________________
सज्यंतिय
सज्यंतिय-साधान्तिक पुं०- ब्रह्मचारिणि, पृ० ४ ४० । सज्यंतिया - साझान्तिका स्त्री० । भगिन्याम्, व्य० ३३० । सज्यंभराम सन्ध्याभ्रराग पुं० वर्षासु सन्ध्यासमयभाषिनि अक्षरा, रा० ।
( २८०) अभिधानराजेन्द्रः ।
www.
सज्झय- सध्वज-पुं० । कल्पपाले, वृ० ५ उ० । सज्भवपथ विदेस- साध्यवचननिर्देश-पुं०
साध्यत इति
99
साध्यम्, उच्यत इति वचनम् अर्थः, यस्मात्स एवोच्यते।साध्यं वचनं च साध्यवचनं साध्यार्थ इत्यर्थस्तस्य निर्देश प्रतिज्ञा अनुमानफोटो प्रतियचने, दश० १ ० सज्झस - साध्वस-न० ।" साध्वस-ध्य-ह्यां भः ||२/२६ ॥ इति संयुक्तस्य ध्यस्य झः । सज्झलं । भये प्रा० २ पाद । सज्झाइय- स्वाध्यायिक-पुं० । अध्ययनम् अध्यायः शोभनो ऽध्यायः स्वाध्यायः स एव स्वाध्यायिकः । स्वाध्याये श्रा६० ४ ० ।
"
,
सज्झाय सद्ध्यानन० शोभनध्याने ०१०। सज्झाय- स्वाध्याय- पुं०। श्रध्ययनम् - अध्यायः, शोभनोऽध्या
,
यः स्वाध्यायः, स एव स्वाध्यायः । श्राव० ४ ०। सुष्ठु श्रामर्यादया अधीयते इति स्वाध्यायः । स्था० २ ठा०२ उ० । सुष्ठु आ-मर्यादया - कालवेला परिहारेण पौरुष्यपेक्षया वा अध्यायः - अध्ययनं स्वाध्यायः । ध० ३ अधि० ।" साध्वसध्य-ह्यां झः ॥ ८ । २ । २६ ॥ इति ध्पस्य झः । प्रा० । अशुतविद्यादिस्मरणे नमस्कारपरायर्सने ६० २ अधि० अधीगुण संव द्वारा सूत्रपरुयाम् ग्राय०
99
४ श्र० ।
Jain Education International
,
अधुना स्वाध्यायमाह -
यशु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमश - स्तत्स्वाध्यायो विनिर्दिष्टः ॥३॥ धनु – यत्पुनः खशब्दो वाक्यालङ्कारे पायनादेवांचाप्रझानुप्रेक्षादरासेवनमभिध्याच्या मर्यादा या प्रवचनक्रया सेवनं करणमत्र प्रक्रमे भवति जायते । विधिपूर्व-विधिमूलं धर्म्मकथान्तं धर्मकथा ऽवसानं क्रमश:क्रमेण तदासेवनं स्वाध्ययोऽपि पूर्वोक्तनिर्वचनो विनिर्दि
कथित इति। पो० १३ वि०" वारसंगो श्री, सभाओ कहिओ बुद्दे । तं उवहसंति जम्हा, उबझाया तेण वुश्चंत ॥ ३१६७ ॥ विशे० । ( व्याख्यातैपा गाथा' उवज्झाय' शब्दे द्वितीयभागे पर पृष्ठ । ) स्वाध्यायस्य भेदानाद्द
से किं तं सम्झाए है, सञ्झाए पंचविहे पप्पनेनं जहावायणा पडिपुच्छा परिश्रणा अणुप्पेहा धम्मका | से तं सम्झाए । ० २० औ० ।
'पंचविहे ' इत्यादि सुगमम् नवरं शोभनम् श्रा-मर्यादया श्रध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्त शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठममित्यर्थः, गुदीतपावनेनापि संशयात्पत्ती पुनः प्रय मिति पूर्वाभीतस्य सूत्रादेः शङ्कितादी प्रक्षः प्रति
सज्झाय प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्त्तना, सूत्रस्य गुणनमित्यर्थः । सूत्रपदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षमा चिन्तनिकेत्यर्थः । एवमभ्यस्वभूतेन धर्मकथा विधेषेति धर्मस्य - १ -श्रुतरूपस्य कथा-व्याख्या धर्मकथेति । स्था० ५ ठा० ३० श्री० (पञ्चविधस्वाध्यायः पडिक शब्दे पञ्चमभागे २६ पृष्ठे व्याख्यातः) ( स्वाध्यायाचे कालवेसामगम् 'जोगविदि चतुर्थभाग १९७३ पृष्ठ उक्तम् । श्रस्वाध्याय विषयमाह -
एसो उसका तब्बजिउ (स) झाड तत्यिमा मेरा । कालपडिलेहणाए, गंडगमरुएहि दिट्ठेतो ॥ १३६१॥ एसो संयमघाताइओ पंचविहो असम्भाश्रो भणिश्रो ।
तेहिं वे पंच िबजियो सभाओं भवति । !
तस्थ
4
सि-तम्मि सराय काले इमा- वक्ष्यमाणा मेर' सि-सामाचारी - पडिमिन जाय पेला न भवति तावकालादिलेहणाए कयाए गहणकाले पत्ते गंडगदितो भविस्सर । गहिए सुद्धे काले पट्टवणवेलाए मरुयगदितो भविस्सतित्ति गाथार्थः ।
3
;
स्वाद बुद्धिः किमर्थं कालमहलम् । अत्रोच्यतेपंचविसावस्स जागा पेहर कालं । चरिमा चडभागवसे सियाइभूमिं तम्रो पेहे ।। १३६२ ।। पञ्चविधः संयमघातादिको स्वाध्यायः तत्परिज्ञानाथे प्रेक्षते कालं कालवेलां निरूपयतीत्यर्थः । कालो निरूपणीयः कालनिरूपणमन्तरेण न शायते पञ्चविधसंयमपातादिकम् -" कति ता चल हुगा, तम्हा कालपडिलेहणाए इमा सामाचारी- दिवसर्वारमपोरिसीए चटभागावसेसार कालग्गहणभूमिश्रो ततो पडिलेहियब्बा, श्रहवा-तम्रो उच्चारपासवसकालभूमी व " ति गाथार्थ । अहियासिवाई अंतो, आसव दूरे य तिन्नेव सहियासी, अंतो छ छच्च बाहिरओ ॥ १३६३॥ 'तो' तिनिवेस तिथि उच्चारादियासियर्थदिले आम दूरे व पडिले
-
डियाखिया एवं वेव तिथि पडिति । एवं त थंड पापि निवेगरस वर्ष चैव भवंति ए अहियासिया दूरयरे अहियासिया आसन्नयरे कायव्वा । एमेव य पासवणे, बारस चउवीसतिं तु पेहेता । कालरस य तिनि भने, अह सूरो अत्थमुवाई | १३६४। पासव कमेणं बारस एवं अनुरियमसंभतं उवउतो पडिलेहेत्ता पच्छा तिनि कालग्गहथंडिले पडिलेहति । जहरांग इत्थतरिए, 'ग्रह' ति-अनं. तडिपा जगातरमेव सूरो अत्यमेति तत श्रवस्सगं करे |
तस्सिमो विही
अह पुरा निव्वाषाओं, आवास तो करेति सम्बेऽवि । सड्ढाइकणवाघा-ययाइ पच्छा गुरू ठंति ।। १३६५ ॥
For Private & Personal Use Only
www.jainelibrary.org