________________
सज्झाय अभिधान राजेन्द्र
समाय मह संकियं
हाधि पाभा काल गेएहति । वालाकाले पुण उरो वि इकस्स दोरह व सं-कियाम्म फोरइ न कीरती तिरहं । ।
काला अम्भारसंथरे तारासु प्रदीसंतासु विगेएहति ।
'बने निबिडो' सिमस्य प्याण्यासगणम्मि संकिए पर--गणं तु गंतुं न पुच्छति ।१३८६।।
ठाणासइ बिंदुसुम, गिएहं चिड्डो वि पच्छिमं कालं । जदि एगेण संविखं दिटुं सुयं था, तो कीरा साझाभो,
पडियर पहिं एको, एको [व] अंतडिमो गिरहे ।१३६२। दोरह वि संविखे कीरति, तिराहं विज्जुमाविषण संदेहेण | कीर सभामो, तिरहं प्रणाण संदेहे कीरद, सगणम्मि
जवि वि वसहिस्स बाहिं कालग्गाहिस्स डाभो मस्थि
ताहेमंतो छरणे उद्दिमो गएहति । मह उजाडियस्स विसंकिए परवयणामोऽसभाभो न कीर । खेत्तविभागण
तो ठामो नरिथ ताहे छरणे व मिथिट्ठो गिराहा। थातेसिं चेष असज्झाइयसंभयो।
हिडिनो विपको पडियर । वासबिंदु परंतीसुमि'जं पत्थं णाणतं तमहं वोच्छ समासेग्में 'ति-मस्यार्थ:- यमा अंतो ठिो गिराहा । तत्थ वि उद्घट्टिनो मिसरणो कालचउके पाण-त्तगं तु पामोसियम्मि सम्वे वि।
था । नवरं पडियरगो वि अंतो ठिमोवेष पश्यिरा। एस
पाभाइप गच्छुबग्गहवा अवधाविही। सेसा काला ठासमयं पट्टवयंती, सेसेसु समं च विसमं वा ॥१३८७॥
णासति न घेत्तब्वा, भाइराणतो धा जाणियव्वं । एवं सम्वं पात्रोसियकाले भणिय, याणि चउसु कालेसु 'कस्स कालस्स कं दिसमभिमुहेहि ठायब्व' मिति भाष्यतेकिंचि सामरणं किंचि विसेसियं भरपामि, पाश्रोसियं दं- पामोसि अङ्करत्ते, उत्तरदिसि पुब्बपेहए कालं । उधरं एकं मो सेसा सव्वे जुगवं पटुवैति, सेसेसु निसु
वेरत्तियम्मि भयणा, पुवदिसा पच्छिमे काले ॥१३६३॥ श्रद्धरसवेरत्तियपाभाइए य समं घा विसमं या पट्ठति ।
पाओसिए अहरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरसिप किं चान्यत्
भयण' त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुहो वा पाभाइए इंदियमाउत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं । नियमा पुब्वाभिमुहो। वासासु य तिनि दिसा,उउबद्धे तारगा तिनि।१३८८।
इमाणि कालग्गहरणपरिमाणं भरणासुट्ट इंदियउवोगउवउत्तेहिं सम्वकाला पडिजागरियब्वा
कालचउकं उक्को-सएण जहतियं तु बोद्धव्वं । घेत्तव्या, कणगेसु कालसंस्खाको विसेसो भएणइ-तिरिण |
बीयपएणं तु दुगं, मायामयविप्पमुक्काणं ।। १३६४ ॥ गिम्हे उवहति त्ति, तेण उक्कोस भएणइ, चिरेण उवघा
उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति । उस्सग्गे चेउत्ति, तेए सत्त (तिरिण) जहरणं सेसे मज्झिमं ।
व जहरणेण तिगं भवति । 'बितियपए ' ति-प्रववाओ, अस्य व्याख्या
नेण कालगं भवति, अमायाविनः करणे प्रगृह्यमाण
स्येत्यर्थः । अहवा-उकोसणं चउकं भवति । जहरणेण कणगा हणंति कालं,ति पंच सत्तेव गिम्हि सिसिरवासे ।
हाणिपदे तिगं भवति । एक्कम्मि अगहिए इत्यर्थः । बिउका उ सरेहागा, रेहारहितो भवे कणभो ॥१३८६॥ तिए हाणिपदे कर दुगं भवति । द्वयोरपहणत इत्यर्थः , कणगा गिम्हे तिनि सिसिरे पंच वासासु सत्त उबहणंति,
एवममायाविणो तिन्निपा अगिराहतस्स एको भवति । उक्का पुणेगाधि , अयं चासिं विसेसा-कणगो सएहरेहो।
अहवा-मायाविमुक्तस्य कारणे एकमपि कालमगृहतो न पगासरहिओ य, उका महंतरेहा पकासकारिणी य ।
दोषः, प्रायश्चित्तं न भवतीति गाथार्थः। अहवा-रेहारहियो विप्फुलिंगा पभाकरो उक्का चेव ।।
___ कह पुण कालचउकं ?, उच्यते
फिडियम्मि अङ्करते, कालं पित्तुं सुवंति जागरिया । 'वासासु तिरिण दिसा' अस्य व्याख्या
ताहे गुरू गुणंती, चउत्थि सव्वे गुरू सुबइ। १३६५॥ वासासु य तिन्नि दिसा,हवंति पाभाइयम्मि कालम्मि ।
पादोसियं कालं घेसु सव्वे सुत्तपोरिसिं का पुन्नपोसेसेसु तीसु चउरो,उडुम्मि चउरो चउदिसि पि ।१३६०।।
रिसीए सुत्तपाढी सुवैति । अत्यचितया उकालियपाढियो जत्थ ठिो वासाकाले तिन्नि वि दिसा पेक्खा तत्थ य जागरंति । जाव बहुरत्तो । ततो फिडिए अहरत्ते काल ठिो पाभाइयं कालं गेराहर, सेसेसु तिसु वि कालेसु घेत्तुं जागरिया सुवंति, ताहे गुरू उठूत्ता गुणेति । जाव वासासु ( उदुबद्धे सव्वेसु) जत्थ ठिो चउरो वि दि- चरिमो पत्तो। चरिमजामे सब्वे उद्वित्ता वेरत्तियं घेत्तुं साभाओ पेच्छह तत्थ ठिोऽवि गेराहा।
सज्झायं करेंति, ताहे गुरू सुवंति । पत्ते पाभाइयकाले 'उडुबद्धे तारगा तिन्नि' अस्य व्याख्या
जो पाभाइयं काले घेच्छिहिति सो कालस्स पडिक्कमिउं
पाभाइयकाल गेराहर । सेसा कालवेलाए पाभाइयकालस्स तिसु तिमि तारगाओ, उडुम्मि पाभातिए अदिदेवि ।
पडिकमंति । ततो पावस्सयं करेंति । एवं चउरो काला वासासु (य)तारगाओ,चउरो छन्ने निविट्ठोऽवि ।१३६१ भवंति। तिसु कालेसु पाोसिए अड्डरत्तिए वेरत्तिए , जति तिरिण कहं ? , उच्यते-पाभाइए अगहिए सेसा तिनि ताराश्री जहरणेण पेच्छंति तो गिएहति । उडुबद्धे
तिन्नि। अहवावेव अम्भादिसंथडे जर वि एक पितारं न पिछति त- । गहियम्मि अङ्करते-वेरत्तिय अगहिए भवइ तिने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org