SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सर्णकुमार यति स एतासां ती भविष्यति । ततस्यमेताः परिसथेति नृपतोक्ने कुमारेण संयति प्रतिपन्नम् राशा महामदः पूर्वकं विवाहः कृतः । कङ्कणं कुमारकरे बद्धम् सुतश्च ताभिः खाई रतिभवन कुमार निद्राविगम चात्मानं भूमौ पश्यति । किमेतदिति चिन्तित करवर्ड क च न पश्यति । ततः खिन्नमनाः कुमारस्ततो गन्तुं प्रवृत्तः । अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तम्भप्रतिष्ठितं दिव्यभवनं दृष्टुं कुमारेण । चिन्तितम् - इदमपीन्द्रमायाजालप्राय भविष्यतीति । तदासन्ने यावद्गन्तुं प्रवृत्तः कुमारस्तावत् तद्भवनान्तः करुणस्वरेण रुदन्त्या एकस्या नार्याः शब्द श्रुतवान्। विस्तारः समभूमिमारूढः । रुदन्त्या तत्र एकया कन्यया भणितम् - कुरुजनपदनभस्तलमृगाङ्क ! स नकुमार ! भयान्तरेऽपि मम भर्ता भूषा इति वारं वारं भणन्ती पुनर्गाढं रोदितुं प्रवृत्ता । ततो रुदन्त्यैव तयाssसनं दत्तम् । तत्रोपविश्य कुमारस्तां पृष्टवान् सनत्कुमारेण स ह तव कः सम्बन्धः १, येन त्वं तमेवं स्मारयसि । सा प्राह-- मम स मनोरथमात्रेण भर्त्ता । कथमिति कुमारेणो 3 साहब हि साकेतपुरस्यामिसुरचनामनरेन्द्रभार्यायाः चन्द्रयशःपुत्री अस्मि । श्रन्यदाऽहं यौवनं प्राप्ता । पत्रात राजकुमार चित्रपटरूपनीय द शितानि एकमपि चित्रपटरूपं मम न रोचते । एकदा सनकुमारचित्रपटरूम मे दर्शितम् तदत्यन्तं मेरुरु वे मांहिता चाहे तपमेव ध्यायन्ती स्पदे तिष्ठामि। तावदहमेकन विद्यार्थाना अमानीता स्वयं विकुर्वतेऽस्मिनाया मां यास कचित् गताऽस्ति । यावत्सा कन्या एवं वदन्त्यस्ति तावत् अशनिवेगसुतबज्रवेगेण विद्याधरेण तत्रागत्य सनत्कुमार उत्क्षिप्तो गगनमण्डले । सा च कन्या हा हा रवं कुर्वाणा मू पराधीना निपतिता पृथिवीपीठे । तावदाकाशमागादागत्य सनत्कुमारेण स विद्या प्रहारेण व्यापादितः । सनत्कुमारेण तस्य वृत्तान्तः कथितः परिणीता च सा सुनन्दाभिधाना कन्या । साऽस्य स्त्रीरत्नं भवि व्यति । स्तोकवेलायां तत्र वज्रवेगविद्याधरभगिनी सन्ध्यावली समागता भ्रातरं व्यापादितं दृष्ट्रा कोपमुपागता। पुनरपीदं नैमित्तिकं वचः स्मृतिपथमागतम् - यथा तव भ्रातृवधकस्तव भर्त्ता भविष्यतीति मत्वा कुमारस्यैवंविशति यकार-अहमिह विवाहार्थमायाताऽस्मीतिनकुमार साय परिणीता अशन्तरे सनकुमारसमीप ही विद्याभ्यां ( २६६ ). अभिधानराजेन्द्रः । पूर्व कुमारस्यं भणितम्-देव! अशाव द्यायल सातपुत्रमवृत्तान्तवया समेोदमायाति । ततश्चन्द्रमा गाभ्यामाया हरियन्द्रसेनाभिधानी निजपुत्री प्रषितों रहास संनाहश्च प्रेषितः । श्रावामस्मस्थिरी भवार्थः तदनन्तरं ततः समागती चन्द्रवेगभानुवेगौ सनत्कुमारस्य साहाय्याय सन्ध्याचल्या प्रतिविद्या वृत्ता । चन्द्रमासहित सनकुमा संग्रामाभिमुखं चलितः तावताऽशनिवेगः सेनावृतः समायातः तेन समं प्रथमं चन्द्रग विरका युवा ततः स्वयस्थितः Jain Education International 3 सकुमार सनत्कुमारः तेन अनि समं पोरं युद्धमा प्रथमं महोरगास्त्रं कुमारस्याभिमुखं मुक्कम्, तच्च कुमारेण मुष्टिनैव निहतम् । पुनस्तेन श्राग्नेयमस्त्रं मुक्तं, तत् कुमारेण वरुणास्त्रेनितम्। पुनस्ते पापमुक्तं कुमार लाखे प्रतिहतम् । ततो गृहीतधनुर्बाणान् मुञ्चन् कुमारस्तं निजमिव चकार । पुनर्गृहीतकरवालः स सनत्कुमारेण छिदक्षितता द्वितीयकरण बाहुयुद्धमिच्छतस्तस्वाभिमुखमायातस्य कुमारेण चक्रे शिरम् तदानीम् अशनिवेमविद्याधरलक्ष्मीरनेकपियाधरैः सहिता सनत्कुमा रेण संक्रान्ता । ततोऽशनिवेगचन्द्रवेगादिविद्याधरपरिवृतः सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः । दृष्टस्तत्र हर्षिताभ्यां सुनन्दा सन्ध्यावलीभ्याम् । उक्ताभ्याम् आर्यपुत्र ! स्वागतम् । अत्र च समस्त विद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः । सुखेनात्र विचाधरराजसेवितः सनत्कुमारस्तिति । श्रन्यदा चन्द्रवेगेन विज्ञप्तः सनत्कुमारः, यथा - देव ! मम पूर्वमचिमानिनेवमादि एम्-यथेदं तव कन्याशतं भानुवेगस्य चाटुकन्याः यः परिष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थी भविष्यति स इतो मासमध्ये मानसरोवरे समेष्यति । तत्र व्यसनापतितं सरसि स्नानम् असिताक्षो यक्षः पूर्वभववैरी द्रक्ष्यति । स पूर्वभवचैरी कथमिति सनत्कुमारेण पृष्ठे चन्द्रवेगो मुनिमुखश्रुतं तत्पूर्वभधनुतान्तं प्राह-अस्तिकाञ्चनपुरं नाम नगरम्। तत्रविक्रमयशोनामा राजा । तस्य पञ्चशतान्यन्तःपुर्यो वर्त्तन्ते । तत्र नागदत्तः सार्थवाहोऽस्ति तस्य रूपलासीभाग्यवचनगुणैः सुरसुन्दरीोऽधिका विष्णुश्री नाम भार्याऽस्ति सायदा विक्रमयशोराजेन दृष्टा मदनातुरेण तेन स्वान्तःपुरे दिशा ततो नागदत्तस्तथिन्तथा उम्मीभूत एवं विलप ति । हा चन्द्रानने ! क्व गता, दर्शनं मे देहीति विलपन् कालं नयति । विक्रमयशेोराजस्तु मुखकराजकार्यों गणितजनापवादस्तया विष्णुश्रिया सह अत्यन्तरति प्रसक्तः कालं नयति । पञ्चशतान्तःपुरीनामाद्धात अम्पदा ताभिः कार्मणादियोगेन विष्णुश्रीपादिता । ततो राजा तस्था मात्य शोकाजल नयनो मागद योग्यतीभूतां विष्णुश्री कलेवरं वह्निसात्कर्तुं न ददाति । ततो मन्त्रि भिर्नृपः कथमपि वञ्चयित्वा अरण्ये तत् कलेवरं त्यक्तम् । राजा च तत् कलेवरमपश्यन् परितापानीजनः स्थितः । मस्त्रिभिर्विचारितम् पर तरकलेवरदर्शनमस्तरे मरिष्यतीति नीत्या राक्षस्तत्कलेवरं दशितम् । राज्ञा तदानीं तत्कलेवरं गलत्पूतिनिवह नियत्कृमिजालं वायसकर्षित नयनयुगलं चण्डखगतुण्डख - तंदुर एवमात्मानं निन्दितुमार धम् । रे जीव ! यस्य कृते त्वया कुलशीलजातियशोलजाः परित्यक्ताः तस्यदृशी अवस्था जाता । ततो वैराग्यमार्ग प्राप्ती राजा राज्यं राष्ट्रं पुरं स्वजनवरी च परिहव सुव्रताचार्यसमीपे निष्कान्तः । तव धनुषामादिततश्चतुर्थषष्ठाष्टमादिविचिषतपः कर्मभिरात्मानं भावयन् प्रान्त संलेखनां - रवा सनत्कुमारदेवलोके गतः। ततश्च्युतोरखपुरसुतो जिनधर्मो जातः । स च जिनवचनभावितमनाः सम्य For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy