________________
(३०५) सराणा अभिधानराजेन्द्रः।
संमाणपसंसा णरइया समी वि असमी वि नोसमी नोअसली वि। वक्तव्याः, संशिनोऽपि असंज्ञिनोऽपि नोसंज्ञि-नाअसंशिएवं असुरकुमारा जाब थणियकुमारा । पुढविकाइयाणं |
नोऽपि वक्तव्या इति भावः । तत्र ये गर्भव्युत्क्रान्तास्ते
सर्शिनः सम्मूच्छिमा असशिनः केवलिनी नोसंशि-नोपुच्छा, गोयमा ! नो समी असामी, नो नोसमी नो
असंशिनः, पंचिंदियतिरिक्खजोणियवाणमंतरा जहानेरइया' समी,एवं बेइंदियतेइंदियचउरिंदिया वि मणुस्सा जहा जीवा इति-पञ्चन्द्रियतिर्यग्योनिका व्यन्तराश्च यथा नैरयिका उपंचिंदियतिरिक्खजोणिया वाणमतरा य जहा णेरइया जो- कास्तथा वक्तव्याः, सशिनोऽपि असंझिनोऽपि नासंशि-नोअइसियवेमाणिया समी नोअसामी, नो नोसन्नी नो असमी
संशिनो वक्तव्या इति भावः । तत्र पञ्चन्द्रियतिर्यग्यानिकाः सिद्धाणं पुच्छा गोयमा ! नो समी नो असली नोसामी
संमूञ्छिमा असंज्ञिनः गर्भव्युत्क्रान्ताः संशिनः , व्य
न्तरा असंशिभ्य उत्पन्नाः असंज्ञिनः, संशिभ्य उत्पन्नाः • नोअसली । “णेरइयतिरियमणुया, य वणयरगसुराइ सशिनः । उभयेऽपि चारित्रप्रतिपत्तरभावावात् नो संक्षि
सप्लीऽसमी य । विगलिदिया असली, जोइसवेमाणिया नोअसंझिनः । ज्योतिष्कवैमानिका संशिन एव नोअसरणी ॥१॥" (सू० ३१५४)
संझिनः संशिभ्य उत्पादाभावानो नासंझि-नोश्रसंज्ञिनश्चा
रित्रप्रतिपत्तरभावात् , सिद्धास्तु प्रागुक्तयुक्तितो नो संक्षिनो 'जीवा णं भंते ! किं सराणी' इत्यादि, संज्ञानं संज्ञा-'उपस- नाप्यसशिनः, किंतु-नोसंशि-नोश्रसंशिनः। अत्रैव सुखप्रतिर्गादातः' ॥५३।११०॥ इत्यामत्ययः, भूतभवद्भाविभावस्वभा
पत्तये संग्रहणिगाथामाह-नेरइए' इत्यादि, नैयिकाः 'तिवपर्यालोचन सा विद्यते यात संज्ञिनः, विशिष्टस्मरणादि- रिय' त्ति-तियपञ्चन्द्रियाः मनुष्या वनचरा व्यन्तरा असुरूपमनोविज्ञानभाज इत्यर्थः, यथोक्लमनोविज्ञानविकला अ
रादयः-समस्ता भवनपतयः प्रत्येकं संज्ञिनोऽसशिनश्च संशिनः, ते च एकेन्द्रियविकलेन्द्रियसम्मूछिमपञ्चेन्द्रिया वनव्याः, एतच्चानन्तरमेव भावितम् । विकलेन्द्रिया एकद्विवेदितव्याः । अथवा-संज्ञायते-सम्यक् परिच्छिद्यते पू- त्रिचतुरिन्द्रिया असंझिनो ज्योतिष्कबैमानिकाः संचिन इति । ोपलब्धो वर्तमानो भावी च पदार्थो यया सा संशा- प्रशा०३१ पद । प्रव० संकेते, नि० चू०२ उ० । विषयाभिभिदादिपाठाभ्युपगमात् करणे घम् विशिक्षा मनोवृत्तिरि- वङ्गजनितसुखेच्छायाम् , परिग्रहसंज्ञायांच। आचा०१ श्रु०२ त्यर्थः, सा विद्यते येषां ते संशिनः समनस्का इत्यर्थः । तद्वि- अ०६ उ०। ('वणप्फई' शब्द पंष्ठ भाग ८०८ पृष्ठ उत्पलादिपरीता असंझिनोऽमनस्का इत्यर्थः , ते चैकेन्द्रियादय एवा- वनस्पतीनां संशाद्वारम् । ) ( सामायिकसंयतादयः किं नन्तरोदिताः प्रतिपत्तव्याः। एकेन्द्रियाणां प्रायः सर्वथा संशापयुक्ताः इति 'संजय' शब्द ऽस्मिन्नव भागे ६६ मनोवृत्तेरभावात् , द्वीन्द्रियादीनां