SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सज्झाय अभिधानराजेन्द्रः। देशद्वयं तत्र स्वाध्याये नमस्कारद्वयभणनम् , यत्र चैका- सदाण-स्वस्थान-न । श्रात्मीये स्थाने, यत्र हि स तिष्ठति , देशस्तत्रैक एव नमस्कारः पठनीय इति । साम्ध्यभति बृ०४ उ० । भ० । च०प्र०। द्वादशसंख्यऽहोरात्रमुहूसे , कक्रमणस्वाध्यायप्रान्ते सम्पूर्णनमस्कारपठनं सामाचार्यादौ ल्प०१ अधि०६ क्षण । सगट्ठाण सटाणं । नि० चू०१ उ०। न दृश्यते परम्परया तु दृश्यते, तेन तदपि मङ्गलरूपत्वाद इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । जीता। दोषमेवति ॥८॥ सेन०१ उल्ला० । सामाचार्या नवमद्वारे कालग्रहणविधौ " गिलिउग्गिलिए" इति शब्देन किमुच्यते त. सट्ठाणगसंकमण-स्वस्थानकसंक्रमण-नका पिपीलिकादर्दानासाक्षरं प्रसाद्यमिति ? प्रश्नः, अत्रोत्तरम्-मार्जारादिना मूषि मण्डादिसंचालन, सट्टाणगसंकमणं पिपीलिगमकोडगादीणं कादौ "गिलितोदगिलित" इति गिलितस्सन्नुदिलितो वान्त. भमति । नि० चू० १३ उ० । स्तस्मिन् कोऽर्थः ?-स्थानान्तर गिलित्वा वसतेः षष्टिहस्त सट्टापट्टाणतर-स्वस्थानस्थानान्तर-न० । स्वस्थानात् पूर्वमध्ये श्रागत्य वान्त स्वाध्यायो न भवतीत्यभिप्राय आवश्य पूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्य उत्पत्तिस्थानाकवृत्यादायस्तीति ॥१२॥ सेन०१ उल्ला० । प्रतिक्रमणहेतुगर्भे संख्याविशेषलक्षणात् गुणनीयादित्यर्थः स्थानान्तराणि । रात्रिकतिक्रमणविधौ रात्रिकप्रायश्चित्तकायोत्सर्गस्ततः अनन्तरस्थान, स०८४ सम० । चैत्यवन्दन, ततः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ च- सद्राणसरिणगास-स्वस्थानसन्निकर्ष-पुं० । स्वम्-श्रात्मीयं त्वारि क्षमाश्रमणान्युक्तानि सन्ति एवं तु न क्रियते, तकि सजीतायं स्थानं पर्यवाणामाश्रयः स्वस्थानं पुलाकादेः पुलायीजमिति ? प्रश्नः, अत्रोत्तरम्-यतिदिनचर्यादी स्वाध्याया- कादिभिरेव, तस्य सन्निकर्षः । स्वस्थानसंयोजने, भ० २५ दनु चत्वारि क्षमाश्रमणानि प्रोक्तानि, श्राद्धदिनकृत्यवृत्तिव- श०६ उ०। न्दारुवृत्त्यादौ तु स्वाध्यायादनु प्रतिक्रमणस्थापनमुक्तम् , सद्राणाऽऽरोवणा-स्वस्थानाऽऽरोपणा-स्त्री०। स्वकं स्थानं स्वततस्तानि स्वाध्यायात्पूर्व ज्ञायन्ते । अयं च विधिः । स्थानं, स्वस्थानस्यारोपणा स्वस्थानारोपणा। प्रतिसवमानस्य परम्परया बाहुल्यन क्रियमाणोऽस्ति । सामाचारीविशेषण । प्रतिसेवनीयस्थानस्यारोपणायाम् , नि० चू० १ उ० । चोभयथाऽपि अविरुद्धमेति ॥१२॥ सन० ३ उल्ला० । १०। सट्टि-पष्टि-स्त्री० । षडावृत्तायां दशसंख्यायाम् , प्रशा०२ पद । प्रणवपूर्वाणां मन्त्राणां जप, द्वा०२२ द्वा० । कुहणाख्यवनस्पतिभेदे, प्रशा०१ पद ।। सद्वितंत-पष्टितन्त्र-न । कापिलीयशाखे, शा०१ श्रु०५ अ०॥ औ० । अनु० । नि० । पश्चात् पष्टितन्त्रं संवृतमवं कुतीर्थसज्झायजोग-स्वाध्याययोग-पुं० । वाचनाद्युपचारव्यापारे, जातं तत्कपिलोपदिष्टमिति । श्रा० चू०१० ।( पठितदश०२ चू। न्त्रात्पत्तिवृत्तान्तम् । कविल ' शब्द तृतीयभागे २८७ सज्झायज्झाणरय-स्वाध्यायध्यानरत-न०। स्वाध्याय एव तसा ध्यान स्वाध्यायध्यानं तत्र रतः । स्वाध्याये ध्याने च रते, सद्वितंतविसारय-पष्टितन्त्रविशारद-पुं० । षष्टितन्त्रं-कापिली दश०८ अ) । यशास्त्र तत्र विशारदः-पण्डितः। सांख्यवत्तरि, कल्प सज्झायभमि--स्वाध्यायभूमि-स्त्री० | विचारभूमा, स भिक्षु अधि०१क्षण । औ०। बहिर्विचारभूमि संज्ञाव्युत्सर्गभूमि तथा विहारभूमि स्वाध्या- सदिभत्त-पष्टिभक्त-न० । उपवासविंशतो, "सर्द्धि भत्ताई अयभूमि तैरन्यतीथिकादिभिः सह दोषसम्भवान्न प्रविशत् ।। णसणाई छपत्ता" प्रतिदिन भोजनद्रव्यस्य त्यागात् त्रिशद् आचा०२ थु०२ चू०३ अ० । अन्ययूथिकैः सह न प्रविशत् । दिनैः पणिभक्तानि त्यक्तानि भवन्ति । भ०२ श०१ उ० । नि० चू०२ उ०। (स्वाध्यायभूमिविषयः 'चरियापविट्ठ' सदिय-सनिक-त्रि० । षष्टिवर्षजाते, न० पट्यहोरात्रैः परिशब्द तृतीयभागे १९५६ पृष्ठे गतः।) पच्यमानषु शालिषु, जं० ३ वक्षः। ध। सज्झायमुकजोग-स्वाध्यायमुक्तयोग-त्रि० । स्वाध्यायेन मु. सद्रिहायण-पष्टिहायन-त्रि०। पष्टिायनाः सम्बत्सरा को योगो--व्यापारो यस्य सः स्वाध्यायमुनयोगः । स्वा यस्य स पटिहायनः । षष्टिवर्षजाते , जी. ३ प्रति० १ ध्यायकारिणि, ग०३ अधि०।। अधि०२ उ०। सज्झायवाय-स्वाध्यायवाद-पुं०। विशुद्ध पाठकोऽहमित्या सड-सद्-धा। विशरणगत्यवसादनेषु, "सदपतोर्डः” ॥८॥४॥ दिक वादे, स०३० सम०। सज्झायसारणा-स्वाध्यायसारणा-स्त्री० । स्वाध्यायनिर्वाह- २१६॥ अनेनान्त्यस्य डकारः । सडइ । सीदति । प्रा०४ पाद । णायाम् , “गुरुपारतंतं विणो सज्झायसारणा चेव" प । शट-धा । रुजा विशरणगत्यवसादनेषु, सडति । शटति । श्चा० १८ विव० । (अत्रत्या व्याख्या 'भिक्खुपडिमा' शब्दे उत्त०५०। विशे पञ्चमभागे १५६८ । १५७७ पृष्ट गता।) सडंगविय-षडङ्गविद-पुं० । पूर्वोक्तानि पडलानि विचारयसज्झिल्लग--सझिल्लक-पुं० । धर्मभ्रातरि, पं० २०३ द्वार। तीति षडङ्गवित् । कल्प० १ अधि०१क्षण । शिक्षादिविभ्राार, पिं० । वृ० । व्य० । भगिन्याम् , सझिल्लिका । चारके, औ० । नि० चू।। स्त्री० । पि०। सडण-सटन-न० । कुष्ठादिनाऽगुल्यादेगलने, शा० १७०१ सम्ञासंज्ञा-स्त्री० "शो नः पैशाच्याम्"।८।४। ३०३॥ अ०। तं० । स्वत एव विशरण, प्रश्न०१ श्राश्रद्वार। इति शस्य नः । सङ्कने, प्रा०४ पाद । सहल-शाद्वल-न। प्रत्यग्रहरिते तृणे, शा०१ १० ११०। ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy