________________
सज्मतय
तत्रापवादपदेन उपतिकृठेऽपि काले पढने कि ते दोषा - भादो न सन्ति न भवन्ति ।
अतरमाह
भाइ जेण जिरोहिं, असा या कारणे ताई | तो दोसो न सँजायइ, जयगाए तहि करेंतस्स ॥२१०॥ भरायते प्रत्रोत्सरं दीयते येन कारन जिनैः कारणे-सा गारिकादिलक्षये तानि पढनान्यनुज्ञातानि तस्मात् कार णात् रहस्यश्रुतस्यापि च यतनया वक्ष्यमाणलक्षण्या तसागारिकापत्यादी पाहता दोष- श्राकाङ्गादिलन संजायते।
( २८१) अभिधानराजेन्द्रः ।
तत्र यतनामाह
कालगयं मुनू, इमा अनुप्पेह दुम्बले जयणा । अभवसहि अगीते, असती तरथेऽणुच्चेयं ।। २११ ।। कालगत मुक्या शेषेषु कारणेभ्यनुप्रेक्षा दुर्बले हर्षवक्ष्यमाणा यतना । श्रन्यस्यां वसतौ गत्वा रहस्यश्रुतं प रावर्त्तयन्ति मा अगीते अगीतार्थस्य श्रुतश्रवणं भूयादिति दे तोः । अथान्य उपाश्रयो न विद्यते ततोऽन्यस्या वसतेरभावे तत्रैव तस्यामेव यानुशब्देन परावर्त्तयन्ति । कागतेऽपि यत्यन्तरे न यान्ति, किन्तु तत्रैव जागरणनिमित्तमनुध्द गुणयन्ति संयत्योऽप्यपवादपदेन सं तानां समीपं परावर्त्तयेर्वा न कश्चिद्दशेषः ८५०७ उ० । (व्यतिकृष्टकाले निर्ग्रन्थीनां स्वाध्यायो न कल्पते इत्युक्तम् 'वायणा' शब्दे षष्ठभागे १०६४ पृष्ठे । ) स्वाध्यायहीनता नाम यदि प्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधि कता यद्यतिक्रान्तायामपि कालवेलायां काले प्रतिक्रामतिवन्दनादिक्रियां वा तदनुगतां हीनाधिकां करोति इत्यादि सर्यम् आलोया शब्दे द्वितीयभागे ४२० पृष्ठ उक्तम् । ) ( पूर्वोत्तरयाईयो दिशोः स्वाध्यायः समुद्देोऽनुज्ञातस्य इति दिया शब्दे चतुर्थभागे शब्दे चतुर्थभागे २५२७ पृष्ठ उक्तम्) (सवृत्या स्वाध्यायन क इत्युक्तम् ' सचित्त रुख' शब्देऽस्मिन्नेव भागे ।) क्षेत्रप्रत्युपेक्षकाः क्षेत्रे लब्धे तत्र स्वाध्यायं ये न कुर्वन्ति तेषां प्रायश्वितं मासकल्पम् । वृ० १ ३०२ प्रक० । ( सन्ध्यासु स्वाध्यायो न कर्त्तव्य इत्युक्तम् असज्झाइय' शब्दे प्रथमभागे ३० पृष्ठ । ) ( उदकतीरे स्वाध्यायो न कर्त्तव्य इति दगतीर ' शब्दे चतुर्थभाग २४४२ पृष्ठे उक्तम् । ) (रात्रौ संयतीनामुपाश्रयाऽतर स्वाध्यायकरणम् ' विहार' शब्दे षष्ठ भागे १३२७पृष्ठे रा त्रिविहार प्रस्ताव उक्तम् । ) ( यो भिक्षुः स्वाध्यायं कृत्वा प्रत्युपं न करोति तस्य प्रायश्चित्तम् विकहा 'शब्दे षष्ठे भाग १९२६ पृष्ठे गतम् । ) अनुराधारेवतीचित्रामृगशिरोनक्षत्रेषु स्वाध्यायाऽनुज्ञा उद्देश्य समुपदेशौ कुर्य्यात् । ६० प० | स्वाध्यायसमं तपो नास्ति । द० प० ।
6
•
Jain Education International
9
वारसविहम्मिविता, सम्भितरबाहिरे कुसलदिट्ठे । न वि अस्थिनविय होही, सज्झायसमं तवाकम्मं ॥ ८६ ॥ मेहा हुज न हुज व, जं मोहो उवसमेइ कम्माणं । उज्जो कायव्वो, गाणं अभिकखमाणेणं ॥ ६० ॥
