________________
(२७६),
अभिधानराजेन्द्रः। भूमिसूरितिलकैरपि श्रिया,
तेष्वतोऽप्युपकृतिश्च भाविनी। पूरितैर्विजयसिंहसूरिभिः ॥ १६॥
किं च बालवचनानुभाषणाधामभास्वदधिकं निरामयं,
नुस्मृतिः परमबोधशालिनाम् ॥ २६॥ रामणीयकमपि प्रसृत्वरम् ।
अत्र पद्यमपि पाटिक क्वचिनाम कामकलशातिशायिना,
द्वर्तते च परिवर्तितं क्वचित् । मिष्टपूर्तिषु यदीयमश्चति ॥ २०॥
स्वान्ययोः स्मरणमात्रमुद्दिशंयैरुपेत्य विदुषां सतीर्थ्यतां,
स्तत्र नैव तु जनोऽपराध्यति ॥ ३० ॥ स्फीतजीतविजयाभिधानताम् ।
ख्यातिमेष्यति परामयं पुनः, धर्मकर्म विदधे जयन्ति ते,
सज्जनैरनुगृहीत एव च। श्रीनयादिविजयाभिधा बुधाः ॥ २१ ॥
किं न शङ्करशिरोनिवासतो, उद्यतैरहमपि प्रसद्य तै
निम्नगा सुविदिता सुरापगा ॥ ३१ ।। स्तर्कतन्त्रमधिकाशि पाठितः ।
यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्याशुधारा, एष तेषु धुरि लेख्यतां ययौ,
निस्ताराजन्मसिन्धो शिवपदपदवीं प्राणिनो यान्ति यस्मात्। सद्गुणस्तु जगतां सतामपि ॥२२॥ अस्माकं किं च यस्माद्भवति शमरसैनित्यमाकण्ठतृप्ति, येषु येषु तदनुस्मृतिर्भवे
जैनेन्द्र शासनं तद्विलसति परमाऽऽनन्दकन्दाम्बुवाह: तेषु धावति च दर्शनेषु धीः।
॥ ३२ ॥ द्वा० ३२ द्वा० । यत्र यत्र मसदेति लभ्यते,
सञ्जमरण-सद्योमरण-न० । तात्कालिकमरणे, आव० ५ ० तत्र तत्र खलु पुष्पसौरभम् ॥ २३ ॥
सजमाण-सजमान--त्रि० । सङ्गमं कुर्वति, सूत्र. १ श्रु०१ तणैर्मुकुलितं रवे करैः,
अ०। श्रासक्ति कुर्वति, सूत्र०११०७ श्र० । नि० चू०। “स. शास्त्रपमामिह मन्मनोहूदात् ।
जमाणेहि विणिग्यायमाणाहि" प्राचा०२ श्रु० ३ चू०। उल्लसन्नयपरागसंगतं ,
सञ्जम्मदरिद्द-सजन्मदरिद्र-पुं० । आजन्मदरिद्रे, महा०२ चू०। सेव्यते सुजनषट्पदवजैः॥ २४ ॥
सजा-शय्या-स्त्री० । शरतेऽस्यामिति शय्या । प्रव० १२१ निर्गुणो बहुगुणैर्विराजिता
द्वार । वसती, आव०५०। शयने, स्था०५ ठा०२ उ० । स्तान् गुरूनुपकरोमि कैर्गुणैः ।
घशालादिरूपायां बसतो, स०२० सम० । प्रव० । वारिदस्य ददतो हि जीवनं,
संत्रा--स्त्री०।"शो अः" ॥८।२।८३॥ अनेनात्र सम्बलितस्य किं ददातु वत चातकार्भकः ॥२५॥
अकारस्य वैकल्पिको लुक। सज्जा। सराणा । ज्ञाने, प्रा. प्रस्तुतश्रमसमर्थितैर्नयै
२ पाद। ोग्यदानफलितैस्तु तद्यशः ।
सन्जिय-सज्जित-त्रि० । निष्पादिते, जी०३ प्रति ४ अधिक। यत्प्रसर्पति सतामनुग्रहा
वितानिते, औ०। देतदेव मम चेतसो मुदे ॥ २६ ॥
सञ्जोग-सद्योग-पुं० । सद्धर्मपरायणे, पो० । विव० । आसते जगति सज्जनाः शतं ,
सञ्जोगविग्घवजणया-सद्योगविघ्नवर्जनता-स्त्री०। सन्तश्च ते तैरुपैमि नु समं कमञ्जसा ।
योगाश्च धर्मव्यापाराः स्वाध्यायध्यानादयस्तेषु विघ्न उपरोधो किं न सन्ति गिरयः परः शता,
विघातस्तस्य वर्जना । सद्योगापरिहारे,पश्चा०५ विवाघोग मेरुरेव तु बिभर्तु मेदिनीम् ॥ २७ ॥
सज्जोगावंचग-सद्योगावश्चक-पुं० । “ सद्भिः कल्याण
सम्पन्न-दर्शनादपि पावन तथाऽऽवादनतो योग,आयो वञ्चतत्पदाम्बुरुहषट्पदः स च,
क उच्यते ॥१॥" इत्युक्तलक्षणे प्रवञ्चकयोगे, षो० ६ विव० । ग्रन्थमेनमपि मुग्धधीय॑धाम्
सम-साध्य-त्रि० । “साध्वस-ध्य-ह्यां झः॥ ८।२६ ॥ इति यस्य भाग्यनिलयोऽजनि श्रियां,
ध्यस्य झः । सज्झ । प्रा० । शक्ये, पिं० । निवर्त्य स्वभावे,प्रा. __ सब पद्मविजयः सहोदरः ॥२८॥
म०१ अ०। अनुमानतः साध्ये,रत्ना० ३परि०। (अत्रत्या समत्त एव मृदुवुद्धयश्च ये,
र्या वक्तव्यता 'देउ' शब्दे ऽस्मिन्नेव भागे पदयते।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org