तु विशिष्एमनोवृत्ते- पृष्ठे गतम् । ) ( निग्रन्थानां संज्ञाद्वारम् ' णिग्गंथ ' रभावः , ते हि द्वीन्द्रियादयो वार्त्तमानिकमेवार्थ शब्दा- शब्दे चतुर्थभागे २०४५ पृष्ट उक्तम् । ) (विप्रकृष्टष्वपि विषयेदिकं शब्दादिरूपतया संविदन्ति , न भूतं भाविनं चेति । षु अविरतः कर्मबन्धो भवतीति प्रतिपादनात् संश्यसंशिकेवली सिद्धश्चोभयप्रतिषेधविषयः । केवली हि यद्य- दृष्टान्ती 'पञ्चक्खाण' शब्द ५ भागे १११ पृष्ठे उक्ती ।) पि मनोद्रव्यसम्बन्धमाक् तथापि न तैरसी भूतभवद्भावि- समयपरिभाषया पुरीपोत्सर्ग, पं० व०१ द्वार ( थंडल भावस्वभावपर्यालोचनं करोति, किन्तु क्षीणसकलज्ञानदर्श- शब्दे चतुर्थभागे २३८० पृष्ठ तद्विधिरुतः ।) नावरणत्वात् पर्यालोचनमन्तरेणैव केवलज्ञानेन केवलदर्श- स्वर्गा-स्त्री० । उज्जयन्तशैले खनामख्यातायां नद्याम् , ती० मेन च साक्षात्समस्तं जानाति पश्यति च , ततो न
३ कल्प । ( गाथा 'उजयंत' शब्द द्वितीयभागे ७३५ पृष्ठे।) संशी नाप्यसंशी, सकलकालकलाकलापव्यवच्छिन्नसमस्तद्रव्यपर्यायप्रपञ्चसाक्षात्करणप्रवणशानसमन्वितत्वात् । सिद्धो
सम्माकरण-संज्ञाकरण-न० । संज्ञाविशिष्ट करणं संज्ञाकरऽपि न संबी, द्रव्यमनसोऽप्यभावात् , नाप्यसंशी सर्वश
णम् । सङ्केतकरणे, विशे० । श्रा०म० । त्वात् , तवेदं सामान्यतो जीवपदे संशिनोऽसंझिनो नो- | सम्पाखंध-संज्ञास्कन्ध--पुं०। संज्ञानिमित्ताऽवग्रहणात्मके प्रसक्षि-नोअसशिनश्च लभ्यन्ते इति भगवान् तथैव प्रतिसमा- त्यय, सूत्र०१ भु०१०१ उ०। धानमाह--'गौतमें' त्यादि, जीवाः संशिनोऽपि नैरयिका
सपाण-संज्ञान-न । सम्यग्ज्ञान,पो० १३ विव० । उपयोग दीनां संशिनां भावाद् , असंशिनोऽपि पृथिव्यादीनामसंशिनां भावात् , नोसंशि-नोश्रसंशिनोऽपि सिद्ध केवलिनां
अवधाने, श्राव०६ १० । स्मृतावबोधे, आचा०१ श्रृ०१ नोसशि-नोश्रसंझिनामपि भावात् । एतानव चतुर्विंश
अ०१ उ०। संज्ञा व्यजनावग्रहोत्तरकालभव मतिविशप , तिदण्डकक्रमेण चिन्तयति-'नेरइया ण' मित्यादि, इद्द ये
स्था०१ठा। नैरयिकाः सखिभ्य उत्पद्यन्ते ते संशिनो व्यवहियन्ते इतरे स्वज्ञान-न० । स्वगतबोधे, पश्चा० १२ विव०। त्वसंशिनः नच नैरयिकाणां केवलिभावो घटते , चारित्र
संमाणपसंसा-संज्ञानप्रशंसा-स्त्री० । संज्ञानप्रशंसनमिति सप्रतिपत्तरभावात् , तत उक्तं नैरयिकाः संज्ञिनोऽप्यसंशिनोऽपि , नो नोसंक्षिनो नोअसंशिनः , एवमसुरकुमारा
द् अविपर्यस्तं शानं यस्य स सज्ज्ञानः पण्डितो जनः , दयोऽपि स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः,
सतो वा ज्ञानस्य सविवेचनलक्षणस्य प्रशंसनं पुरस्कार तेषामप्य संझिनोऽप्युत्पादात् केवलित्वाभावाच्च । ' मरणूसा
इति । विद्वजनप्रशंसायाम् , ध० । जहा जीव' त्ति-मनुष्याः प्राकू यथा जीवा उकास्तथा "तन्नस्त्रिभिरीक्षत न गिरिशो नो पनजन्माऽभिः,
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org