आश्चर्य पितः । महन्द्रसिंहश्च सेनापतिः कृतः । जननी जनकाभ्यां दृश्यतेायत्तद्रपलावण्यादिकं सांप्रतमेव दृएं नष्टम्। राज्ञा भणिस्थविराणामन्तिक प्रवज्यां गृहीत्वा स्वकार्यमनुष्ठितम्।। तम्-कथमेयं भवद्भ्यां झातम्ताभ्यां शक्रप्रशंसादिकः सर्वो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org