________________
सज्झाय अभिधानराजेन्द्रः।
सज्झाय ग्त, यदि चतोऽपि विशोऽतिरोहिता भवन्ति, नाम्यथा ।| सोधेब पि भवे, नाणसं उयरि सज्झाए ॥६६४|| एतदुक्तं भवति-पतषवपि विषु यद्यालोको भवति तत
य एव शयितव्ये विधिः पूर्वमेकानेकाना प्रत्युपेक्षकाणी प्रत्यारोऽपिकाला गृह्यन्ते ।।
व्यावर्णितो बलतिद्वारे स एवात्रापि एव्यः , नानात्वं यइदानीम् " उउबखे तारका तिरिण" ति व्याख्यायते
दिपरमिदं यदुत स्वाध्यायं कृत्वा स्वपम्तीति । मोघः । तिसु तिरिण तारगा उ, उदुम्मि पाभाइए अदिले वि। पं०प० । ध०मा००। बासासु अतारामा, चउरो छमे. निविडोऽवि ॥ ३१२ ।।
__स्वाध्यायविधिःत्रिषु-मायेषु कालेषु घनसंछादितेऽपि तुबखे काले स्थाध्याय-ति, अन्षयस्तूक्त एष , स्वाध्याय कियदि तारकास्तिस्रो श्यन्ते ततनयः काला प्राधा गृह्य- यत्काल कार्य इत्याह-पाचपौरुपीमिति-प्रथमपौरुषीं पादोन्त इति । 'पाभाइए अदिढे बि' सि-प्राभातिके काले नप्रहरं यावदित्यर्थः । अत्र विधिश्चैवं-बसतेईस्तशतावधि गृह्यमाणे तुबजे घनाच्छाविते यदि तारकात्रितयमपि न क्षेत्रं शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य रश्यते तथाऽपि गृह्यते काल इति, वर्षाकाले पुनधनाच्छा- वसति प्रवेश्यन्ति गुरव साधवः । यः पुनः कालग्राही स वितेऽपि प्रष्टतारा एष चत्वारोऽपि काला गृह्यन्ते । छन्ने मुखपत्रिकाप्रतिलेखनापूर्व वन्दनके दत्त्वा वसर्ति शुद्ध व न साधकाशे पते चत्वारोऽपि काला गृह्यन्ते । ' निविट्ठो कालं प्रवेदयति , ततश्चोपयुक्तः पूर्व वाचनाचार्यस्तवनुतदवि' ति-प्राभातिके त्वयं विशेष:-उपविष्टोऽपि छन्ने स्थाने नुशाताश्तरेऽपि सूत्रोक्नविधिना स्वाध्यायं प्रस्थापयन्ति, ऊर्द्धस्थानस्यासति गृहाति ।
यदुक्तं सर्वमेतद्यतिदिनचर्यायाम्एतदेव व्याख्यानयनाह
"हत्थसयं सोहिता, जाणित्ता पसवमिथिमाईणं । ठाणासति बिंदसुं, गेहइ विट्ठो वि पच्छिमं कालं।
परिठविध अट्ठिपमुहं , विहिणा बसहिं पवेइंति ॥१॥ पडियरइ बाहि एको, एक्को अंतडिओ गिराहे ॥६६१॥ जे उण कालग्गाही, ते पुत्ति पहिऊण किरकम्मं । स्थानस्याऽसति, पतदुक्तं भवति-यईस्थितोन शक्नोति प्र.
काउं वसहिं तत्तो, कालं सुद्धं पवेति ॥२॥ हीतुं कालं ततः स्थानाभावे सति तोयबिन्दुषु वा पतत्सु स.
सिखंतसिटुविहिणा , उवउत्तो पट्टवेह सपझायं । रसु गृह्णात्युपविष्टः पश्चिम-प्राभातिकं कालं तथा प्रतिजागर- पढम वाणायरिभो , तयणुराणाया तहा इअरे ॥३॥" णं करोति,बारि एको स्थितः। भोलिकापातादेरधस्तास्थितः इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते। सा साधुः, एकच साधुरम्तः-मध्ये स्थितो गृहाति कालमिति । खाद्यपौरुषीप्रमाणेति आधा पौरुष्यपि सूत्रपौरुषीत्युच्यते । इदानीं कः कालः कस्यां दिशि प्रथम गृखते ?,
इवानी तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां एतत्प्रदर्शयन्नाह
सत्यापयन्ति, यतस्तत्रैव-" उबोगकरणकाले, गीप्रथाज पामोसियऽट्टरते, उत्तरदिसि पुवपेहए कालं ।।
करेंति सज्झायं । सो सुत्तपोरिसीए , पायारो लिभो ते
हिं ॥१॥” इति । द्वितीया पौरुषी त्वर्थविषयेति शेयमित्यु बेरत्तियाम्म भयणा, पुवदिसा पच्छिमे काले ॥६६२॥
त्सर्गः, अपवादस्तु अगृहीतसूत्राणां बालानां वे अपि पौरुप्रादोषिकः अर्धरात्रिकश्च कालः द्वाषप्येतावुत्तरस्यां
ध्यौ सूत्रस्यैव, गृहीतसूत्राणां तु वे अप्यर्थस्येति, तदुक्तं तदिशि पूर्व-प्रथमं प्रत्युपेक्षते-गृहाति, ततः पूर्वादि
त्रैव-" उस्सग्गेणं पढमा छग्घडिमा सुत्तपोरिसी भणिविजु, वैरात्रिके-तृतीयकालें भजना-विकल्पः कदाचित्
श्रा। बिइया य अत्थविसया , निहिट्ठा दिट्ठसमरहिं ॥१॥ उत्तरस्यां पूर्व पूर्वस्यां वा, पुनः पश्चिमे-प्राभातिके
बिइअपयं बालाणं, अगहिश्रसुत्ताण दो वि सुनस्स । जे जहि काले पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्द
असुत्तसारा, तेसिं दो चेव अस्थस्स ॥२॥” इति : च स्वाक्षिणादाविति ।
ध्यायो-वाचनापृच्छनापरिवर्सनाऽनुप्रेक्षाधर्मकथारूपः पञ्चसज्झायं काऊणं, पढमवितीयासु दोसु जागरणं ।
विधः । ध० ३ अधि०। “पडिकमंताणं पडिक्कमणकालं. अनं वाऽवि गुणंती, सुगंति कायंति वाऽमुद्धे ॥६६३॥ जाव सज्झायं करिजा दुवालसं" महा०१चू० । चतुष्काल एवं यदि शुद्धधति प्रादोषिकः कालस्ततः स्वाध्याय स्वाध्यायः कर्तव्यः । नि०चू०१६ उ०। (चतुष्कालस्वाध्यायव. कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति साधवः । श्र- क्तव्यता 'पुच्छण' शब्दे पञ्चमभाग द्रष्टव्या।) (तथा थासौ प्रादोषिकः कालो न शुद्धस्ततः अन्यत्-उत्का- 'कालियसुय' शब्दे तृतीयभागे ५०० पृष्ठे द्रष्टव्या ।) लिकं गुणयन्ति शृण्वन्ति ध्यायन्ति, तथाऽशुद्धे सति,
पछविय वंदिए वा, ताहे पुच्छंति किं सुयं भंते !। एसिंह अववाओ भरणा--जति पाोसिश्री सुद्धो ततो अगरत्तिो, जद विन सुज्झा तह वितं चेव पवेयात्ता
ते वि य कहेंति सव्वं, जेण सुयं व दिटुं वा ॥१३६५॥ सज्झायं कुणति । एवं जा बेरत्तिो न सुज्झर ततो दंडधरेण पटुविए बंदिए, एवं सबेहि वि पट्टबिए पुच्छा अणुग्गहत्थं, जब अडरत्तिो सुद्धो तो तं चेव भवा-अजो ! केण किं दिटुं सुयं वा? दंडधरो पुच्छह अणो पवयइत्ता सज्झायं कुणति । एवं जा न पाभाइओ तो वा ते वि स ( ब ) कहेंति जति सव्वेहि वि भणिय-न तं चेव पवेयात्ता सज्झायं कुणंति । एवं द्रव्यक्षेत्रकालभाषा किंचि सुयं दिटुं वा, तो सुद्धे करति सज्झायं । श्रह एगेण ज्ञातव्या इति ।
वि किंचि विजुमादि फुडं दिटुं गजियादि वा सुयं तो अजो चेव य सयणविही, उणेगाणं वनिनो वसहिदारे। । सुद्ध न करेंति ति गाथार्थः ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only