________________
(२८४) सज्झाय अभिधानराजेन्द्रः।
सज्झाय तथा सुतं यदि भवति ततो व्याहन्यते । 'अपरिणत' इति । व्रजति, ततश्चैभिरनन्तरोदितैः कालस्य वधो-भङ्गो भवकालग्रहणभावोऽपगतोऽन्यचित्तो वा जातस्ततश्च ब्याहन्य- |
| तीति । ते कालः । तथा शङ्कितेनापि गर्जितादिना ब्याहन्यते कालः ।
आगम इरियावहिया, मंगल आवेयणं तु मरुनाय । कथम् ?, यकस्य साधोर्गर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्वयोरपि शङ्किते न भज्यते कालः, त्रयाणां तु
सब्वेहि वि पट्टविऍहि, पच्छाकरणं अकरणं वा। ६५४ । यदि शङ्का गर्जितादिजनिता भवति ततो ब्याहन्यते । तच्च प्रागस्य च गुरुसमीपमीर्यापथिको प्रतिक्रामति । कायोखगणे-स्वगच्छे त्रयाणां यदि शङ्कितं भवति, न परगणे, त्सर्ग चाटोच्छासं पञ्चनमस्कारं चिन्तयति, तेनैव चोत्साततो व्याहन्यते।
रयति । मङ्गलमिति पञ्चनमस्कारम् उच्यते । तत ईर्यापथिइदानीमस्या एव गाथाया भाष्यकार:
का प्रतिक्रम्य गुरोः पावेदयति-निवेदयति कालमित्यर्थः । किञ्चिद्वयाख्यान (यन्ना) माह
अत्र मरुत्रो बंभणो तेनैव शातं-दृष्टान्तः । तं जहा-कम्हिइ
पट्टण धिज्जाइयाण राइणा दिन्नं, तेसिं च घोसावियं-जो मूढो व दिसऽज्झयणे, भासंतो वाऽवि गिएहइ न सुज्झे।।
सामन्नो सो गेराहउ आगंतूम भाग एत्थ, एवं हक्कारिए अन्नं च दिसझयणं, संकंतोऽणिट्ठविसयं वा ॥३०॥ जो श्रागतो तेण लदो भागो, जो पुण गामाइसु गतो मूढी यदा दिशि भवति अध्ययने वा तदा ब्याहन्यते ।
सो चुक्को । एवं साहू वि दंडधारिणो घोसिए भाषमाणो वा श्रोष्टसञ्चारेण यदि गृह्णाति कालं ततो न
जे उवउत्ता ठिया णिवेदिए य काले जेहिं सशुद्धयति । श्रन्यां वा दिशं संक्रान्तो मोहात् , अध्ययनं वा
ज्झाओ पटुवित्रो ताणं सज्झाओ दिजई । जे पुण विकहाऽन्यत् संक्रान्तं द्रमपुष्पिकां मुक्त्वा 'सामन्नपुब्बए गश्रो उ
दिणा ठिया ताणं सज्झायकरणं न दिजा । एतदेवाहत्तराए वा दिसाए दक्खिणं गतो' यद्वान्यां दिशं शङ्कमानः, ।
सर्वैः साधुभिः स्वाध्याय प्रस्थापिते सति पश्चात्तेभ्यः स्वा
ध्यायकरण दीयते। ये पुनः कालग्रहणवेलायामुपयुक्ता न अन्यद्वाऽध्ययन शङ्कमानो यदा भवति तदा न शुध्यति । |
स्थिताः न स्वाध्यायप्रस्थापनवेलायां निहिता भूतास्तभ्यः अनिष्टे-अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते ।
स्वाध्यायकरणं न दीयते। कालः, 'ततो श्रावस्सियं काऊण नीसरति कालमंडलायो' एवं गृहीतेऽपि काले यदि कालमण्डलकान्निगच्छन्नावश्य
इदानीं मरुककथानकमुपसंहरनाहकादि न करोति ततो व्याहन्वत एव काल इति।
सन्निहियाण वडारो, पट्टवियपमाय नो दम काल । किञ्च
बाहिठिए पडियरए, पविसइ ताहेब दंडधरो ॥६५५ ।। जो वच्चंतम्मि विही, आगच्छंतम्मि होइ सो चेव। सन्निहितानां त्रैविद्यत्राह्मणानां 'वडारो' वण्टकः श्राकजं एत्थं नाणत्तं, तमहं बुच्छं समासेणं ॥ ६५२॥ रणम्-श्राहानं यथासन्निहितानां, ये तु नागतास्तेषां न व
एटको-विभागो जातः । एवमत्रापि 'पट्टविय' त्ति-स्वाध्याय एव प्रथमं वसतेवजतो विधिरुतस्तद्यथा-" यदि कवि
यप्रस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः । ये पुनः प्रहसियं वा उक्का वा पति, गज्जति वा, एवमाईहिं उवघाओ गहियस्स वि कालस्स होइ, श्रागच्छंतस्स वसहिं'
मादिनस्तभ्यो न दीयते काल इति । काले गृहीते स्वाध्यायो ततश्च यो विधिर्वजतः कालभूमावुक्तः आगच्छतोऽपि पु
भवति । पुनश्च निवेदिते सति काले पुनर्बहिरम्यः प्रतिजानर्वसतौ स एव विधिर्भवति । यत्पुनरत्र वसती प्रविश
गरकः प्रेष्यते । पुनश्च तत्र बहिः स्थिते प्रतिजागरके सति तो नानात्वं-भेदस्तदहं नानात्वं वक्ष्ये समासतः-सं
ततो दण्डधारी प्रविशतीति । क्षेपण।
पदविय वंदिए य, ताहे पुच्छेइ किं सुयं भंते !। इदानीं नानात्वं प्रतिपादयन्नाह
ते वि य कहेंति सव्वं, जंजण सुयं व दिटुं वा ।। ६५६ ॥ निसीहिया नमुकारं, आसज्जावडणपडणजोइक्खे ।।
पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा
साधन प्रच्छति दण्डधारी, यदुत-हे भदन्त ! भवतां मध्य अपमञ्जियभीए वा, छीए छिन्नेव कालवहो ॥ ६५३ ॥
केन किं श्रुतम् ?, तेऽपि च साधवः कथयन्ति सर्व यद्यन कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न श्रुतं गर्जितादि, दृष्टं वा कपिमुखादि । करोति ततः कालव्याघातः, तथा ' नमोकारं ' नमो पुनश्च तत्र केषाञ्चिद्गर्जितादिशङ्का भवति ततश्च को खमासमणाण इत्येवं यदि न प्रविशन् भणति ततो गृहीतो- विधिरित्यत पाहऽपि कालो व्याहन्यते । तथा 'आसज्जासज्ज' इत्येवं तु यदि एकस्स दोगह वा सं-कियम्मि कीरइन कीरए तिराहं । न करोति ततो व्याहन्यते गृहीतोऽपि । तथा साधोः कस्यचिदावडण-अभिपडण कालो व्याहम्यते, पतनं लेष्ट्रा
सगणम्मि संकिए पइ-गणम्मि गंतुं न पुच्छति ॥६५७।। देरात्मनो वा, ज्योतिष्कस्पर्श वा व्याहन्यते । तथा यदि एकस्य गर्जितादिशङ्कित क्रियते स्वाध्यायः, द्वयोर्वा , त्रप्रमार्जयन् न प्रविशति ततश्च व्याहन्यते कालः । भीतः- याणां पुनर्जिताद्याशङ्कायां न क्रियते स्वाध्यायः । एवं यप्रस्ती वा यदि भवति तथाऽपि व्याहन्यते । सुते या दि स्वगणे शङ्का भवति। ततश्चैवंविधायां स्वगणे शङ्कायो ध्याहन्यते । छिनत्ति वा-यदि मार्जारश्वादिस्तिर्यक् छिन्दन् सत्या परगणे-अन्यगच्छे गया न पृच्छन्ति । किं कारणम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org