________________
सज्झाय अभिधानराजेन्द्रः।
सज्झाय अथेत्यानन्तर्ये, सूरत्थमणाणतरमेव श्रावस्सयं करेंति । आपुच्छणसंदिसावणकालपवेयणं च सव्वं तस्सेव करेंति । पुनर्विशेषणे, दुविहमावस्सगकरणं विससेइ-निवाघायं, एत्थ गंडगदिटुंतो.न भवह। इयरे उवउत्ता चिटुंति । वाघाइमं च । जदि निव्वाघायं ततो सब्वे गुरुसहिया श्रा- सुद्धे काले तत्थेव उवज्झायस्स पवेएंति ताहे दंडधरो वस्सय करेंति । अह गुरू सद्देसु धम्म कहेंति तो श्राव- बाहिं कालपडिचरो चिटुइ । इयरे दुइगा वि अंतो पस्सगस्स साहहिं सह करणिजस्स वाघाओ भवद । ज- विसंति , ताहे नीतिदंडधरो अतीति । तेण पट्टविए सज्झायं म्मि वा काले तं करणिज्जं तं-हासेंतस्स वाघाश्रो भएणइ करेंति। तो गुरू निसिज्जहरो य पच्छा चरित्तातियारजाणणट्ठा
निवाघाए पच्छद्धं, अस्यार्थःकाउस्सग्गं ठाहिंति ।
आपुच्छण किइकम्मे, आवासिय पडियरिय वाघाते । सेसा उ जहासत्ति, आपुच्छित्ताण ठंति सहाणे । । इंदियदिसा य तारा, वासमसज्झाइयं चेव ॥१३७१॥ सुत्तत्थकरणहेउं, आयरिएँ ठियम्मि देवसियं ॥१३६६॥
निव्याघाते दोन्नि जणा गुरुं श्रापुच्छति-कालं घेच्छामो ।
गुरुणा अणुराणाया 'कितिकम्म' ति-वंदणं काउं दंडगं सेसा साहू गुरुं श्रापुच्छित्ता गुरुगणस्स मग्गो
घेतं उवउत्ता आवासियमासज्जं करेन्ता पमज्जन्ता य आसन्ने दूरे आधाराइणियाए जं जस्स ठाण तं सट्ठाण ।
निग्गच्छति । अंतरे य जद पक्खलंति पडति वा बत्थादि तत्थ पडिक्कमंताणं इमा ठवणा । गुरू पच्छा ठायतो वा बिलग्गति कितिकम्मादि किंचि वितहं करेंति ततो मझेण गंतुं सट्टाणे ठायइ, जे वामश्रो ते अणंतरसम्वेण गं- कालवाघाओ। इमा कालभूमीपडियरणविही। इंदिपहिं तुं सटाणे ठायन्ति । जे दाहिणो अणंतरसम्घेण गंतुं ठायं- उवउत्ता पडियरंति ।' दिस' त्ति--जत्थ च चउरो वि ति, तं च अणागयं ठायंति सुत्तत्थसरणहेउं । तत्थ य पुब्वा- दिसा दीसंति । उडम्मि जइ तिन्नि तारा दीसंति । जइ मेव ठायता 'करोमि भंते ! सामाइयमिति' सुतं करेंति, प- पुण न उवउत्ता अणिट्ठो वा इंदियविसश्रो दिस' त्ति च्छा जाहे गुरू सामाइयं करेत्ता वोसिरामि त्ति भणित्ता दिसामोहो दिसाओ वा तारगाओ वा न दीसति वासं ठिया उस्सग, ताहे देवसियाइयारं चितंति । अन्ने भात
वा पडद। असज्झाइयं वा जायं तो कालवहो त्ति जाहे गुरू सामाइयं करेंति ताहे पुवटिया वि तं सामाइयं गाथार्थः। करेंति सेसं कंठं। जो हुज्ज़ उ असमत्थो, बालो वुड्डो गिलाणपरितंतो। जइ पुण गच्छंताणं, छीयं जोई ततो नियनेंति । सो विकहाइविरहिओ, अच्छिजा निर्धारापेही ॥१३६७॥ निवाघाए दोमि उ,अच्छंति दिसा निरिक्खंता१३७२ परिस्संतो पाहुणगादि सो वि सज्झायज्माणपरो अ- तेसिं चेव गुरुसमीवा कालभूमी गच्छंतागं अंतरे जइ च्छति । जाहे गुरू ठंति ताहे ते वि बालादिया ठायति एएण छीतं जोति वा फुसइ तो नितंति । एवमाइकारणेहि विहिणा।
अव्याहया ते दो वि निवाघापण कालभूमि गया। संडा
सगादिविहीए पजित्ता निसन्ना उद्धट्टिया वा एक्कको श्रावासगं तु काउं, जिणोवइ8 गुरूवएसेणं ।
दो दिसानो निरिक्खतो अच्छा त्ति गाथार्थः । तिमि थुई पडिलेहा,कालस्स इमा विही तत्थ ।।१३६८
किं च-तत्थ कालभूमीए ठिया-- जिणेहिं गणहराणं उवइटुं, ततो परंपरएण जाव अम्हं
सज्झायमाचंतता, कणगं दट्टण पमिनियत्तंति । गुरूवएसेण आगये, तं कार्ड आवस्सयं राणे तिरिण थुतीनो करिति । अहवा-एगा एगसिलोगिया, बितिया
पत्ते य दंडधारी , मा बोलं गंडए उवमा ।। १३७३ ।। बिसिलोइया, ततिया (त ) तियसिलोगिया । तेसिं सम- तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेल च सीए कालपडिलेहणविही कायव्वा ।
पडियरेह । जाह गिम्हे तिरिण सिसिरे पंच वासासु सत्त अच्छउ ताव विही, इमो कालभेश्रो ताव वुमचा- कणगारंति (पडंति) पेच्छेज तहा विनियत्तंति । अह
निवाघाएणं पत्ता कालग्गहणवेला ताहे जो दंडधारी सो बिहो उ होइ कालो, वाघाइम एतरो य नायव्यो ।
अंतो पविसित्ता भणह-बहुपडिपुराणा कालबेला मा बोल वाघातो घंघसालाए, घट्टणं सडकहणं वा ।।१३६६। करेह, एत्थ गंडगोवमा पुब्बभणिया कजइ ति गाथार्थः । पुव्वद्धं कंठं । पच्छद्धस्स व्याख्या-जा अतिरित्ता आघोसिए बहूर्हि, सुयम्मि सेसेसु निवडए दंडो। वसही कप्पडिगसेविया य सा घंघसाला। ताए अति
अह तं बहूहि न सुयं,दंडिजइ गंडओ ताहे ॥१३७४।। ताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण य बेला
जहा लोए गामादिदंडगण आघासिए बहुहिं सुए थेवेहिं इक्कमणदोसो त्ति । एवमादि ।
असुए गामादिठिउं अकरेंतस्स दंडो भवति । बहाई असुए वाघाए तइओ सिं, दिजइ तस्सेव ते निवेएंति । गंडस्स दंडो भवति । तहा इह पि उपसंहारेयब्वं । ततोइयरे पुच्छंति दुवे, जोगं कालस्स घेच्छामो ॥१३७०॥ दंडधरे निग्गए कालग्गही उट्टेइ त्ति गाथार्थः । तम्मि वाघातिमे दोरिण जे कालपडियरगा ते निग्गच्छति ।
सो य इमेरिसोतेसिं ततिो उवज्झायादि दिजद । ते कालग्गाहिणोपियधम्मो दधम्मो, संविग्गो चेवऽवजभीरू य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org