SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ( २८२ ) अभिधानराजेन्द्रः । सज्झाय भयो य अमीरू, कार्ल पडिलेहर साहू ॥ १३७५ ।। पियधम्मो ददधम्मो य एत्थ उभंगो । तत्थिमो पढमभंगो। मिच संसारभविग्गो संविग्गो । वजे पावं तस्स भीरू जहा तं न भवति तहा जयइ । एत्थ कालविहीजारागो खेदरणो । सतवंतो अभीरू। एरिसो साहू कालपडितेस्रो प्रतिजागरका ग्राहकति गाथार्थः । तेय तं परिंता मेरिकाकालो संकाय तहा, दो वि समप्पंति जह समं चैव । तह तं तुलेति काल, परिमंच दिसं असझाए।। १३७६ ।। संकाय घरतीय कालगमा तं कालसउभार य जं से पते दो वि समं जहा समप्यति तहा तं का तुति अवा-तिसु उत्तरादिषासु संभा गिद्धति 'चरिमं' अवरा अति तहाषि न दोसो त्ति गाथार्थः । श्राव० ४ श्र० । ततः कालस्य ग्रहणवेला वर्त्तते न वा ? इति तत्र च-कालबेलानिरूपये एप विधिरिति वक्ष्यमाणः दुविहो य होइ कालो, वाघातिम एयरो य नायव्वो । वाघाओं पंपसालाऍ, पट्ट सङ्ग्रह वा ॥ ६२६ ।। द्विविधो भवति कालो - व्याघातकालः, इतरश्च - श्रव्याघातकालः । तत्र व्याघातकालं प्रतिपादयन्नाह - व्याघातः घट्ट शालायाम् अनाथमण्डपे दीर्घे, घड़ना-परस्परेण वैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तारशो व्याघातकालः । तथा श्राद्धकादीनां यत्राचायों धर्मकथां करोति सोऽपि व्याघातकालः । न तत्र कालग्रहगं भवति नापि कलावेला निरूपणार्थ प्रस्तुभमति । बापाने तसं दिजर तस्सेव ते निवेति । निव्वाघाते दुनिउ, पुच्छंती काल घेच्छामो ॥ ६४० ॥ एवं शालायां व्याघाते सति तृतीयस्तयो:- कालमाहिलोः उपाध्यायादिवियते येन तस्यैवायतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च अथ निघतं भवतिम कश्चिद घशालायां धर्मकथादियां कालप्याघातः बैदे शिकादिव्याघातो वा ततश्च निर्व्याघाते सति द्वावेव निगच्छतः, एकः कालग्राहकः अपरो दण्डधारी, पुनश्च तौ पृच्छतः बहुत कालं गृह्णीयः- वेलां निरूपयाय इत्यर्थः तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततश्च निवसन्तेन गृहन्तिकालम् । के च ते व्याघाताः ? - मापुच्छ किकम्मं, भावस्सियखलियपडियाधायो । इंदियदिसा य तारा, वासमसज्झाइयं चत्र ॥ ६४१ ॥ जइ पुरा बच्चता, जी जोईच तो नियति । निम्याप दोष उ अच्छेति दिसा निरिक्खता ।। ६४२ ।। गोणादि कालभूमिए, होआ संसप्पगा व उद्वेजा । कविहसियावासविज्जु-कगजिए बावि उवघातो ||६४३ ॥ Jain Education International सज्झाय 9 तथा आपना नाम- आपुहिता गच्छन्ति दंड महाय म स्थपण वंदामि खमासमणो कालस्स वैलं निरूवेम । एवं व यदि न पृच्छन्ति ततो व्याघातो भवति न प्रायः कालः । अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव । कृतिकर्मच-यदि न कुर्वन्ति, अविनयेन या कुर्वन्ति - स्थिकां च यदि न करोति, अविनयेन या करोति स्थलने या गच्छतां यदि स्तम्भादी भपति पतनं यामन्यतमस्य यदि भवति एवमेभिघातो भवति । 'इंद्रिय शिवसेन्द्रियादीनामिन्द्रियाणां विषयास्ते अ मनुकूला भवन्ति ततो न गृह्यते । एतदुकं भवति- यदि हिन्दि मिधीत्येवमादि पति शमं तत एवं गन्धश्वाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यति रूपं किचिद एवं सर्वत्र योजनीयं ततो निि तथा दिग्मोहश्च यदि भवति ततो न गृह्यते । तारकाश्च यदि पतन्ति, वर्षणं या यदि भवतिः तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते । अस्याध्यापिकं व यदि भवति तथा यदि पुनर्पूजां सुतं ज्योतिषां निः उद्द्योतो वा भवति ततो निवर्त्तन्ते यदा तु पुनरुलक्षणो व्याधातो न भवति तदा नि घाते सति द्वावेव तदिनिरुपयन्ती मात्रम् । तथा एभिका कालभूमी गतानामुपघातो भवति । यदि तत्र का लमण्डलके गौरुपविष्टः आदिग्रहणाद- महिषादियां उपविष्ट भवति ततो व्याघातः तस्यां कालभूमी संसर्पगा:- पिपीलिकाय उत्तिरन् ततब्ध व्याघातः कदाचिद्धा क पिहसितं विरलयानरमुखसितं भवति । अथवा पिसि तम् - 'उदितयं वा दीसई' जलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितध्वनियों श्रूयते, एभिः सर्वैव्याघातः कालस्य, न गृह्यत इत्यर्थः । " , सम्झायमर्थिता, कणगं दण तो नियति । वेलाऍ दंडधारी, मा बोलं गंडए उनमा ।। ६४४ ॥ एवं ते कालवेला निरूपणार्थे निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेला निरूपयन्ति । अथ तत्र कनकं पश्यन्ति ततः प्रतिनिवर्तन्ते । कनकपरिमाणं च वक्ष्यति - "तिपंचस'सेव घिसिसिरवास " इत्येवमादिना । अथ तन वर्त्तते तदा कालग्रहणवेलायां जातायां दण्डधारी प्रविश्य गुरुसमीपे कधयति बहुत कालमा वर्तमा वोलं कुरुत अल्पशीरवहितैश्च भवितव्यम् । अत्र च गण्डकदृष्टान्तः, यथा हि ग एडकः कस्मिश्चित्कारणे आपने उत्कुरुटिकायामारुह्य घोपयति ग्रामे इदं प्रत्यूषसि कर्त्तव्यम् । एवमसावपि दण्डधारी भणति - यदुत कालग्रहणवेला वर्त्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तैर्भवितव्यमिति । For Private & Personal Use Only अघोसिए बहू, सुम्मि सेसेसु निवडई दंडो ग्रह तं बहुहिं न सुयं, दंडिजइ गंडओ ताहे ।। ६४५॥ एवमाद्योषिते सति दण्डधारिया बहुभिश्वतं शेषाश्च स्लोकासी तम् ततश्च तेषामुपरि डो सूत्राधकरणं नानुज्ञायते। अधेशं तदा घोषितं ततश्च तस्यैव चारो पतितस्यैव स्वाध्यायनिरोधः क्रियते कथं गण्डकस्यैव ? यथा " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy