SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सण अभिधानराजेन्द्रः। सणं कुमार उत्त। स्था० । तसुष्ये, न । शा०१ श्रु०१ अ०। सण- मारवृत्तान्तं स्वविद्याबलेन कथयितुं प्रवृत्ता । तदानी जातिभेदे, अनु। कुमारो भयदाविषु पश्यत्सु तुरामेणापहतो महासणंकुमार-सनत्कुमार-पुं० । चतुर्थचक्रवर्तिनि, स० । प्रव०।। टव्यां प्रविष्टः । द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याहसमयो जातः । धापिपासाकुलितेन श्रान्तेनातिनाव। श्वेन निष्कासिता जिहा। कुमारस्तत उत्तीर्णः । सोऽ सखंकुमारो मणुस्सिदो, चक्कवट्टी महड्डिए । श्वस्तदानीमेव मृतः । कुमारस्ततः पादाभ्यामेव चलिपुत्तं रजे ठवेऊणं, सोऽवि राया तवं चरे ॥ ३७॥ । तः । तृषाकान्तश्च सर्वत्र जल गवेषयनपि न प्राप । ततो. अत्र सनत्कुमाररान्तः-अस्त्यत्र भरतक्षेत्रे कुरुजाङ्गल-1 दीर्घावधमेण सुकुमारत्वेन चात्यन्तमाकुलीभूतो दूजनपदे हस्तिनागपुरं नाम नगरम् । तत्राश्वसनो नाम रदेशस्थितं सप्तच्छदं वृक्ष पश्यन् तदभिमुखं धावन् कियत् कालानन्तरं तत्र प्राप्तः । बायायामुपविषः पराजा, तस्य भार्या सहदेवीनाम्नी । तयोः पुत्रश्चतुर्दश तितश्च लोचने भ्रामयित्वा कुमारः । अत्रावसरे कुमारस्वमसूचितश्चतुर्थश्चक्रवर्ती सनत्कुमारो नाम । तस्य सरि पुण्यानुभावेन वनवासिना यक्षेण जलमानीतम् । शिशिरशीकालिन्दीतनयेन महेन्द्रसिंहेन परममित्रेण समं कलाचार्य तलजलेन सर्वा सिक्तः,आश्वासितश्च । लब्धचेतनेन च कुसमीपे सर्वकलाभ्यासो जातः । सनत्कुमारो यौवनमनुप्रा. मारेण जलं पीतम्।पृष्टञ्च कस्त्वं ? कुतो वाऽऽनीतं जलमिदप्तः । अन्यदा बसन्तमासेऽनेकराजपुत्रनगरलोकसहितः | म्?,तेन भणितम्-अहं यक्षोऽत्र निवासी|सलिलं चेदं मानससनत्कुमारः क्रीडार्थमुद्याने गतः, तत्राश्यक्रीडां कर्तुं सर्वे रोवरादानीतम् । कुमारेणोक्तम्-यदि मां तदर्शयसि तदा तकुमाराः अश्वारूढाः स्वस्वमश्वं खेलयन्ति । सनत्कुमारोऽपि मानसरोवरे प्रक्षालयामि तथा च महपुस्तत्तापमुपनयति । जलधिकझोलाभिधानं तुरङ्गमारूढः, समकालं सर्वैः कुमारैमुक्तस्ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता तच्छुत्या यक्षेण करतलसंपुटे गृहीत्वा नीतो मानसरोवरम् । यथा अपरकुमाराश्वाः प्राक पतिताः, कुमाराश्व तत्र व्यसनापतितोऽयमिति कृत्वा ऋद्धन वैतात्यवासिना श्रस्तु अदृश्यीभूतः । ज्ञातवृत्तान्तो राजा सपरिकरस्त सितयक्षेण समं कुमारस्य युद्धं जातम् ।तथाहि-यक्षेण प्रथम स्पृष्ठौ चलितः । अस्मिन्नवसरे प्रचण्डबायुर्वातुं लग्नः, तेन मोटिततरुः प्रचण्डः पवनो मुक्तः । तेन नभस्तले बहुलधूतुरङ्गपदमार्गों भग्नः । महेन्द्रसिंहो राजाज्ञां मार्गयित्वा ल्याऽन्धकारितम् । ततो विमुक्काऽहाऽट्टहासा ज्वलनज्वालाउन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महा पिङ्गलकेशाः पिशाचा मुक्ताः। कुमारस्तर्मनाक न भीतिं गतः। टवी, तत्र भ्रमतस्तस्य वर्षमकमतिकान्तम् , एकस्मिन् ततो नयनज्यालास्फुलिकं वर्षद्भिर्नागपाशः कुमारी यक्षण दिवसे गतः स्तोकं भूमिभागं तावत् , यावदेकं मह बद्धः । जीर्णरज्जुबन्धनानीव तान् त्रोटयति स्म कुमारः । त्सरोवरं एवान् । तत्र कमलपरिमलमानातवान् । श्रुतवां ततः करास्फालनपूर्व मुष्टिमुद्यम्य यक्षः समायातः । तावश्च मधुरगीतवेणुरबम् । यावन्महेन्द्रसिंहोऽग्ने गच्छति ता ता मुष्टिप्रहारेण कुमारस्तं खण्डीकृतवान् । पुनर्यक्षः स्वयत्तरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान् । विस्मि स्थीभूय गुरुमत्सरेण कुमारं घनप्रहारेण हतवान् । तत्प्रतमना महेन्द्रसिंहश्चिन्तयति-किं मया एष विभ्रमो दृश्य हारातः कुमारश्छिन्नमूलद्रम इव भूमौ निपतितः। ततो यक्षते । किं वा सत्य एवायं सनत्कुमारः ?, यावदेवं चिन्त- ण दूरमुत्क्षिप्य गिरिवरः कुमारस्योपरि क्षिप्तः, तेन रढपीडि. यन् महेन्द्रसिंहस्तिष्ठति तावत्पठितमिदं वन्दिना--" जय तामोऽसौ निश्चेतना जाताअथ कियत्कालानन्तरं लब्धसंज्ञः श्राससेण! नहयल-मयक! कुरुभुवणलग्गणे खंभ! जय ति कुमारस्तेन समं बाहुयुद्धं चकार । कुमारेण करमुगराहतो हुयणनाह! सणं-कुमार! जय लद्धमाहप्प !॥२॥" ततो महे। यक्षः प्रचण्डवाताहचूत इव तथा भूमौ निपतितः यथा न्द्रसिंहः सनत्कुमारोऽयमिति निश्चितवान् । अथ प्रकामं | मृत इव रश्यते । परं देवत्वात्स न मृतः। श्रारार्टि कर्वाणः स प्रमुदितमनाः सनत्कुमारेण दादागच्छन् इष्टः सनत्कु यक्षस्तथा नष्टो यथा पुनर्न दृष्टः । कौतुकान्नभस्यागतविद्यामागेऽप्युन्थायाभिमुखमाययौ । महेन्द्रसिंहः सनत्कुमार- धरैः पुष्पवृष्टिमुक्का । उक्नं च-जितो यक्षः कुमारेणेति । ततो पादयोः पतितः । सनत्कुमारेण समुत्थापितो गाढमालिङ्गि- मानससरसि यथेष्टं स्नात्वा उत्तीर्णः कुमारो यावत् स्तोक तश्च । द्वावपि प्रमुदितमनस्कौ विद्याधरदत्तासने उपविष्टौ । भूमिभागं गतः तावत्तत्र वनमध्यगता अष्टौ विद्याधरपुविद्याधरलोकश्च तयोः पावें उपविष्टः । अथानन्दजलपूरि- श्रीदृष्टवान् । ताभिरप्यसौ स्निग्धदृष्ट्या विलोकितः । कुतनयनेन सनत्कुमारेण भणितम्-मित्र ! कथमेकाक्येव मारेण चिन्तितम्-एताः कुतः समायाताः सन्ति,पृच्छाम्या. स्वमस्यामटव्यामागतः । कथं चात्र स्थितोऽहं त्वया शातः। सां स्वरूपमिति पृष्ठं कुमारेण । तासां समीपे गत्वा मधुरकिञ्च-करोति मद्विरहे मम पिता माता च । कथितः स! वाण्या कुतो भवत्य आगताः?, किमर्थमेतत् शून्यभरण्यवृत्तान्तो महेन्द्रसिंहेन । ततो महेन्द्रसिंहो वरविलासिनीभि- मलंकृतम् । ताभिर्भणितम्-महाभाग! इतो नातिदृरे प्रियसमज्जितः स्नापितश्च भोजन द्वाभ्यां सममेव कृतम् । भोज- अमाभिधाना अस्माकं पुरी अस्ति । स्वमपि तत्रैवागच्छति नावसान च महेन्द्रसिंहन-सनत्कुमारः पृष्टः--कुमार ! भणितः । किङ्करीदर्शितमार्गस्तासां नगरी प्राप्तः । कञ्चुकितदा षं तुरङ्गमेणापहतःक गतः ?, क स्थितश्च', कुत ए. पुरुषैः राजभवनं नीतः । दृष्टश्च तन्नगरस्वामिना भानुवे ताशी ऋद्धिस्त्वया प्राप्ता?, सनत्कुमारेण चिन्तितं-न गराजेन अभ्युत्थानादिना सत्कृतश्च । उक्नं राबा-महाभाग! युक्त निजचरित्रकथनं निजमुखेनेति संक्षिप्ता स्वयं परि- त्वमेतासां ममायुकन्यानां वरो भव । पूर्व हि अत्रायातेन पीता खेचरेन्द्र पुत्री विपुलमतीनाम्नी स्वप्रिया सनत्कु- अर्चिमालिनाम्ना मुनिना एवमादिष्टम् योऽसिताक्षं यदं जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy