________________
सज्भार्य
अनुद्दिष्टं कस्मान्न पठ्यते ? तत्राईबहुमाणविणयाउ - सताति उद्देसतो गुणा होंति । पढमो एसो सच्चो, एसो वुच्छं चरणकालं ॥ २०० ॥ उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य वा श्रध्यापकस्यो परि बहुमानमान्तरः प्रीतिविशेषो भवति, विनयश्च प्रयुक्तः स्यात्, आयुक्तता च महती भवति एते उद्देशतो गुणा भवति । एष सर्वोऽप्यङ्गादिविषय उद्देश प्रथमदशः अत तु स्वाध्यायकरणकालं वक्ष्ये ।
"
प्रतिज्ञातमेव निर्वाहयति
धयथुइधम्मक्खाणं, पुव्वुद्दि तु होइ संझाए । कालियँकाले इयरं, पुब्बुद्दिद्वं विगिट्ठे वि ।। २०१ ॥ स्तुतिर्धर्माण्याने या पूपदिष्टं संध्यायामपिपउनीयं भवति, कालिकं पुनः श्रुतं प्रथमायां पौरुण्यामुद्दिष्टं काले-प्रथमपीरूपी वरमपीरुपीय ना का इतर उत्कालिकं प्रथमाया पौराहित्यति ऽपि काले संध्यायामस्वाध्यायिकं च वर्जयित्वा पठ्यते । पत्ताण समुदेसो, अंगसुयक्संघ पुब्वमूरम्मि ।
इच्छा निसीहमादी, सेसादि व पछिमादीसुं ॥ २०२ ॥ अध्ययनमुद्देशं वा पठन्तो यदैव श्रवं प्राप्ता भवन्ति तदेव तस्याध्ययनस्याद्देशस्य वा समुदेशः क्रियते तस्क
या पूर्व उद्घाटठायामपि पारुष्यामनुज्ञायते येषामागाढा योगास्तेषां निशीथादीनामिच्छा प्रथमायां चरमायां या पीरुष्य तयामनुशा प्रवर्तते इति शेषादि अध्ययनान्युद्देशका वा दिवसस्य पश्चिमायां पौरुष्याम् श्रादिशब्दाद्रात्रेः प्रथमायां चरमायाञ्चानुज्ञायते ।
अनुज्ञामेवाधिकृत्य विशेषव्याख्यानमाहदिवसस पच्छिमार, निसिन्तु पढमाए पच्छिमाए वा । उद्देज्झमाण य रति गिसीहमादीसं ॥ २०३ ॥ उद्देशाध्ययनानां चानुशा दिवसस्य पश्चिमायाम्, निशि तु प्रथमायां पश्चिमायां या प्रपसंत निशी धादीनामागादयागानां दिवसस्य प्रथमायां पीयामनुज्ञानं न तु रात्री अयादिशब्दस्याधिकार्यसंस्तयत्यमुपदर्शयति
( २६१ ) अभिधानाजेन्द्रः ।
"
दिग्गहया इसका लिउत्तरज्वगणचुनमुनमादी । एएस भरमा पुव्वयहे याऽवि अवरहे || २०४ || आदिग्रहणादादिशब्दोपादानात् यानि दशवेकालिकोतराध्ययमक कल्पधुतादीनि अत्र शब्दादीपपातिका दिपरिग्रहः एतेषामनुशा भजिता विकल्पिता पूर्ण वा स्यादपराह्ने वा ।
"
-
Jain Education International
सांप्रतमङ्गश्रुतस्कन्धानामनुशाविधिमाहनंदीभाषणचुणे, उ विभासा होइ अंगवसंथे। मंगलसद्धाजणणं, सुयपूयाभत्तवोच्छेदो ।। २०५ ।। श्रङ्गे ते स्कन्धे च भवति । अनुशायां कर्त्तव्यायां नन्दीभाषणं ज्ञानपञ्चको चार चूरों व विभाषा-यदि भवग्लि वासाः शिरसि प्रक्षिष्यन्ते तदभावे केसराप । कस्मादेवमनुशा क्रियत इति चेत् , आनन्दीभाषणे वासनिक्षेप च गङ्गलं भवति । ज्ञानपञ्चकस्य भाव
सज्झाय मङ्गलत्वाद्वासनिक्षेपस्य च द्रव्यमङ्गलत्वात् । तथा अन्येषां परमश्रद्धाजननम्, यथैको 3 15मुकस्याङ्गस्य श्रुतस्कन्धस्य चं पारगत श्राचार्येण चैवं सकलजनसमक्ष पूजितस्तस्माद्वयमपि गाढतरमुत्साहं कुर्म्म इति, तथा अध्ययनानां वा व्यव दोऽन्यथा नानुज्ञातमन्येषां दीयते इति यः स्यात् ।
अयापवादमाह
farer आयरिए, अंगसंधमुदितम् । मंगलसद्धाभयगो-श्वे य तह निट्ठिए चेव ।। २०६ ॥ स्वपक्ष उद्देशः कर्त्तव्यो न परपक्षे इत्युत्सर्गः । श्रत्र द्वितीपदम् अपवादपदं यदि प्रवर्तिम्याश्त् तं न वि द्यते तत श्राचार्यः परपक्षेऽपि संयतीरूप अ श्रुतस्कन्धं वा उपलक्षणमेतदध्ययनादिकं बोद्दिशति वास त्यपि तस्मिन् प्रवर्त्तिन्याः श्रुते श्राचार्यः संयत्या अ श्रुतस्कन्धं तस्कन्ध वा उदिशति । मङ्गलादीनि भवन्ति ततः स परमं ज्ञानपात्रमिति बुद्धिरुपजायते तथा यस्मादा वामिदमत आदरेण पठनीयमिति पाठविषया मद ती श्रद्धा भवति । तथा यदि पाठे प्रमादं करिष्यामि ततो न पठितमित्याचार्या रुप्येयुरिति भयम् तथा ममेद्माचायेंगौरवेणोद्दिष्टं तस्मादादरेण पठित्वा शीघ्रं समाप्तिं नयामित निडिए तथा निष्ठिने तस्क या समातिनी यथासंभवमेतैरेव कारणीभूतस्कन्धे वा श्राचाऽनुजानीयात् ।
एमेव संगती वा उद्दिसति संजयाण बिइयपदे । असतीऍ संजयाणं, अज्झयणाणं च वुच्छेदो ॥२०७॥ तत् विवक्षितं श्रुतं संयतानां न विद्यते, अध्ययनानां चायथा वच्छेदः स्यात्। ततो द्वितीयपदेनापवादपदेन गाथायां सप्तमी तृतीयार्थे संवत्यपि संपतानामुद्दिशांत एवं ता उद्देसो अञ्झाओ वी न कप्पर विगिडे । दोग पहुति लगा, पिराइसा सेव पुत्ता।। २०८॥ एवमुक्रेन प्रकारेण तावदुदेशाभिहितो यथा व्यतिरे काले स न क्रियते अध्यायोऽप्यध्येयं द्वयोरपि लघुकं प्रायश्चित्तम्, विराधना च पूर्वोक्का, ज्ञानविराधना, आत्मविराधना च । तत्र ज्ञानविराधना ज्ञानाचार हननादात्मविराधना प्रान्तवानात् ।
"
अश्यापवादमाह वितिगिट्ठे सागारि-याए कालगया असति वुच्छेदो । एवं कप्पड़ तहियं, किं ते दोसा न संती उ ॥ २०६ ॥ कदाचित्साधवः कारणेन सागारिकायां वसतौ स्थितास्तत्र परिचारणाशब्दान् श्रुत्वा यस्य यत्पराजितं स तस्परावर्त्तयति आदिशब्दात् अनेकादिष्यपि समापतत्प स्य यत्परार्जितं स तत् गुणयतीति परिग्रहस्तथा कालगतः संयत कारणे प्रतीक्षापति भवति तदा रात्री जागरणनिमित्तं यस्य यत्पराजितं स तत्परावर्तयति । तथा यस्य सकाशे तत् श्रुतमधीनं स कालगतोऽन्यत्र च तत् श्रुतं नास्ति, ततः संप्रति पठितं मा विस्मृतिं यायात्, अनुसोशलस्तव पचमेते कारीपदमधिकृत्य व्यतिकृऽपि काले स्वाध्यायः कल्पते । अत्र पर आह
For Private & Personal Use Only
www.jainelibrary.org