________________
मज्झाय
यथा वाशब्दो दृष्टान्तान्तरसूचने । चक्रिणः चक्रवर्तिनश्च क्रम् - श्राशा पार्थिवैरपि सर्वैः युज्यते, न चापि तस्य यत्र तत्र वा कीर्तन - संशब्दनं युज्यते । उक्तो दृष्टान्तः ।
उपनयमाह
( २६० ) अभिधानराजेन्द्र
-
तहा अट्टगुणांवेया, जिसुनीकवा जति ।
पुजते न य सब्वस्थ, तीसे झाया उ जुज्जती ॥१६६॥ तथा तेन प्रकारेण इहजगति जिनस्य या सूत्रीता गुगोपेता वयमानित्याद्यगुणसमन्विता स वैरपि सुरासुरमनुजैः पूज्यते, न च सर्वत्र देशे काले वा तस्याध्यायिता, किन्तु पथक एवं देशे काले च । संप्रति लानेवाली गुलाबाहनिद्दोसं सारवंतं च, हेउजुत्तमलंकियं ।
उवणीयं सोवयारं च, मियं महुरमेव य ॥ १६० ॥ निर्दोषं - द्वात्रिंशताऽपि दोषैर्विनिर्मुक्तं सारवत् बहर्थमधिकव्यवहारसूत्रवत् तीययतिलक्षणास्ते क्रमले कृतम् उपमालंकारांपेतम् उपनीतम् उपयो पचारं मितं परिमिताक्षरं मधुरं ललिताक्षरं पदाद्यात्मकतया श्रोत्रमनोहारि ।
,
3
पुब्वण्डे उपरण्डे य, अरहा जेण भासई ।
एसाऽवि देखणा अंगे, जं च पुव्युत्तकारणं ॥ १३१ ॥ येन कारमेन भगवान या पेन व भगवती दे शातिमादाय पीरुयां न पठनीयं नादेयम्। वच्च पूर्व-निशीथाध्ययने उकं कारणं तत्रीदाहरणं लक्षणं तस्मादयकाले पनी नायुदेव्यमिति । सन्ध्याकाले न पठनीयम्। यत आहरतीदिणाण मज्भेसु, उभो संझ रवी ।
चरंति गुज्झगा के इ, ते वासि तु खां सुतं ॥ १६२ ।। रात्रिदिन प्रातस्यायां विकालसंध्यायां सत्यर्थः । तथा उभयोरपि संध्ययोर्मध्याह्नसंध्यायामर्द्धरात्र संध्यायां चेत्यर्थः, येन कारणेन केचिद् गुह्यका व्यन्तरविशेषाश्वरन्ति परिभ्रमन्ति तेन कारणेन तासु चतसृष्वपि संध्यासुन श्रुतमुद्दिश्यते पठ्यते वा, मा भूत् छलनादोष इति
कृत्वा ।
श्राह यदि सन्ध्यासु गुह्यकाश्चरन्ति ततः कथमावश्यकं संध्यायां क्रियते । तत आह
जवहोमाssदिकजेसु, उभयो संझ सुरा । लांगेग भाविया तेरा, संझावासगदेखणा ।। १६२ ।। जपहोमादिकार्येषु उभयोः यः सुरागुका न भावितास्तिष्ठति तावद्वयमावश्यकं कुर्वतेषां तत्र व्यापृतत्वादावश्यकस्यापि च संध्याकृत्यरूपत्वात्तेन संध्यायामावश्यक दशना ।
3
Jain Education International
एते उ सपक्खम्मी, दोसा आणादओ समक्खाया । परपचसम्म धिराहरा दुहि बिसेष दितो ॥१६४॥ मनीष सदाः स्वपदिशतः श्राशादयो दोषाः समाख्याताः । तद्यथा श्राशा-तीर्थकरराज्ञा
सज्झाय
विराधिता भवति, अनवस्था तं दृष्ट्वा श्रन्येषामपि तथा करणात् मिथ्यात्वं, तीर्थकराशाभङ्गात् । विराधना द्विविधा-संय मविराधना, श्रात्मविराधना । तत्र संयमविराधना ज्ञानाचारविराधनात् आत्मविराधना देवतात् परप प्येते दोषाः केवलं या संयमविराधना सा ज्ञानासारयघातात्मिका, ब्रह्मघातात्मिका च ज्ञातव्या । तत्र द्विविधेन वि पेण द्रव्यविषेण भावविषेण च दृष्टान्तः । तत्र द्रव्यभावविषप्ररूपणार्थमाहदवबिसं खलु दुविहं, सहजं संजोइमं च तं बहुहा । एमेव भावविसं, सपेपणाचेय बहुदा ॥ १६५॥ इयवि खलु द्विविधं तद्यथा-सह संयोगिमंच सं योजन संयोगस्तन नि संयोगि भाषादिमः ६४.२१ इतीमप्रत्यय' । तच्च सहज, संयोगिमं च । बहुधा श्रनेकप्रकारमेवमेव अनेनैव प्रकारे विविध भाषितयथा-सहज संयोगमे च तच प्रत्येकं वचेतनम् च । बहुधा बहुप्रकारम् |
-
संप्रति सहजसंयोनिमष्यविषप्ररूपणार्थमाहसहजं सिंगियमादी, संजाइम घयमहुं च समभागं । दव्वविसं गविहं, एत्तो भावम्मि वृच्छामि ॥ १६६॥ सहजे विङ्गिकादि संयोगिमं घृतं मधु च समभा गम्। एतचेकैकमपि द्रव्यविषमनेकविधं द्रव्यम् ऊ भावे भावविषं वक्ष्यामि ।
प्रतिज्ञातमेव निर्वादयति
पुरिसस्स निमग्गविसे इत्थी एवं पुमं पि इत्थीए । संजोइमो सपक्खे, दोष वि परपक्खनेवत्थो ॥१६७॥ पुरुषस्य निसर्गविष श्री निपथ्योपेता एवं खिया अि सहजं विषं पुमान् : पुरुषनेपथ्योपेतः । संयोगिमविषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः । स्वपक्षः परपक्षनेपथ्यः, तद्यथासंयतस्य पुरुष नेपथ्योपेतः, निर्मथ्याः स्त्री, पुरुषनेपथ्य पेता ।
घाणरसपासतो वा, दव्वविसं वा सई ऽतिपातेइ । सम्बवियानुसारी, भावविसं दुअयं असई ॥ १६८॥ द्रव्यविषं घ्राणतो रसतः स्पर्शतो वा सकृदेकवारतो वा प्रतिपातयतिया-विभाषायाम् तदपि सदाि कं भवति । तथाहि द्रव्यविषं जीवितान्न व्यावयेदपीति, भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु संप्रापकत्वात्, तथा दुर्जयमल्पसत्वेन जेतुमशक्यत्वा नियमोच्छासकृदनेकवारमतिपातयति विनाशयति भावविषमूतानामनेकमरमाचात् ।
उपसंहारमाह
जम्दा एए दोमा, तम्दा उ सपकले समणसमणीहिं । उसो कायो, किमन्य पुरा कार उद्देसो १६६॥ यस्माद्विपचे ते दोपास्तस्मात् भ्रमराक्षमणीभ्यां स्वप उद्देशः कर्तव्यः संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः । ततः प्रागुक्ता दोषा न भवन्ति । श्राह पर: किमत्र पुनः फार हुशः क्रियते ।
For Private & Personal Use Only
-
www.jainelibrary.org