SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ .(२८६) समाय अभिधानराजेन्द्रः। सज्झाय सोणिय मुत्तपुरीसे, घाणालोमं परिहरिजा ।। १४००॥ ___ अन्वितिगिट्ट-विगिटुंजह पाहुडमेव नो सुत्तं ॥ १८१ ॥ जदा पट्टवणाए तिनि अज्झयणा समत्ता, तदा उरिमेगो | व्यतिकृमिति खलु प्रकृतमनुवर्तनमस्ति दिकसूधासिलीगा कहियग्यो । तम्मि, समते पट्ठवणं समप्पर । विति व्यतिकृष्ट काले उद्धाटायां पौरुष्यामित्यर्थः, स्वाध्यायमुद्देष्ट्र यपादो गयस्थो। वा कर्नु वति सूत्राक्षरार्थः। 'सोणिय' ति अस्य व्याख्या संप्रति भाष्यविस्तर:पालोअम्मि चिलमिणी, गंधे अन्नत्थ गंतु पकरंति । लहुगा य सपक्खम्मी, गुरुगा परपक्खें उद्दिसंतस्स । वाघाइयकालम्मी, दंडग मरुभानवरि नत्थि।।१४०१॥ अंग सुयखधं वा, अज्झयणुद्देसथतिमाई ॥१८२॥ जत्थ सज्झायं करेंतेहिं सोणियवश्चिगा दीसंति तत्थ न यदि विकृष्ठ-उद्घाटापौरुषीलक्षणे सपक्ष उद्दिशति संयतः; करेंति सज्झायं । कडगं चिलिमिलि वा अंतरे दातुं करेंति । संयतस्याहिशतीत्यर्थः। तदा तस्य प्रायश्चित्तं चत्वारो जत्थ पुण सज्झायं चेव करेन्ताण मुत्सपुरीसकलेवरादीया लघुकाः । परपक्षः-संयतस्य संयती, संयत्याः संयतस्तत्र ण गंधे भरणम्मि या असुभगंधे आगच्छंते तत्थ सरझायं संयतः संयत्या उद्दिशति, कारणे वा संयती संयतस्य तदा न करेंति । अराण पि बंधणसेहणादि आलोयं परिहरेज्जा । प्रायश्चित्तं चत्वारो गुरुकाः । अथ किमुद्दिशत एवं प्रायश्चिएवं सब्वं निवाघाए काले भणिय । वाघाइमकाला वि एवं त्तमत पाह-श्रङ्गं श्रुतं स्कन्धमध्ययनमुद्देशं स्तुतिम् श्रादिचेव । नवरं गंडगमरुगदिटुंता न संभवति । शब्दात् (व्य०७ उ०)शब्दसम्बन्धम् । वृ०। (स्वाध्याये एएसामनयरे-ऽसज्झाए जो करेइ सज्झायं । प्रायश्चित्तम् 'थय' शब्दे चतुर्थभागे २३८३ पृष्ठे उनम् ।) सो आणाप्रणवत्थं, मिच्छत्तविराहणं पावे ।। १४०२॥ अथ व्यतिकृष्ट काले उद्दिशतः पठता बा को दोषः, श्रत पाहनिगदसिद्धा। श्राव०४१०। अट्ठहा नाणमायारो, तत्थ काले य आदिमो । से भयाकेणं अद्वेणं गोयमा! जे भिक्ख जावजीवाए अकालऽऽज्झाइणा सो उ,नाणायारो विराहितो॥१८४॥ अभिग्गहेणं चाउकालियं वायणाइ जहासत्तीए सज्झायं न शानाचारोऽधा-अष्टप्रकारः 'काल विणए' इत्यादि प्रागुकरेजा, से णं कुसीले गए । अग्नं च जे केई जावजीवाभि क्ललक्षणस्तेषु चाटसु शानाऽऽचारेषु मध्ये काले इत्यादिको शानाचारः, सचाऽकालाध्यायिना ज्ञानाचारी विराधिता, ग्गहेण अपुध्वनाणाहिगमं करेजा तस्सासत्तीए पुव्वाहीयं न केवलमयं दोषः किं वन्येऽपि। गुणेजा तस्स वि य असत्तीए पंचमंगलाणं अड्डाइजे सहस्से तथा चाऽऽहपरावत्ते से भिक्खू पाराहगे, तं च नाणावरणं च खवइ । कालादिउवयारेणं, न विजा सिझते विणा । तिव्ययरेइ वा भवित्ताणं सिभेजा। महा०३ १०।। देति रंधे अबद्धंसं, साव अम्मा व से तहिं ।। १८५॥ (अप्रत्या वक्तव्यता 'कुसील' शब्दे तृतीयभागे ६०६ पृष्ठे कालाद्युपचारेण विना विद्या न सिध्यति, न केवल न सिगता।) ध्यति,किंतु-कालादिवैगुण्यलक्षणे रन्ध्र-छिद्रे सति साऽधि. कृतविद्याधिष्ठात्री देवता अन्य वा तत्रावसरे अवध्वंसं , अहा णं पढमबीयपोरिसीए जइ णं कहाइ महया कारण ददाति । एष दृष्टान्तः । अयमुपनया-व्यतिकृष्ट काले सूत्र बसेणं अवघडिगं वा सज्झायं न कयं तं तत्थ मिच्छुकडं उहिश्यमाने पठ्यमाने वा सूत्रं निर्जराफलदायितया तया न गिलाणस्स अन्नेसि निबिगइअं । महा० १ चू०। सिध्यति । न केवलं न सिध्यति, किन्तु-यया देवतया सूत्रमजेणं भिवम्व उभयं थंडिलाणि विहिणा गुरुपुरो संदि धिष्ठितं सा कालातिक्रमेण पठनतोऽक्षाम्यन्ती प्रान्ता वा कासावित्ता णं पागणस्स य संचरेऊणं कालवेलं. जाव स चिद्दवता अकाले पठनलक्षणं छिद्रमवाप्यावध्वंसं दद्यात् । श्रथ कथं ज्ञायते सूर्य देवतयाऽधिष्ठितमत श्राहज्झायं ण करेजा तस्स णं छटुं पायच्छित्तं । महा०१०। सलक्खणमिदं मुत्ते, जेण सम्बएणुभासियं । (काल एवं स्वाध्यायः कर्तव्य इति 'आयार " शब्दे द्वितीयभागे ३४० पृष्ठे कालाचारप्रस्तावे उक्तम् ।) सव्वं च लक्खणोवेयं, समहिटुंति देवया ॥ १८६ ॥ (अस्वाध्यायिके स्वाध्यायो न कर्तव्यः, तश्चास्वध्यायि इदमधिकृतं सूत्रं सलक्षण येन कारणेन सर्वशेन भाषित कमात्मसमुत्थं परसमुत्थं चेति द्विविधम् ' असज्झा सर्वमपि च लक्षणोपेतं वस्तु जगति देवताः समधितिष्ठन्ति इय' शब्द प्रथमभाग ८२७ पृष्ट व्याख्यातम् ।) (प्रतिपत्सु ततो ज्ञायते सूत्रमपि देवताधिष्ठितम् । अन्यश्चस्वाध्यायो न कर्त्तव्य इत्युक्तम्--' असज्झाय' शब्दे प्रथमभागे ८३० पृष्ठे।) जहा विजानरिंदस्स, जं किंचिदपि भासियं । विजा भवति सा चेह, देसे काले य सिज्झइ ॥ १८७॥ व्यतिकृष्टकाले स्वाध्यायो न कर्तव्यः। सूत्रम्-- यथा विद्यानरेन्द्रस्य-विद्याचक्रवर्तिनो यत्किश्चिदपि भानो कप्पा निग्गंथाण वा निग्गंथीण वा वितिगिट्टे काले | षितं (तत्) विद्या भवति । सा चेह जगति देशे काले या असज्झायं उद्दिसित्तए वा करेत्तए वा ॥१०॥ सिध्यति । न कालाऽऽद्युपचारमन्तरेण । तथा । अस्य संबन्धमाह-- जहा य चक्कियो चकं, पत्थिवेहिं वि पुजद । वितिगिट्टं खलु पगयं, एगंतरितो य होति उद्देसो। । ण वाऽवि कित्तणं तस्म, जत्थ तत्थ न जुजई ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy