________________
(२=५ ) श्रभिधान राजेन्द्रः ।
सज्झाय
यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुल आसीत्, ततश्च देवता कालं शोधयितुं न ददाति । तत्र तु परगणे नेयम् । अथवा परगण एवं कदाचिदनायुक्तः कचि तितुम् तस्मात्परगखो न प्रमाणमिति । इदानीं यदुक्रमासीत् ' कालचतुष्के नानात्वं वक्ष्यामः तत्प्रदर्शयन्नाह - कालचके नाथ- चयं तु पादोसियम्मि सम्बे वि । समयं पचती, सेसेसुधर्म व विसमं वा ।। ६५८ ।। कालानां चतुष्के कालचतुष्कम् । तत्रैकः प्रादोषिका, द्वितीयो तो वैरात्रिका चतुर्थः प्राभातिकः काल इति । एतस्मिन् कालचतुष्के मते तत्र प्रदोषकाले सर्व एव समकं स्वाध्यायं प्रस्थापयन्ति । शेषेषु तु त्रिषु कालेषु समकम् - एककाले स्वाध्यायं प्रस्थापयन्ति विषमं बान युगपज्ञा स्वाध्यायं प्रस्थापयन्तीति ।
इदानी चतुर्णामपि कालादीनां कनकपतने सति यथा
व्याघातो भवति तथा प्रदर्शयन्नाह - ईदियमा उत्ताणं, हति कणगा उ सत्त उक्कोसं । वासासु यतिभि दिसा, उउबद्धे तारगा तिभि ||६५६ ||
-
इन्द्रियैः- श्रषणाऽऽदिभिरुपयुक्तानां प्रति व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टन सप्त । एतच्च वक्ष्यति । वासासुतिभि दिल ' ति वर्षासु वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु यद्यालोकः शुधति चक्षुषो न कुयादिभिरन्तरितस्ततो गृह्यत एव कालः, अन्यथा व्याघात इति । एतद्विशेषविषयं द्रष्टव्यं शेषेषु चिष्याद्येषु कालेषु चतसृण्यपि दि आलोको यदि शुज ति ततो गृह्यते वर्षाकाले नान्यथा । एतच्च प्रकटीकरिष्यति । 'उपजे तारमा तिथि सि-शीतो कालोराधेषु त्रिषु कालेषु यदि मेघच्छन्नेऽपि तारकात्रयं दृश्यते ततः शुद्धयति कालग्रहणम् । यदि पुनस्तिस्रोऽपि न ततो न प्राह्यः प्राभातिस्तु काल वैश्यमानायामप्यकस्यामपि तारकायां गृह्यते कालः । वर्षाकाले त्वेकस्यामपि तारकायामदृश्यमानायां चत्वारोपिकाला गृह्यन्ते
से
इदानीमेनामेव गाथां भाष्यकृद् व्याख्यानयतिकणगा हति कालं, तिपंचसन्तेव घिसिसिरवासे । उकाउ संरेहागा, रेहारहितो भये कणगो ।। ३१०॥ कनकाः प्रति कालं त्रयः पञ्च सप्त यथासंख्येन 'धिसिसिरवासे ' ग्रीष्मकाले त्रयः कनकाः कालं व्याघ्नन्ति, शिशिरकाले पञ्च मन्ति काले वर्षाकाले सह प्रति का लम् । इदानीमुल्काकनकयोर्लक्षणं प्रतिपादयन्नाह - उल्का सरेखा भवति । एतदुक्तं भवति - निपततो ज्योतिष्पिण्डस्य रेखायुक्तस्य उल्केत्याक्या । स एव च रेखारहितो ज्योतिष्पिड कमकोऽभिधीयते ।
सव्वेऽवि पढमजामे, दोनि उ बसभा उ आइमा जामा | तो होइ गुरूणं, चउत्थम्रो होइ सव्वेसिं ॥ ६६०॥ तस्मिंश्च प्रादोषिके काले गृहीते सति सर्व पत्र साभवः प्रथमयामं यावत्स्वाध्यायं कुर्वन्ति । द्वौ त्वाद्यौ यामी ७२
