________________
सज्झाय
गडकेनाघोषिते बहुभिग्रमीण सति ये स्लोफेने श्रुतं ते दराज्यन्ते, अथाघोषिते स्तोकैः श्रुतं बहुभिर्न श्रुतं ततो गराइ एच डी भितीति ।
( २८३ ) अभिधानराजेन्द्रः ।
,
कालो सम्झाय तहा दो वि समप्यंति जह समं चेन । तह तं तुलंति कालं, चरिमदिसं वा असञ्झागं । । ६४६ ॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्ति व्रजतस्तथा तं कालं तुलयतः । एतदुक्तं भवति - यथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपेक्षको 'चरिमदिसं या सम्मागं' ति-परिमा- पश्चिमां दिग सन्ध्या-विगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृह्णन्ति ।
इदानीं किंविशिष्टेन पुनः कालः प्रतिजागरणीय ? इत्यत आहपियधम्मो दढम्मो, संविग्गो चेवऽवजभीरू य । खेयो य अभीरू, कालं पडिलेहए साहू || ६४७॥ प्रियः इष्टो धर्मोऽस्येति प्रियधम्म तथा दृढः- स्थिरो निलो धर्म पस्य स तथा संविग्गो मोसुखाभिलाषी, अवद्य भीरुः- पापभीरुः खेदशः - गीतार्थः था अभीरुः - सत्त्वसंपन्नः एवंविधः कालं कालग्रहणवेलां प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति ।
6
त
"
इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थे गुरोः समीपं प्रविशति । कथम् ?
उत्तपुब्वभणिए, अणपुच्छा खलियपडियवाघाते । घोसंतमूढसंकिय, इंदियविसए वि श्रमने ||६४८ ॥ 'सच प्रविशन् आयुक्त उपयुक्तः सन् प्रविशति । एतस्मिंश्व प्रवेश पूर्वोक्रमेव द्रष्टव्यं यतो निर्गच्छतो यो विधिः प्रविशतोऽपि स एव विधिरित्यत श्राह - पूर्वभणितमेतत् । अथ त्वनापृच्छयैव गुरुं कालं गृह्णाति ततश्चानापृच्छ्य गृहीतस्य कालस्य, एतदुक्तं भवति- गृहीतोऽप्यसौ न भवति । तथा स्खलितस्य सतः कालव्याघातः, पतितस्य व्याघातः कालस्य । एवं संजाते सति कालो न गृह्यते। तथा प्रविष्टस्य गुरुवन्दनाले केनचित्सह ज ल्पतः कालो व्याहन्यते । तथा मूढो यदि भवति श्रावसान विधिविषयसिन ददाति तथाऽपि व्याहन्यते कालः तथा शङ्कया न जानाति किमावर्त्ता दत्ता न वेत्यस्यामयस्यायां व्याहन्यते कालः। इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येवं विधान् शब्दान् शृणोति । गन्धोऽनिष्टो यदि भवति य त्र गन्धस्तत्र रसोऽपि, विकरालं रूपं पश्यति, स्पर्शेन लेभिघातो करमापति एवंविधे सत्यामपि वेलायां न गृह्णाति कालम् ।
प्रविश्वास किं करोतीत्यत आह-निसीहिया नमोक्कारे, काउस्सग्गे य पंचमंगलए । पुव्वाउत्ता सब्बे, पट्ठवणच उक्कनातं ।। ६४६ ॥
Jain Education International
,
सज्झाय
प्रविशां गुरुसमीपे कालसन्दिशनार्थे यदि निषेधिकां न करोति ततः कालो व्याहन्यते । नमस्कारं करोति-' नमो खमालमणाणं ', अथैवं न भणति ततः कालव्याघातो भवति । प्राप्तश्चेर्यापथिकाप्रत्ययं कायोबहियं व अवस्सं पडिक्कमति, जइ दूराश्रो जदि आसत्सर्गम् अष्टच्छ्रासं करोति, नमस्कारं च चिन्तयति, इरिया श्रो या श्रागतो, पुनरसौ नमस्कारेंणोत्सारयति - पञ्चमङ्गलकेनेत्यर्थः । पुनश्च संदिशापयित्वा कालग्रहणार्थे निर्गच्छति । निर्गन्ध जति आपस्सियं न करेइ चलति पद्धति वा जीयो या अंतरे बेजा एवमादीहिं उपहम्मद " इदानीं का समस्येलायां किं कर्म साधुभिः याह-'बाउ' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति । उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायमस्थापन कुर्वन्ति । उक्कनाणसं ति कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः कालचतुष्कम् एकः प्रादोषिका अपरोऽर्द्धरात्रिकः, अपरो वैरात्रिकः अपरा माभातिकः । एतश्च भाष्यकारों वक्ष्यति ।
66
"
3
इदानीं कालं गृह्णतः को विधिरित्यत आहश्रोवावसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो । चवीसगदुमपुष्यि-पुण्वग एकेकपदिसाए ||६५० || लोकावशेषायां सन्ध्यायां 'पुलो कालमंडल पमखित्ता ' निषेधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोतराभिमुखः कायोत्सर्ग करोति तस्मिथ पञ्चनमस्कारमोच्खासं चिन्तयति । पुनध नमस्कारेणोत्सार्थ मूक एव चतुर्दशति स्तवं "लोगस्सुज्जोयकरं " पठति मुखमध्ये, तथा ' दुमपुष्फिपुण्वर्गति-मपु""ति-मण्यपूर्वकं कहं नु कुज्जा सामन्नमित्यर्थः । एतच एकैकस्यां दिशि चतुर्विंशतिस्तवादि "सामन्नपुगपज्जत कर इंड धारी वि उत्तराभिमुदस्स डियरस वामपाले पुण्यदिसाअरिच्छं दंड भरे उपियो, पुणे तस्व दिसासुचलंतर पंडधारी व तदेष भ्रमति " । इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो व्याहन्यते । कथमित्यत आह
9
9
For Private & Personal Use Only
भातमदर्सकिय इंदियविसए य होइ अमसुले । बिंदु वीपरिणय, सगणे वा संकियं वियई । ६५१। भाषमाणः-- घोडसवारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः । मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः । शङ्कितो वा न जानाति किं मया हुमपुष्यका पठितान वेत्येवंविधायां शङ्कायां व्याहन्यते का लः। इन्द्रियविषयाथ अमनोहा: अशोभनाः सम्हारो यदि भवन्ति तती ब्याहन्यते कालः। 'सम मारह विस्सरं बालाई रोवर्स वा कर्म या पेच्छति पियायाई बीहावणयं, गंधे य दुरभिगंधे, रसो वि तत्थव जत्थ गंधो तत्थ रसो, फासो बिंदुलिट्टपहाराई' एवमेतेष्वमनोशेषु विषयेषु सत्सु व्याघातो भवति । तथा विन्दुर्यद्युपरि पतति शरीरस्योपधेर्या कालमण्डलके या ततो व्याहन्यते ।
9
www.jainelibrary.org