2
सज्झाय कम्ममसंखिञ्जभवं, खवेइ असयमेव उतो । बहुभये संचियं पि हु, सम्झाएयं खये खबइ ||३१|| सतिरिष्यसुरासुरनरो, सकिंनर महोरगो मगंधब्बो सब्दो उमत्थजणो, पडिपुच्छर केवलि लोए ||३२|| ० प० चन्दविभागपइसा । व्य० ।
स्वाध्यायगुणाः
पडणाई सम्झायं, वेरग्गनिबंध कुराइ विहिणा | पठनपूर्वभूतग्रहणमादिशब्दात्प्रच्छना परावर्तनानुप्रेक्षाधर्मकथा गृह्यन्ते, ततः पञ्चप्रकारमपि स्वाध्यायं करोति - किं विशिष्टम् वैराग्यनिबन्धनं विरागताकारणं विधिना शास्त्रां क्रेन श्यमधष्ठित् । तत्र पठनविधिः पर्यरतकामयम्भ तथा पादप्रसारणम् । वर्जयद्विकथां हास्यमधीयन् गुरुसfeat पृच्छाविधिरयम्-"स
नेव सिजागा कथा आगम्यां संता पुष्ि पंजलीउडो ॥ १ ॥” इति । ध० २०२ अधि ३ लक्ष० । व्य० । ( धर्मकथानां परावर्तनानुप्रेक्षा ' परियट्टा' शब्दे पञ्चमभागे ७२७ पृष्ठे गता । )
-
स्वाध्यायफलम् -
सज्झाए भंते! जीवे किं जणयइ ?, सज्झाएणं नानापरवि कम्मं खवे ||१६||
हे भदन्त स्वाध्यायेन पचप्रकारेण जीव किं जनयति, गुरुराद हे शिष्य स्वाध्यायेन ज्ञानावरणीयं कर्म छपयति । उत्त० २६ अ० ( दोषाविष्करणम् ' पाढयंत' शब्दे पचमा २५ पृष्ठे गतम्) स्वाध्यायादिदर्शनम् स्वाध्यायात्स्वभ्यस्तादिदर्शनम् जयमानमतिदेव तादर्शनं भवति तदाह-स्वाध्यायादिष्टदेवतासंप्रयोगः " (२-४४) द्वा० २२ द्वा० । उत्त० ।
66
33
"
से किं तं सकाए ? सम्झाए पंचहि पाने तं जहावायणा पडिपुच्छणा परियट्टा अणुप्पेहा धम्मक्रहा । सेतं सज्झाए (०८०२) २०२५ श० ७ उ० । मालवीय ऋष्यादीनां स्वाध्यायो मण्डल्यां कल्पते न वा ?, आगमोक्कयतीनां सांप्रतीनानामाचार्याणां भद्दारकाणां च स्वाध्यायो मण्डख्यां कल्पते, नवभ्येषां पार्तमानिकोपाध्यायादीनामिति वृद्धवादः ०२ प्रक० । मदादिखानाश्विनदिनानि सिद्धान्तानादिषु अ स्वाध्यायदिनानीति कृत्वा स्वज्यन्ते तद्वद "इंद" दिनमपि तेन हेतुना कथं न त्यज्यते ?, केचिच्च मतिनस्तद्दिनं त्य जन्ति श्रात्मनां का मर्यादा ?, "ईद" दिन श्रस्वाध्यायविषय पुरनाचरणमे निमित्तमवसीयते ०३ प्रक गुरुसनिधी पाश्चात्यप्रतिलेखनाकियां कुर्वाणाः धायाः स्वाध्यायमुपविश्य कुर्वन्ति ऊर्ध्वथा या स्वाध्यायं विदधति ॥ ही०२ प्रक० स्वाध्यायोऽपि किं हीनाssचारैः पार्श्वस्थावसन्नकुशीलसंसक्ताहाच्छन्द नित्यवासिभिः सर्व सह सर्व प्रति निराकृतः तालापादर्मिथ्यात्वंनुयादिति दर्श०४ साध्यमतिक्रमणस्वाध्यायप्रास्तवदरवेष्यपि स्वाध्यायप्रान्तेषु सम्पू नमस्कारः कथनीयो न चेति ? प्रश्नः अत्रोत्तरम् - यत्रा.
For Private & Personal Use Only
"
--
www.jainelibrary.org