Jain Education International
सज्झाय
वृषभाणां भवतो गीतार्थानाम्। ते हि सूत्रार्थ चिन्तयन्तस्वायमतिक्रान्तं भवति तृतीया च पौरुष्पवतरति । ततस्ते देव काले हस्ति अहरतियं उवज्झायाणं दिसावेत्ता ततो कालं घेणं परिव उट्ठर्वेति, वंदणयं दाऊण भणन्ति - सुद्धो कालो, आयरिया भांति - तहसि, पच्छा ते वसभा सुयंति, आयरिनो वि बितियं उट्ठाबेला कालं पडियरावेद, ताहे एगवित्तो जाय देरसियरस कालरस - बेलफालो, तां तर अतित सो कालपडिलेहगो प्रायरियस डिसंदेसविता बेरलियं कालं वर । आयरियां वि कालरस परिशमिता सोचति । ताहे ज सोइयज्ञया साहू आसी से उट्ठेऊण घेरलियं सम्झायं क रेति जाय पाभाश्याला जाया । ततो गो साहू उवज्झायरस या अरणस्स वा संविसावer पाभाइयं कालं गेराहर, जहा नवराहं कालगह
1
बेला पहुच्चति सम्झाए भारती व पुणो तां साहु सच्चे उद्वैति किह पुरा नव काला पडिहिज्जेति पदमो उवट्टियो कालग्गाहो तरल तिथि वाकालो उपहओ एम्म मंडल तो पुणो विति उट्ठे सो वितिए मंडलर तिनि बारा लेइ । तिस्स जदिन सुति ततो तर साह उर सोच लिए मंडल तिरिए धारा लेह, लितस्स जदि न सुमति तां भग्गो कालो | एत्थ लिताण साहू नव वाराऽवसाने पमा फुइति । ततो ती बेला पन्तितिरिय कालगाहिणो नऽत्थि, किं तु-दुवे चैव ततो इको पदम पदमकालमंडलए तिगिग धारा लेऊण ततो विलिए दो बारे गिराह । तता बितिनां साहू बीयप चेव कालमंडलए एकं वारं लेऊण ततो तइए मंडले तिनि वारातो गेराह । एवं च नव वारा हवंति । श्रहवा-पढमे चेव कालमंडलर एगां चुत्तारि वाराम्रो लेह बितिय पुण वितिए कालमंडलर दो वाराओ सह । सतिए तिमि वाराश्रो ले सो चेव घिति । एवं या दोर साहूणं नव वाराश्रो भवंति । अह एक्को चेव कालग्गाही ततो
वारण सो क्षेत्र पढमे तिन्नि बारा लेह । पुणो सो चैव वितिश्रो मंडले तिम्नि वारा लेइ । पुणो सो वेव ततिए मंडलए तिनि चैव वाराश्रो लेइ । एसो पाभाइयकालस्स विही । एवं च सति कालस्स पडिक्कमित्ता सुवंति । एगो न पडिक्कमति । सो अववारण कालं निवेदिस्सर ।
इदानीं यदुकं " वासासु य तिरिए दिल " ति
6
तद्वयाख्यानयन्नाह भाष्यकारः
वासासु यतिष्ठि दिसा, हवंति पाभाइयम्मि कालम्मि । सेसेसुतीसु चउरो, उउम्मि चउरो चउदिसं पि॥ ३११ ।। वर्षासु तिस्रो दिशो यदि कुड्यादिभिस्तिरोहिता न भयन्ति ततः प्राभातिका कयते। शेषेषु त्रिषु कालेषु चतस्रोऽपि दिशो यदि कुड्यादिभिस्तिरोहिता न भवन्ति ततकाला है, माम्यथा उउम्मि चउरो चउदिसं पित्त ऋतुबद्धे काले चत्वारोऽपि काला गृह्य१- श्यं गाया गान्यकृत इति अङ्केषु वैपम्यम् ।
For Private & Personal Use Only
www.jainelibrary.org